ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [200]   Cattārīmāni  bhikkhave  jāyanti  katamāni  cattāri  pemā
pemaṃ jāyati pemā doso jāyati dosā pemaṃ jāyati dosā doso jāyati.
     {200.1}   Kathañca   bhikkhave  pemā  pemaṃ  jāyati  idha  bhikkhave
puggalo   puggalassa   iṭṭho   hoti  kanto  manāpo  taṃ  pare  iṭṭhena
kantena   manāpena   samudācaranti   tassa  evaṃ  hoti  yo  kho  myāyaṃ
puggalo   iṭṭho  kanto  manāpo  taṃ  pare  iṭṭhena  kantena  manāpena
@Footnote: 1 Ma. Yu. evaṃ. 2 Ma. aṭṭhasataṃ taṇhāvicaritaṃ hoti. Yu. aṭṭhārasataṇhāvicaritāni
@sataṃ. 3 Ma. Yu. saritā.

--------------------------------------------------------------------------------------------- page291.

Samudācarantīti so tesu pemaṃ janeti evaṃ kho bhikkhave pemā pemaṃ jāyati. {200.2} Kathañca bhikkhave pemā doso jāyati idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo taṃ pare aniṭṭhena akantena amanāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ puggalo iṭṭho kanto manāpo taṃ pare aniṭṭhena akantena amanāpena samudācarantīti so tesu dosaṃ janeti evaṃ kho bhikkhave pemā doso jāyati. {200.3} Kathañca bhikkhave dosā pemaṃ jāyati idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo taṃ pare aniṭṭhena akantena amanāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo taṃ pare aniṭṭhena akantena amanāpena samudācarantīti so tesu pemaṃ janeti evaṃ kho bhikkhave dosā pemaṃ jāyati. {200.4} Kathañca bhikkhave dosā doso jāyati idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo taṃ pare iṭṭhena kantena manāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo taṃ pare iṭṭhena kantena manāpena samudācarantīti so tesu dosaṃ janeti evaṃ kho bhikkhave dosā doso jāyati. Imāni kho bhikkhave cattāri [1]- jāyanti. Yasmiṃ bhikkhave samaye bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa @Footnote: 1 Ma. Yu. pemāni.

--------------------------------------------------------------------------------------------- page292.

Tasmiṃ samaye na hoti yo pissa pemā doso jāyati so pissa tasmiṃ samaye na hoti yaṃ pissa dosā pemaṃ jāyati taṃ pissa tasmiṃ samaye na hoti yo pissa dosā doso jāyati so pissa tasmiṃ samaye na hoti. {200.5} Yasmiṃ bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa tasmiṃ samaye na hoti yo pissa pemā doso jāyati so pissa tasmiṃ samaye na hoti yaṃ pissa dosā pemaṃ jāyati taṃ pissa tasmiṃ samaye na hoti yo pissa dosā doso jāyati so pissa tasmiṃ samaye na hoti. {200.6} Yasmiṃ bhikkhave samaye bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yo pissa pemā doso jāyati so pissa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo yaṃ pissa dosā pemaṃ jāyati taṃ pissa pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yo pissa dosā doso jāyati so pissa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo ayaṃ vuccati bhikkhave bhikkhu na usseneti na paṭisseneti na dhūpāyati na pajjalati

--------------------------------------------------------------------------------------------- page293.

Na pajjhāyati. {200.7} Kathañca bhikkhave bhikkhu usseneti idha bhikkhave bhikkhu rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññāya vā attānaṃ saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ evaṃ kho bhikkhave bhikkhu usseneti. {200.8} Kathañca bhikkhave bhikkhu na usseneti idha bhikkhave bhikkhu na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na vedanāya vā attānaṃ na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā attānaṃ na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ evaṃ kho bhikkhave bhikkhu na usseneti. {200.9} Kathañca bhikkhave bhikkhu paṭisseneti

--------------------------------------------------------------------------------------------- page294.

Idha bhikkhave bhikkhu akkosantaṃ paccakkosati rosantaṃ paṭirosati bhaṇḍantaṃ paṭibhaṇḍati evaṃ kho bhikkhave bhikkhu paṭisseneti . Kathañca bhikkhave bhikkhu na paṭisseneti idha bhikkhave bhikkhu akkosantaṃ na paccakkosati rosantaṃ na paṭirosati bhaṇḍantaṃ na paṭibhaṇḍati evaṃ kho bhikkhave bhikkhu na paṭisseneti. {200.10} Kathañca bhikkhave bhikkhu dhūpāyati asmīti bhikkhave sati itthasmīti hoti evasmīti hoti aññathāsmīti hoti asasmīti hoti satasmīti hoti santi hoti itthaṃ santi hoti evaṃ santi hoti aññathā santi hoti api santi hoti api itthaṃ santi hoti api evaṃ santi hoti api aññathā santi hoti bhavissanti hoti itthaṃ bhavissanti hoti evaṃ bhavissanti hoti aññathā bhavissanti hoti evaṃ kho bhikkhave bhikkhu dhūpāyati. {200.11} Kathañca bhikkhave bhikkhu na dhūpāyati asmīti bhikkhave asati itthasmīti na hoti evasmīti na hoti aññathāsmīti na hoti asasmīti na hoti satasmīti na hoti santi na hoti itthaṃ santi na hoti evaṃ santi na hoti aññathā santi na hoti api santi na hoti api itthaṃ santi na hoti api evaṃ santi na hoti api aññathā santi na hoti bhavissanti na hoti itthaṃ bhavissanti na hoti evaṃ bhavissanti na hoti aññathā bhavissanti na hoti evaṃ kho bhikkhave bhikkhu na dhūpāyati. {200.12} Kathañca bhikkhave bhikkhu pajjalati iminā asmīti bhikkhave sati iminā

--------------------------------------------------------------------------------------------- page295.

Itthasmīti hoti iminā evasmīti hoti iminā aññathāsmīti hoti iminā asasmīti hoti iminā satasmīti hoti iminā santi hoti iminā itthaṃ santi hoti iminā evaṃ santi hoti iminā aññathā santi hoti iminā api santi hoti iminā api itthaṃ santi hoti iminā api evaṃ santi hoti iminā api aññathā santi hoti iminā bhavissanti hoti iminā itthaṃ bhavissanti hoti iminā evaṃ bhavissanti hoti iminā aññathā bhavissanti hoti evaṃ kho bhikkhave bhikkhu pajjalati. {200.13} Kathañca bhikkhave bhikkhu na pajjalati iminā asmīti bhikkhave asati iminā itthasmīti na hoti iminā evasmīti na hoti iminā aññathāsmīti na hoti iminā asasmīti na hoti iminā satasmīti na hoti iminā santi na hoti iminā itthaṃ santi na hoti iminā evaṃ santi na hoti iminā aññathā santi na hoti iminā api santi na hoti iminā api itthaṃ santi na hoti iminā api evaṃ santi na hoti iminā api aññathā santi na hoti iminā bhavissanti na hoti iminā itthaṃ bhavissanti na hoti iminā evaṃ bhavissanti na hoti iminā aññathā bhavissanti na hoti evaṃ kho bhikkhave bhikkhu na pajjalati. {200.14} Kathañca bhikkhave bhikkhu pajjhāyati 1- idha bhikkhave bhikkhuno asmimāno pahīno na hoti ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo evaṃ kho bhikkhave @Footnote: 1 Ma. Yu. sampajjhāyati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page296.

Bhikkhu pajjhāyati. {200.15} Kathañca bhikkhave bhikkhu na pajjhāyati idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo evaṃ kho bhikkhave bhikkhu na pajjhāyatīti. Mahāvaggo pañcamo. Catuttho paṇṇāsako samatto [1]- ------------ @Footnote: 1 Ma. tassuddānaṃ @ sotānugataṃ ṭhānaṃ bhaddiya sāmugiyavappasātthā ca @ mallika attantāpo taṇhāpemena ca dasā teti.


             The Pali Tipitaka in Roman Character Volume 21 page 290-296. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=200&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=200&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=200&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=200&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=200              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :