ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [30]   Assosuṃ   kho  āyasmato  yasassa  cattāro  gihisahāyakā
bārāṇasiyaṃ   seṭṭhānuseṭṭhīnaṃ   kulānaṃ   puttā   vimalo   subāhu  puṇṇaji
gavampati   yaso   kira   kulaputto   kesamassuṃ   ohāretvā  kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ  pabbajitoti  .  sutvāna
nesaṃ  etadahosi  na  hi nūna 1- so orako dhammavinayo na sā orakā 2-
pabbajjā   yattha   yaso   kulaputto  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajitoti  .  te  [3]-
yenāyasmā    yaso    tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   yasaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  athakho  āyasmā  yaso te cattāro
gihisahāyake       ādāya       yena       bhagavā      tenupasaṅkami
@Footnote: 1 Sī. nahanūna .    2 Sī. orikā .    3 Yu. cattāro janā.

--------------------------------------------------------------------------------------------- page37.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā yaso etadavoca ime me bhante cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ puttā vimalo subāhu puṇṇaji gavampati ime [1]- bhagavā ovadatu anusāsatūti. {30.1} Tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi . Athakho bhagavā te bhikkhū dhammiyā kathāya ovadi anusāsi . tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādāya @Footnote: 1 Yu. cattāro.

--------------------------------------------------------------------------------------------- page38.

Āsavehi cittāni vimucciṃsu. Tena kho pana samayena ekādasa loke arahanto honti. Catuggihisahāyakappabbajjā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 4 page 36-38. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=30&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=30&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=30&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=30&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=30              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :