ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page1.

Suttantapiṭake dīghanikāyassa paṭhamo bhāgo ------- sīlakkhandhavaggo paṭhamo namo tassa bhagavato arahato sammāsambuddhassa. Brahmajālasuttaṃ paṭhamaṃ [1] Evamme sutaṃ . ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi . suppiyopi kho paribbājako antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggapaṭipanno hoti saddhiṃ antevāsinā brahmadattena māṇavena . tatra sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati . suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati . Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā 1- bhagavantaṃ piṭṭhito piṭṭhito anubandhā 2- honti bhikkhusaṃghañca. {1.1} Athakho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi @Footnote: 1 Sī. ujuvipaccanīkavādā. 2 anubaddhātipi pāṭho.

--------------------------------------------------------------------------------------------- page2.

Saddhiṃ bhikkhusaṃghena . suppiyopi kho paribbājako ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi 1- saddhiṃ antevāsinā brahmadattena māṇavena . tatrapi sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati . suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati . itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṃghañca. {1.2} Athakho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṃkhiyadhammo 2- udapādi acchariyaṃ āvuso abbhūtaṃ 3- āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā supaṭividitā 4- ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati itiha ime ubho 5- ācariyantevāsī aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito @Footnote: 1 upagacchītipi pāṭho. 2 saṃkhiyādhammotipi pāṭho. 3 Yu. abbhutaṃ. @4 suppaṭividitātipi pāṭho. 5 itiha te ime ubhotipi pāṭho.

--------------------------------------------------------------------------------------------- page3.

Anubandhā honti bhikkhusaṃghañcāti. {1.3} Athakho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṃkhiyadhammaṃ viditvā yena maṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā sannipatitā kā ca pana vo antarā kathā vippakatāti . Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ idha bhante amhākaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṃkhiyadhammo udapādi acchariyaṃ āvuso abbhūtaṃ āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā supaṭividitā ayaṃ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṃghassa avaṇṇaṃ bhāsati suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṃghassa vaṇṇaṃ bhāsati itiha ime ubho ācariyantevāsī aññamaññassa ujuvipaccanikavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṃghañcāti ayaṃ kho no bhante antarā kathā vippakatā atha bhagavā anuppattoti. {1.4} Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra tumhehi na āghāto na apaccayo na cetaso anabhiraddhi karaṇīyā . mamaṃ vā

--------------------------------------------------------------------------------------------- page4.

Bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra ce tumhe assatha kupitā vā anattamanā vā tumhaññevassa tena antarāyo . Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra ce tumhe assatha kupitā vā anattamanā vā apinu tumhe paresaṃ subhāsitaṃ vā dubbhāsitaṃ vā ājāneyyāthāti. Nohetaṃ bhante . mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ dhammassa vā avaṇṇaṃ bhāseyyuṃ saṃghassa vā avaṇṇaṃ bhāseyyuṃ tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ itipetaṃ abhūtaṃ itipetaṃ atacchaṃ natthipetaṃ amhesu na ca panetaṃ amhesu saṃvijjatīti. {1.5} Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā vaṇṇaṃ bhāseyyuṃ tatra tumhehi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ karaṇīyaṃ . mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā vaṇṇaṃ bhāseyyuṃ tatra ce tumhe bhikkhave assatha ānandino sumanā ubbilāvitattā tumhaññevassa tena antarāyo . mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā vaṇṇaṃ bhāseyyuṃ saṃghassa vā vaṇṇaṃ bhāseyyuṃ tatra tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ itipetaṃ bhūtaṃ itipetaṃ tacchaṃ atthipetaṃ amhesu saṃvijjati ca panetaṃ amhesūti.


             The Pali Tipitaka in Roman Character Volume 9 page 1-4. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=1&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=1&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=1&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :