ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [200]   Cattarimani  bhikkhave  jayanti  katamani  cattari  pema
pemam jayati pema doso jayati dosa pemam jayati dosa doso jayati.
     {200.1}   Kathanca   bhikkhave  pema  pemam  jayati  idha  bhikkhave
puggalo   puggalassa   ittho   hoti  kanto  manapo  tam  pare  itthena
kantena   manapena   samudacaranti   tassa  evam  hoti  yo  kho  myayam
puggalo   ittho  kanto  manapo  tam  pare  itthena  kantena  manapena
@Footnote: 1 Ma. Yu. evam. 2 Ma. atthasatam tanhavicaritam hoti. Yu. attharasatanhavicaritani
@satam. 3 Ma. Yu. sarita.
Samudacarantiti so tesu pemam janeti evam kho bhikkhave pema pemam jayati.
     {200.2}   Kathanca  bhikkhave  pema  doso  jayati  idha  bhikkhave
puggalo   puggalassa   ittho  hoti  kanto  manapo  tam  pare  anitthena
akantena   amanapena  samudacaranti  tassa  evam  hoti  yo  kho  myayam
puggalo   ittho   kanto   manapo   tam   pare   anitthena   akantena
amanapena   samudacarantiti  so  tesu  dosam  janeti  evam  kho  bhikkhave
pema doso jayati.
     {200.3}  Kathanca  bhikkhave  dosa pemam jayati idha bhikkhave puggalo
puggalassa   anittho   hoti   akanto   amanapo   tam   pare  anitthena
akantena   amanapena  samudacaranti  tassa  evam  hoti  yo  kho  myayam
puggalo   anittho   akanto   amanapo   tam  pare  anitthena  akantena
amanapena   samudacarantiti  so  tesu  pemam  janeti  evam  kho  bhikkhave
dosa pemam jayati.
     {200.4}   Kathanca  bhikkhave  dosa  doso  jayati  idha  bhikkhave
puggalo  puggalassa  anittho  hoti  akanto  amanapo  tam  pare  itthena
kantena   manapena   samudacaranti   tassa  evam  hoti  yo  kho  myayam
puggalo  anittho  akanto  amanapo  tam  pare  itthena kantena manapena
samudacarantiti  so  tesu  dosam  janeti  evam  kho  bhikkhave dosa doso
jayati. Imani kho bhikkhave cattari [1]- jayanti.
     Yasmim   bhikkhave   samaye   bhikkhu  vivicceva  kamehi  .pe.  pathamam
jhanam   upasampajja   viharati   yam   pissa  pema  pemam  jayati  tam  pissa
@Footnote: 1 Ma. Yu. pemani.
Tasmim  samaye  na  hoti  yo  pissa  pema  doso  jayati so pissa tasmim
samaye  na  hoti  yam  pissa  dosa  pemam  jayati  tam pissa tasmim samaye na
hoti yo pissa dosa doso jayati so pissa tasmim samaye na hoti.
     {200.5}  Yasmim  bhikkhave samaye bhikkhu vitakkavicaranam vupasama .pe.
Dutiyam   jhanam   .pe.   tatiyam   jhanam   .pe.  catuttham  jhanam  upasampajja
viharati  yam  pissa  pema  pemam  jayati  tam  pissa  tasmim  samaye  na hoti
yo  pissa  pema  doso  jayati  so  pissa  tasmim  samaye  na  hoti yam
pissa  dosa  pemam  jayati  tam  pissa  tasmim  samaye  na  hoti  yo pissa
dosa doso jayati so pissa tasmim samaye na hoti.
     {200.6}  Yasmim  bhikkhave  samaye  bhikkhu  asavanam  khaya  anasavam
cetovimuttim   pannavimuttim   dittheva   dhamme   sayam  abhinna  sacchikatva
upasampajja  viharati  yam  pissa  pema  pemam  jayati  tam  pissa  pahinam hoti
ucchinnamulam    talavatthukatam    anabhavam   katam   ayatimanuppadadhammam   yo
pissa   pema   doso   jayati   so  pissa  pahino  hoti  ucchinnamulo
talavatthukato    anabhavam    kato    ayatimanuppadadhammo    yam   pissa
dosa    pemam  jayati  tam  pissa  pahinam  hoti  ucchinnamulam  talavatthukatam
anabhavam     katam    ayatimanuppadadhammam    yo   pissa   dosa   doso
jayati    so    pissa    pahino   hoti   ucchinnamulo   talavatthukato
anabhavam    kato   ayatimanuppadadhammo   ayam   vuccati   bhikkhave   bhikkhu
na    usseneti    na    patisseneti    na    dhupayati   na   pajjalati
Na pajjhayati.
     {200.7}  Kathanca  bhikkhave  bhikkhu  usseneti  idha  bhikkhave  bhikkhu
rupam   attato   samanupassati   rupavantam   va   attanam  attani  va  rupam
rupasmim    va    attanam   vedanam   attato   samanupassati   vedanavantam
va   attanam   attani   va   vedanam   vedanaya   va  attanam  sannam
attato     samanupassati     sannavantam     va     attanam     attani
va   sannam   sannaya   va   attanam   sankhare   attato  samanupassati
sankharavantam  va  attanam  attani  va  sankhare  sankharesu va attanam
vinnanam    attato   samanupassati   vinnanavantam   va   attanam   attani
va   vinnanam   vinnanasmim   va   attanam   evam  kho  bhikkhave  bhikkhu
usseneti.
