ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [200]   Cattarimani  bhikkhave  jayanti  katamani  cattari  pema
pemam jayati pema doso jayati dosa pemam jayati dosa doso jayati.
     {200.1}   Kathanca   bhikkhave  pema  pemam  jayati  idha  bhikkhave
puggalo   puggalassa   ittho   hoti  kanto  manapo  tam  pare  itthena
kantena   manapena   samudacaranti   tassa  evam  hoti  yo  kho  myayam
puggalo   ittho  kanto  manapo  tam  pare  itthena  kantena  manapena
@Footnote: 1 Ma. Yu. evam. 2 Ma. atthasatam tanhavicaritam hoti. Yu. attharasatanhavicaritani
@satam. 3 Ma. Yu. sarita.

--------------------------------------------------------------------------------------------- page291.

Samudacarantiti so tesu pemam janeti evam kho bhikkhave pema pemam jayati. {200.2} Kathanca bhikkhave pema doso jayati idha bhikkhave puggalo puggalassa ittho hoti kanto manapo tam pare anitthena akantena amanapena samudacaranti tassa evam hoti yo kho myayam puggalo ittho kanto manapo tam pare anitthena akantena amanapena samudacarantiti so tesu dosam janeti evam kho bhikkhave pema doso jayati. {200.3} Kathanca bhikkhave dosa pemam jayati idha bhikkhave puggalo puggalassa anittho hoti akanto amanapo tam pare anitthena akantena amanapena samudacaranti tassa evam hoti yo kho myayam puggalo anittho akanto amanapo tam pare anitthena akantena amanapena samudacarantiti so tesu pemam janeti evam kho bhikkhave dosa pemam jayati. {200.4} Kathanca bhikkhave dosa doso jayati idha bhikkhave puggalo puggalassa anittho hoti akanto amanapo tam pare itthena kantena manapena samudacaranti tassa evam hoti yo kho myayam puggalo anittho akanto amanapo tam pare itthena kantena manapena samudacarantiti so tesu dosam janeti evam kho bhikkhave dosa doso jayati. Imani kho bhikkhave cattari [1]- jayanti. Yasmim bhikkhave samaye bhikkhu vivicceva kamehi .pe. pathamam jhanam upasampajja viharati yam pissa pema pemam jayati tam pissa @Footnote: 1 Ma. Yu. pemani.

--------------------------------------------------------------------------------------------- page292.

Tasmim samaye na hoti yo pissa pema doso jayati so pissa tasmim samaye na hoti yam pissa dosa pemam jayati tam pissa tasmim samaye na hoti yo pissa dosa doso jayati so pissa tasmim samaye na hoti. {200.5} Yasmim bhikkhave samaye bhikkhu vitakkavicaranam vupasama .pe. Dutiyam jhanam .pe. tatiyam jhanam .pe. catuttham jhanam upasampajja viharati yam pissa pema pemam jayati tam pissa tasmim samaye na hoti yo pissa pema doso jayati so pissa tasmim samaye na hoti yam pissa dosa pemam jayati tam pissa tasmim samaye na hoti yo pissa dosa doso jayati so pissa tasmim samaye na hoti. {200.6} Yasmim bhikkhave samaye bhikkhu asavanam khaya anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna sacchikatva upasampajja viharati yam pissa pema pemam jayati tam pissa pahinam hoti ucchinnamulam talavatthukatam anabhavam katam ayatimanuppadadhammam yo pissa pema doso jayati so pissa pahino hoti ucchinnamulo talavatthukato anabhavam kato ayatimanuppadadhammo yam pissa dosa pemam jayati tam pissa pahinam hoti ucchinnamulam talavatthukatam anabhavam katam ayatimanuppadadhammam yo pissa dosa doso jayati so pissa pahino hoti ucchinnamulo talavatthukato anabhavam kato ayatimanuppadadhammo ayam vuccati bhikkhave bhikkhu na usseneti na patisseneti na dhupayati na pajjalati

--------------------------------------------------------------------------------------------- page293.

Na pajjhayati. {200.7} Kathanca bhikkhave bhikkhu usseneti idha bhikkhave bhikkhu rupam attato samanupassati rupavantam va attanam attani va rupam rupasmim va attanam vedanam attato samanupassati vedanavantam va attanam attani va vedanam vedanaya va attanam sannam attato samanupassati sannavantam va attanam attani va sannam sannaya va attanam sankhare attato samanupassati sankharavantam va attanam attani va sankhare sankharesu va attanam vinnanam attato samanupassati vinnanavantam va attanam attani va vinnanam vinnanasmim va attanam evam kho bhikkhave bhikkhu usseneti. {200.8} Kathanca bhikkhave bhikkhu na usseneti idha bhikkhave bhikkhu na rupam attato samanupassati na rupavantam va attanam na attani va rupam na rupasmim va attanam na vedanam attato samanupassati na vedanavantam va attanam na attani va vedanam na vedanaya va attanam na sannam attato samanupassati na sannavantam va attanam na attani va sannam na sannaya va attanam na sankhare attato samanupassati na sankharavantam va attanam na attani va sankhare na sankharesu va attanam na vinnanam attato samanupassati na vinnanavantam va attanam na attani va vinnanam na vinnanasmim va attanam evam kho bhikkhave bhikkhu na usseneti. {200.9} Kathanca bhikkhave bhikkhu patisseneti

--------------------------------------------------------------------------------------------- page294.

Idha bhikkhave bhikkhu akkosantam paccakkosati rosantam patirosati bhandantam patibhandati evam kho bhikkhave bhikkhu patisseneti . Kathanca bhikkhave bhikkhu na patisseneti idha bhikkhave bhikkhu akkosantam na paccakkosati rosantam na patirosati bhandantam na patibhandati evam kho bhikkhave bhikkhu na patisseneti. {200.10} Kathanca bhikkhave bhikkhu dhupayati asmiti bhikkhave sati itthasmiti hoti evasmiti hoti annathasmiti hoti asasmiti hoti satasmiti hoti santi hoti ittham santi hoti evam santi hoti annatha santi hoti api santi hoti api ittham santi hoti api evam santi hoti api annatha santi hoti bhavissanti hoti ittham bhavissanti hoti evam bhavissanti hoti annatha bhavissanti hoti evam kho bhikkhave bhikkhu dhupayati. {200.11} Kathanca bhikkhave bhikkhu na dhupayati asmiti bhikkhave asati itthasmiti na hoti evasmiti na hoti annathasmiti na hoti asasmiti na hoti satasmiti na hoti santi na hoti ittham santi na hoti evam santi na hoti annatha santi na hoti api santi na hoti api ittham santi na hoti api evam santi na hoti api annatha santi na hoti bhavissanti na hoti ittham bhavissanti na hoti evam bhavissanti na hoti annatha bhavissanti na hoti evam kho bhikkhave bhikkhu na dhupayati. {200.12} Kathanca bhikkhave bhikkhu pajjalati imina asmiti bhikkhave sati imina

--------------------------------------------------------------------------------------------- page295.

Itthasmiti hoti imina evasmiti hoti imina annathasmiti hoti imina asasmiti hoti imina satasmiti hoti imina santi hoti imina ittham santi hoti imina evam santi hoti imina annatha santi hoti imina api santi hoti imina api ittham santi hoti imina api evam santi hoti imina api annatha santi hoti imina bhavissanti hoti imina ittham bhavissanti hoti imina evam bhavissanti hoti imina annatha bhavissanti hoti evam kho bhikkhave bhikkhu pajjalati. {200.13} Kathanca bhikkhave bhikkhu na pajjalati imina asmiti bhikkhave asati imina itthasmiti na hoti imina evasmiti na hoti imina annathasmiti na hoti imina asasmiti na hoti imina satasmiti na hoti imina santi na hoti imina ittham santi na hoti imina evam santi na hoti imina annatha santi na hoti imina api santi na hoti imina api ittham santi na hoti imina api evam santi na hoti imina api annatha santi na hoti imina bhavissanti na hoti imina ittham bhavissanti na hoti imina evam bhavissanti na hoti imina annatha bhavissanti na hoti evam kho bhikkhave bhikkhu na pajjalati. {200.14} Kathanca bhikkhave bhikkhu pajjhayati 1- idha bhikkhave bhikkhuno asmimano pahino na hoti ucchinnamulo talavatthukato anabhavam kato ayatimanuppadadhammo evam kho bhikkhave @Footnote: 1 Ma. Yu. sampajjhayati. ito param idisameva.

--------------------------------------------------------------------------------------------- page296.

Bhikkhu pajjhayati. {200.15} Kathanca bhikkhave bhikkhu na pajjhayati idha bhikkhave bhikkhuno asmimano pahino hoti ucchinnamulo talavatthukato anabhavam kato ayatimanuppadadhammo evam kho bhikkhave bhikkhu na pajjhayatiti. Mahavaggo pancamo. Catuttho pannasako samatto [1]- ------------ @Footnote: 1 Ma. tassuddanam @ sotanugatam thanam bhaddiya samugiyavappasattha ca @ mallika attantapo tanhapemena ca dasa teti.


             The Pali Tipitaka in Roman Character Volume 21 page 290-296. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=200&items=1&pagebreak=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=200&items=1&pagebreak=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=200&items=1&pagebreak=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=200&items=1&pagebreak=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=200              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :