ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page558.

Assalāyanasuttaṃ [613] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena . atha kho tesaṃ brāhmaṇānaṃ etadahosi ayaṃ kho samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti ko nu kho pahoti samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti. Tena kho pana samayena assalāyano nāma māṇavo sāvatthiyaṃ paṭivasati daharo vuttasiro soḷasavassuddesiko jātiyā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo . atha kho tesaṃ brāhmaṇānaṃ etadahosi ayaṃ kho assalāyano māṇavo sāvatthiyaṃ paṭivasati daharo .pe. anavayo so kho pahoti samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti. [614] Atha kho te brāhmaṇā yena assalāyano māṇavo tenupasaṅkamiṃsu upasaṅkamitvā assalāyanaṃ māṇavaṃ etadavocuṃ ayaṃ bho assalāyana samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti etu bhavaṃ assalāyana 1- samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetūti . evaṃ vutte assalāyano māṇavo te brāhmaṇe @Footnote: 1 Yu. assalāyano . 2 Yu. paṭimantetunti.

--------------------------------------------------------------------------------------------- page559.

Etadavoca samaṇo khalu bho gotamo dhammavādī dhammavādino ca pana duppaṭimantiyā bhavanti nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti . dutiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ ayaṃ bho assalāyana samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti etu bhavaṃ assalāyana samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetūti [1]- . dutiyampi kho assalāyano māṇavo te brāhmaṇe etadavoca samaṇo khalu bho gotamo dhammavādī dhammavādino ca pana duppaṭimantiyā bhavanti nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti . tatiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ ayaṃ bho assalāyana samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti etu bhavaṃ assalāyana samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetu caritaṃ kho pana bhotā assalāyanena paribbājakaṃ mā bhavaṃ assalāyano ayuddhaparājitaṃ parājayīti. {614.1} Evaṃ vutte assalāyano māṇavo te brāhmaṇe etadavoca addhā kho ahaṃ bhante na labhāmi samaṇo khalu bho gotamo dhammavādī dhammavādino ca pana duppaṭimantiyā bhavanti nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetuṃ apicāhaṃ bhavataṃ 2- vacanena gamissāmīti. [615] Atha kho assalāyano māṇavo mahatā brāhmaṇagaṇena @Footnote: 1 Yu. etthantare caritaṃ kho pana bhotā assalāyanena paribbājakanti dissanti. @2 Yu. bhagavantānaṃ.

--------------------------------------------------------------------------------------------- page560.

Saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho assalāyano māṇavo bhagavantaṃ etadavoca brāhmaṇā bho gotama evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti idha bhavaṃ gotamo kimāhāti. [616] Dissante kho pana assalāyana brāhmaṇānaṃ brāhmaṇiyo utuniyopi gabbhiniyopi vijāyamānāpi pāyamānāpi te ca brāhmaṇā yonijāva samānā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti . kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo .pe. Brahmadāyādāti. [617] Taṃ kiṃ maññasi assalāyana sutante yonakakambojesu 1- aññesu ca paccantimesu janapadesu dveva vaṇṇā ayyo ceva dāso ca ayyo hutvā dāso hoti dāso hutvā ayyo @Footnote: 1 Yu. yonakambojesu.

--------------------------------------------------------------------------------------------- page561.

Hotīti . evaṃ bho sutaṃ me yonakakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā ayyo ceva dāso ca ayyo hutvā dāso hoti dāso hutvā ayyo hotīti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti . Kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti. [618] Taṃ kiṃ maññasi assalāyana khattiyova nu kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no brāhmaṇo vessova 1- nu kho ... Suddova nu kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no brāhmaṇoti. {618.1} No hidaṃ bho gotama khattiyopi hi bho gotama pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto @Footnote: 1 Yu. ca..

--------------------------------------------------------------------------------------------- page562.

Micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya brāhmaṇopi hi bho gotama ... vessopi hi bho gotama ... suddopi hi bho gotama ... sabbepi hi bho gotama cattāro vaṇṇā pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino pisuṇavācā pharusavācā samphappalāpino abhijjhālū byāpannacittā micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti . kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti. [619] Taṃ kiṃ maññasi assalāyana brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā 1- paṭivirato musāvādā paṭivirato pisuṇāya 2- vācāya paṭivirato pharusāya 3- vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no khattiyo no vesso no suddoti. {619.1} No hidaṃ bho gotama khattiyopi hi bho gotama pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato @Footnote: 1 Yu. kāmesumicchācārā .pe. musāvādā paṭiviratoti natthi 2 Yu. pisuṇāvācā. @3 Yu. pharusāvācā.

--------------------------------------------------------------------------------------------- page563.

Musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya brāhmaṇopi hi bho gotama ... vessopi hi bho gotama ... Suddopi hi bho gotama ... sabbepi hi bho gotama cattāro vaṇṇā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti . kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti. [620] Taṃ kiṃ maññasi assalāyana brāhmaṇova nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ no khattiyo no vesso no suddoti . no hidaṃ bho gotama khattiyopi hi bho gotama pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ brāhmaṇopi hi bho gotama ... vessopi

--------------------------------------------------------------------------------------------- page564.

Hi bho gotama ... suddopi hi bho gotama ... Sabbepi hi bho gotama cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti . Kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti. [621] Taṃ kiṃ maññasi assalāyana brāhmaṇova nu kho pahoti sottiṃ 1- sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ no khattiyo no vesso no suddoti . no hidaṃ bho gotama khattiyopi hi bho gotama pahoti sottiṃ 2- sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ brāhmaṇopi hi bho gotama ... Vessopi hi bho gotama ... suddopi hi bho gotama ... Sabbepi hi bho gotama cattāro vaṇṇā pahonti sottiṃ 3- sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti . Kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo @Footnote:1-2-3 Yu. sotthiṃ sināniṃ.

--------------------------------------------------------------------------------------------- page565.

.pe. Brahmadāyādāti.


             The Pali Tipitaka in Roman Character Volume 13 page 558-565. https://84000.org/tipitaka/read/roman_item.php?book=13&item=613&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=613&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=613&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=613&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=613              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]