     {200.8}   Kathanca   bhikkhave  bhikkhu  na  usseneti  idha  bhikkhave
bhikkhu   na   rupam   attato   samanupassati   na  rupavantam  va  attanam  na
attani   va   rupam   na   rupasmim   va   attanam   na  vedanam  attato
samanupassati   na   vedanavantam  va  attanam  na  attani  va  vedanam  na
vedanaya    va    attanam    na    sannam   attato   samanupassati   na
sannavantam   va   attanam   na   attani   va  sannam  na  sannaya  va
attanam   na   sankhare   attato   samanupassati   na   sankharavantam  va
attanam   na   attani   va  sankhare  na  sankharesu  va  attanam  na
vinnanam    attato    samanupassati    na    vinnanavantam   va   attanam
na    attani   va   vinnanam   na   vinnanasmim   va   attanam   evam
kho bhikkhave bhikkhu na usseneti.
     {200.9}      Kathanca      bhikkhave      bhikkhu     patisseneti
Idha    bhikkhave   bhikkhu   akkosantam   paccakkosati   rosantam   patirosati
bhandantam    patibhandati   evam   kho   bhikkhave   bhikkhu   patisseneti  .
Kathanca    bhikkhave    bhikkhu    na   patisseneti   idha   bhikkhave   bhikkhu
akkosantam    na    paccakkosati    rosantam    na   patirosati   bhandantam
na patibhandati evam kho bhikkhave bhikkhu na patisseneti.
     {200.10}   Kathanca   bhikkhave   bhikkhu   dhupayati  asmiti  bhikkhave
sati   itthasmiti   hoti   evasmiti   hoti   annathasmiti  hoti  asasmiti
hoti  satasmiti  hoti  santi  hoti  ittham  santi  hoti  evam  santi  hoti
annatha   santi   hoti   api  santi  hoti  api  ittham  santi  hoti  api
evam   santi   hoti   api  annatha  santi  hoti  bhavissanti  hoti  ittham
bhavissanti   hoti   evam   bhavissanti   hoti   annatha   bhavissanti  hoti
evam kho bhikkhave bhikkhu dhupayati.
     {200.11}   Kathanca  bhikkhave  bhikkhu  na  dhupayati  asmiti  bhikkhave
asati   itthasmiti   na  hoti  evasmiti  na  hoti  annathasmiti  na  hoti
asasmiti  na  hoti  satasmiti  na  hoti  santi  na  hoti ittham santi na hoti
evam  santi  na  hoti  annatha  santi  na  hoti  api  santi  na hoti api
ittham  santi  na  hoti  api  evam  santi  na  hoti  api  annatha santi na
hoti   bhavissanti   na  hoti  ittham  bhavissanti  na  hoti  evam  bhavissanti
na hoti annatha bhavissanti na hoti evam kho bhikkhave bhikkhu na dhupayati.
     {200.12} Kathanca bhikkhave bhikkhu pajjalati imina asmiti bhikkhave sati imina
Itthasmiti   hoti   imina   evasmiti   hoti  imina  annathasmiti  hoti
imina   asasmiti   hoti   imina   satasmiti   hoti  imina  santi  hoti
imina   ittham   santi  hoti  imina  evam  santi  hoti  imina  annatha
santi   hoti   imina  api  santi  hoti  imina  api  ittham  santi  hoti
imina   api   evam   santi   hoti   imina  api  annatha  santi  hoti
imina    bhavissanti   hoti   imina   ittham   bhavissanti   hoti   imina
evam    bhavissanti   hoti   imina   annatha   bhavissanti   hoti   evam
kho bhikkhave bhikkhu pajjalati.
     {200.13}   Kathanca   bhikkhave  bhikkhu  na  pajjalati  imina  asmiti
bhikkhave   asati  imina  itthasmiti  na  hoti  imina  evasmiti  na  hoti
imina   annathasmiti   na   hoti   imina   asasmiti   na  hoti  imina
satasmiti  na  hoti  imina  santi  na  hoti  imina  ittham  santi  na hoti
imina   evam  santi  na  hoti  imina  annatha  santi  na  hoti  imina
api  santi  na  hoti  imina  api  ittham  santi  na  hoti imina api evam
santi   na   hoti   imina   api   annatha   santi   na   hoti  imina
bhavissanti   na   hoti   imina  ittham  bhavissanti  na  hoti  imina  evam
bhavissanti   na   hoti   imina  annatha  bhavissanti  na  hoti  evam  kho
bhikkhave bhikkhu na pajjalati.
     {200.14}   Kathanca  bhikkhave  bhikkhu  pajjhayati  1-  idha  bhikkhave
bhikkhuno   asmimano   pahino   na   hoti   ucchinnamulo  talavatthukato
anabhavam     kato     ayatimanuppadadhammo     evam    kho    bhikkhave
@Footnote: 1 Ma. Yu. sampajjhayati. ito param idisameva.
Bhikkhu pajjhayati.
     {200.15}   Kathanca   bhikkhave  bhikkhu  na  pajjhayati  idha  bhikkhave
bhikkhuno   asmimano  pahino  hoti  ucchinnamulo  talavatthukato  anabhavam
kato ayatimanuppadadhammo evam kho bhikkhave bhikkhu na pajjhayatiti.
                    Mahavaggo pancamo.
                  Catuttho pannasako samatto
                         [1]-
                     ------------
@Footnote: 1 Ma.                  tassuddanam
@          sotanugatam thanam           bhaddiya samugiyavappasattha ca
@          mallika attantapo      tanhapemena ca dasa teti.



             The Pali Tipitaka in Roman Character Volume 21 page 290-296. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=200&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=200&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=200&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=200&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=200              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :