ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [594]   Athakho   devadatto   na   bhagavā  imāni  pañca  vatthūni
anujānātīti    haṭṭho    udaggo    sapariso    uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  .  athakho devadatto sapariso 1-
rājagahaṃ   pavisitvā   pañcahi   vatthūhi   janaṃ   saññāpesi   mayaṃ  āvuso
samaṇaṃ   gotamaṃ   upasaṅkamitvā   pañca   vatthūni  yācimhā  bhagavā  bhante
anekapariyāyena   appicchassa  santuṭṭhassa  sallekhassa  dhūtassa  pāsādikassa
appaccayassa     viriyārambhassa    vaṇṇavādī    imāni    bhante    pañca
vatthūni   anekapariyāyena   appicchatāya   santuṭṭhatāya  sallekhāya  dhūtāya
pāsādikāya    appaccayāya    viriyārambhāya   saṃvattanti   sādhu   bhante
bhikkhū   yāvajīvaṃ   āraññakā   assu  yo  gāmantaṃ  osareyya  vajjaṃ  naṃ
phuseyya    yāvajīvaṃ    piṇḍapātikā   assu   yo   nimantanaṃ   sādiyeyya
vajjaṃ    naṃ    phuseyya   yāvajīvaṃ   paṃsukūlikā   assu   yo   gahapaticīvaraṃ
sādiyeyya   vajjaṃ   naṃ   phuseyya  yāvajīvaṃ  rukkhamūlikā  assu  yo  channaṃ
upagaccheyya   vajjaṃ   naṃ   phuseyya  yāvajīvaṃ  macchamaṃsaṃ  na  khādeyyuṃ  yo
macchamaṃsaṃ   khādeyya   vajjaṃ   naṃ   phuseyyāti   imāni   samaṇo  gotamo
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Nānujānāti te mayaṃ imehi pañcahi vatthūhi samādāya vattāmāti.



             The Pali Tipitaka in Roman Character Volume 1 page 400-401. https://84000.org/tipitaka/read/roman_item.php?book=1&item=594&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=594&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=592&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=592&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=592              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]