ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [301]   Seyyathāpi   poṭṭhapāda  puriso  cātummahāpathe  nisseṇiṃ
kareyya   pāsādassa   ārohanāya  tamenaṃ  evaṃ  vadeyyuṃ  ambho  purisa
yassa   tvaṃ   pāsādassa   ārohanāya   nisseṇiṃ   karosi   jānāsi  taṃ
pāsādaṃ   puratthimāya   vā   disāya   dakkhiṇāya   vā  disāya  pacchimāya
vā   disāya   uttarāya   vā   disāya  ucco  vā  nīco  vā  majjho
vāti  .  iti  puṭṭho  noti  vadeyya  tamenaṃ  evaṃ  vadeyyuṃ ambho purisa
yaṃ   tvaṃ   na   jānāsi  na  passasi  tassa  tvaṃ  pāsādassa  ārohanāya
nisseṇiṃ karosīti. Iti puṭṭho āmāti vadeyya.
     {301.1}   Taṃ   kiṃ  maññasi  poṭṭhapāda  nanu  evaṃ  sante  tassa
purisassa   appāṭihirikataṃ   bhāsitaṃ   sampajjatīti   .   addhā  kho  bhante
evaṃ   sante   tassa   purisassa   appāṭihirikataṃ   bhāsitaṃ  sampajjatīti .
Evameva   kho   poṭṭhapāda   ye   te   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino   ekantasukhī   attā   hoti  arogo  paraṃ  maraṇāti  tyāhaṃ
upasaṅkamitvā  evaṃ  vadāmi  saccaṃ  kira  tumhe  āyasmanto  evaṃvādino
evaṃdiṭṭhino  ekantasukhī  attā  hoti  arogo  paraṃ  maraṇāti . Te ce
me  evaṃ  puṭṭhā  āmāti  paṭijānanti tyāhaṃ evaṃ vadāmi apica pana tumhe
āyasmanto   ekantasukhaṃ   lokaṃ  jānaṃ  passaṃ  viharathāti  .  iti  puṭṭho
noti   vadanti   tyāhaṃ   evaṃ   vadāmi  apica  pana  tumhe  āyasmanto

--------------------------------------------------------------------------------------------- page241.

Ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānathāti . iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto jānātha ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyāti . Iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā tāsaṃ bhāsamānānaṃ saddaṃ suṇātha supaṭipannattha mārisā ujupaṭipannattha mārisā ekantasukhassa lokassa sacchikiriyāya mayaṃpi hi mārisā evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannāti . iti puṭṭhā noti vadanti . Taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti.


             The Pali Tipitaka in Roman Character Volume 9 page 240-241. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=301&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=301&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=301&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=301&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=301              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7890              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :