ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [595]  Tattha  ye  te  manussā  assaddhā  appasannā dubbuddhino
te   evamāhaṃsu   ime  kho  samaṇā  sakyaputtiyā  dhūtā  sallekhavuttino
samaṇo   pana   gotamo   bāhulliko  bāhullāya  cetetīti  .  ye  pana
te   manussā   saddhā   pasannā   paṇḍitā  buddhimanto  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  devadatto  bhagavato  saṅghabhedāya
parakkamissati   cakkabhedāyāti   .   assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  devadatto
saṅghabhedāya parakkamissati cakkabhedāyāti.
     {595.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
devadattaṃ   paṭipucchi   saccaṃ   kira  tvaṃ  devadatta  saṅghabhedāya  parakkamasi
cakkabhedāyāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisa  .pe.  kathaṃ  hi  nāma  tvaṃ  moghapurisa  saṅghabhedāya parakkamissasi
cakkabhedāya   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {595.2}    yo    pana   bhikkhu   samaggassa   saṅghassa   bhedāya
parakkameyya    bhedanasaṃvattanikaṃ    vā    adhikaraṇaṃ    samādāya   paggayha
tiṭṭheyya   so   bhikkhu   bhikkhūhi   evamassa   vacanīyo   mā   āyasmā
samaggassa      saṅghassa      bhedāya      parakkami      bhedanasaṃvattanikaṃ
Vā   adhikaraṇaṃ   samādāya   paggayha   aṭṭhāsi   sametāyasmā   saṅghena
samaggo   hi   saṅgho   sammodamāno   avivadamāno   ekuddeso  phāsu
viharatīti  .  evañca  so  bhikkhu  bhikkhūhi  vuccamāno  tatheva  paggaṇheyya
so   bhikkhu   bhikkhūhi   yāvatatiyaṃ  samanubhāsitabbo  tassa  paṭinissaggāya .
Yāvatatiyañce    samanubhāsiyamāno   taṃ   paṭinissajjeyya   iccetaṃ   kusalaṃ
no ce paṭinissajjeyya saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 401-402. https://84000.org/tipitaka/read/roman_item.php?book=1&item=595&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=595&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=593&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=593&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=593              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]