Aṭṭhamasikkhāpadaṃ
[105] Tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . tena kho pana samayena āyasmā upanando
sakyaputto aññatarassa kulassa kulūpako hoti niccabhattiko .
Yaṃ tasmiṃ kule uppajjati khādanīyaṃ vā bhojanīyaṃ vā tato āyasmato
upanandassa sakyaputtassa paṭiviso ṭhapito hoti 1- . tena kho pana
samayena sāyaṃ tasmiṃ kule maṃsaṃ uppannaṃ hoti . tato āyasmato
upanandassa sakyaputtassa paṭiviso ṭhapito hoti . tassa kulassa
dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati maṃsaṃ me dethāti .
Athakho so puriso pajāpatiