ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [789]   Tena   kho  pana  samayena  sāvatthiyaṃ  ussavo  hoti .
Manussā   bhikkhū   nimantetvā   bhojenti   .   taṃpi   kho   kulaṃ  bhikkhū
nimantesi   .   bhikkhū   kukkuccāyantā  nādhivāsenti  paṭikkhittaṃ  bhagavatā
sekkhasammatesu  kulesu  khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā paṭiggahetvā
khādituṃ   bhuñjitunti   .   te  ujjhāyanti  khīyanti  vipācenti  kinnu  kho
nāma   amhākaṃ   jīvitena   yaṃ   ayyā   amhākaṃ  na  paṭiggaṇhantīti .
Assosuṃ   kho   bhikkhū   tesaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi   bhikkhave   nimantitena   sekkhasammatesu  kulesu  khādanīyaṃ  vā
Bhojanīyaṃ   vā   sahatthā   paṭiggahetvā   khādituṃ   bhuñjituṃ  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {789.1}  yāni  kho  pana  tāni  sekkhasammatāni  kulāni  yo pana
bhikkhu   tathārūpesu   sekkhasammatesu   kulesu  pubbe  animantito  khādanīyaṃ
vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā  khādeyya  vā  bhuñjeyya  vā
paṭidesetabbaṃ    tena    bhikkhunā   gārayhaṃ   āvuso   dhammaṃ   āpajjiṃ
asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
     {789.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 522-523. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=789&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=789&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=789&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=789&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=789              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10326              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10326              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :