ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [29]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
āyasmatā    yasena    pacchāsamaṇena    yena    seṭṭhissa    gahapatissa
nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
Athakho    āyasmato   yasassa   mātā   ca   purāṇadutiyikā   ca   yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   tāsaṃ   bhagavā   anupubbikathaṃ   kathesi  seyyathīdaṃ
dānakathaṃ    sīlakathaṃ    saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ
nekkhamme ānisaṃsaṃ pakāsesi.
     {29.1}   Yadā   tā   bhagavā   aññāsi   kallacittā  muducittā
vinīvaraṇacittā     udaggacittā    pasannacittā    atha    yā    buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya   evameva   tāsaṃ  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   .   tā
diṭṭhadhammā    pattadhammā   viditadhammā   pariyogāḷhadhammā   tiṇṇavicikicchā
vigatakathaṃkathā     vesārajjappattā     aparappaccayā    satthu    sāsane
bhagavantaṃ   etadavocuṃ   abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi
bhante    nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya
mūḷhassa    vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ
dhāreyya     cakkhumanto    rūpāni    dakkhantīti    evamevaṃ    bhagavatā
anekapariyāyena     dhammo     pakāsito     etā     mayaṃ    bhante
Bhagavantaṃ     saraṇaṃ    gacchāma    dhammañca    bhikkhusaṅghañca    upāsikāyo
no   bhagavā   dhāretu   ajjatagge   pāṇupetā  saraṇaṃ  gatāti  .  tā
ca   loke   paṭhamaṃ  upāsikā  ahesuṃ  tevācikā  .  athakho  āyasmato
yasassa    mātā    ca    pitā    ca   purāṇadutiyikā   ca   bhagavantañca
āyasmantañca    yasaṃ    paṇītena    khādanīyena    bhojanīyena    sahatthā
santappetvā    sampavāretvā    bhagavantaṃ    bhuttāviṃ    onītapattapāṇiṃ
ekamantaṃ   nisīdiṃsu   .   athakho   bhagavā   āyasmato  yasassa  mātarañca
pitarañca      purāṇadutiyikañca      dhammiyā     kathāya     sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 4 page 35-36. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=29&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=29&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=29&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=29&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=29              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :