ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [301]   Seyyathāpi   poṭṭhapāda  puriso  cātummahāpathe  nisseṇiṃ
kareyya   pāsādassa   ārohanāya  tamenaṃ  evaṃ  vadeyyuṃ  ambho  purisa
yassa   tvaṃ   pāsādassa   ārohanāya   nisseṇiṃ   karosi   jānāsi  taṃ
pāsādaṃ   puratthimāya   vā   disāya   dakkhiṇāya   vā  disāya  pacchimāya
vā   disāya   uttarāya   vā   disāya  ucco  vā  nīco  vā  majjho
vāti  .  iti  puṭṭho  noti  vadeyya  tamenaṃ  evaṃ  vadeyyuṃ ambho purisa
yaṃ   tvaṃ   na   jānāsi  na  passasi  tassa  tvaṃ  pāsādassa  ārohanāya
nisseṇiṃ karosīti. Iti puṭṭho āmāti vadeyya.
     {301.1}   Taṃ   kiṃ  maññasi  poṭṭhapāda  nanu  evaṃ  sante  tassa
purisassa   appāṭihirikataṃ   bhāsitaṃ   sampajjatīti   .   addhā  kho  bhante
evaṃ   sante   tassa   purisassa   appāṭihirikataṃ   bhāsitaṃ  sampajjatīti .
Evameva   kho   poṭṭhapāda   ye   te   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino   ekantasukhī   attā   hoti  arogo  paraṃ  maraṇāti  tyāhaṃ
upasaṅkamitvā  evaṃ  vadāmi  saccaṃ  kira  tumhe  āyasmanto  evaṃvādino
evaṃdiṭṭhino  ekantasukhī  attā  hoti  arogo  paraṃ  maraṇāti . Te ce
me  evaṃ  puṭṭhā  āmāti  paṭijānanti tyāhaṃ evaṃ vadāmi apica pana tumhe
āyasmanto   ekantasukhaṃ   lokaṃ  jānaṃ  passaṃ  viharathāti  .  iti  puṭṭho
noti   vadanti   tyāhaṃ   evaṃ   vadāmi  apica  pana  tumhe  āyasmanto
Ekaṃ   vā   rattiṃ   ekaṃ   vā  divasaṃ  upaḍḍhaṃ  vā  rattiṃ  upaḍḍhaṃ  vā
divasaṃ   ekantasukhiṃ   attānaṃ   sampajānathāti   .   iti   puṭṭhā   noti
vadanti   tyāhaṃ   evaṃ  vadāmi  apica  pana  tumhe  āyasmanto  jānātha
ayaṃ   maggo   ayaṃ   paṭipadā  ekantasukhassa  lokassa  sacchikiriyāyāti .
Iti   puṭṭhā   noti   vadanti   tyāhaṃ  evaṃ  vadāmi  apica  pana  tumhe
āyasmanto   yā   tā   devatā   ekantasukhaṃ   lokaṃ  upapannā  tāsaṃ
bhāsamānānaṃ    saddaṃ    suṇātha    supaṭipannattha   mārisā   ujupaṭipannattha
mārisā  ekantasukhassa  lokassa  sacchikiriyāya mayaṃpi hi mārisā evaṃpaṭipannā
ekantasukhaṃ   lokaṃ   upapannāti   .   iti   puṭṭhā   noti   vadanti .
Taṃ   kiṃ   maññasi   poṭṭhapāda  nanu  evaṃ  sante  tesaṃ  samaṇabrāhmaṇānaṃ
appāṭihirikataṃ   bhāsitaṃ  sampajjatīti  .  addhā  kho  bhante  evaṃ  sante
tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti.



             The Pali Tipitaka in Roman Character Volume 9 page 240-241. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=301&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=301&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=301&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=301&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=301              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7890              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :