ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [30]   Assosuṃ   kho  āyasmato  yasassa  cattāro  gihisahāyakā
bārāṇasiyaṃ   seṭṭhānuseṭṭhīnaṃ   kulānaṃ   puttā   vimalo   subāhu  puṇṇaji
gavampati   yaso   kira   kulaputto   kesamassuṃ   ohāretvā  kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ  pabbajitoti  .  sutvāna
nesaṃ  etadahosi  na  hi nūna 1- so orako dhammavinayo na sā orakā 2-
pabbajjā   yattha   yaso   kulaputto  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajitoti  .  te  [3]-
yenāyasmā    yaso    tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   yasaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  athakho  āyasmā  yaso te cattāro
gihisahāyake       ādāya       yena       bhagavā      tenupasaṅkami
@Footnote: 1 Sī. nahanūna .    2 Sī. orikā .    3 Yu. cattāro janā.
Upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho  āyasmā  yaso  etadavoca  ime  me  bhante  cattāro
gihisahāyakā    bārāṇasiyaṃ    seṭṭhānuseṭṭhīnaṃ   kulānaṃ   puttā   vimalo
subāhu puṇṇaji gavampati ime [1]- bhagavā ovadatu anusāsatūti.
     {30.1}   Tesaṃ   bhagavā   anupubbikathaṃ  kathesi  seyyathīdaṃ  dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ    pakāsesi   .   yadā   te   bhagavā   aññāsi   kallacitte
muducitte    vinīvaraṇacitte    udaggacitte    pasannacitte    atha    yā
buddhānaṃ    sāmukkaṃsikā    dhammadesanā   taṃ   pakāsesi   dukkhaṃ   samudayaṃ
nirodhaṃ    maggaṃ    .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ
sammadeva   rajanaṃ   paṭiggaṇheyya   evameva  tesaṃ  tasmiṃyevāsane  virajaṃ
vītamalaṃ  dhammacakkhuṃ  udapādi  yaṅkiñci  samudayadhammaṃ  sabbantaṃ  nirodhadhammanti.
Te     diṭṭhadhammā     pattadhammā     viditadhammā     pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   bhagavantaṃ   etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato
santike    pabbajjaṃ    labheyyāma   upasampadanti   .   etha   bhikkhavoti
bhagavā   avoca   svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa
antakiriyāyāti   .  sā  va  tesaṃ  āyasmantānaṃ  upasampadā  ahosi .
Athakho   bhagavā   te  bhikkhū  dhammiyā  kathāya  ovadi  anusāsi  .  tesaṃ
bhagavatā   dhammiyā   kathāya   ovadiyamānānaṃ  anusāsiyamānānaṃ  anupādāya
@Footnote: 1 Yu. cattāro.
Āsavehi cittāni vimucciṃsu.
     Tena kho pana samayena ekādasa loke arahanto honti.
               Catuggihisahāyakappabbajjā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 4 page 36-38. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=30&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=30&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=30&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=30&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=30              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :