ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [788]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sāvatthiyaṃ
aññataraṃ    kulaṃ    ubhato   pasannaṃ   hoti   saddhāya   vaḍḍhati   bhogena
hāyati  .  yaṃ  tasmiṃ  kule  uppajjati  purebhattaṃ  khādanīyaṃ vā bhojanīyaṃ vā
taṃ   sabbaṃ   bhikkhūnaṃ   vissajjetvā   appekadā   anasitā   acchanti .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā    na    mattaṃ   jānitvā   paṭiggahessanti   ime   imesaṃ
datvā    appekadā   anasitā   acchantīti   .   assosuṃ   kho   bhikkhū
tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi    bhikkhave   yaṃ   kulaṃ   saddhāya   vaḍḍhati   bhogena   hāyati
evarūpassa   kulassa   ñattidutiyena   kammena  sekkhasammatiṃ  dātuṃ  evañca
pana   bhikkhave   dātabbā   .   byattena   bhikkhunā   paṭibalena  saṅgho
ñāpetabbo
     {788.1}   suṇātu  me  bhante  saṅgho  itthannāmaṃ  kulaṃ  saddhāya
vaḍḍhati    bhogena    hāyati    .   yadi   saṅghassa   pattakallaṃ   saṅgho
itthannāmassa kulassa sekkhasammatiṃ dadeyya. Esā ñatti.
     {788.2}  Suṇātu  me  bhante saṅgho itthannāmaṃ kulaṃ saddhāya vaḍḍhati
Bhogena  hāyati  .  saṅgho  itthannāmassa  kulassa  sekkhasammatiṃ  deti .
Yassāyasmato   khamati   itthannāmassa   kulassa  sekkhasammatiyā  dānaṃ  so
tuṇhassa yassa nakkhamati so bhāseyya.
     {788.3}  Dinnā  saṅghena  itthannāmassa  kulassa  sekkhasammati .
Khamati  saṅghassa  tasmā  tuṇhī  .  evametaṃ  dhārayāmīti  .  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {788.4}  yāni  kho  pana  tāni  sekkhasammatāni  kulāni  yo pana
bhikkhu   tathārūpesu   sekkhasammatesu   kulesu  khādanīyaṃ  vā  bhojanīyaṃ  vā
sahatthā  paṭiggahetvā  khādeyya  vā  bhuñjeyya  vā  paṭidesetabbaṃ tena
bhikkhunā   gārayhaṃ   āvuso   dhammaṃ  āpajjiṃ  asappāyaṃ  pāṭidesanīyaṃ  taṃ
paṭidesemīti.
     {788.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 521-522. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=788&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=788&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=788&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=788&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=788              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10326              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10326              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :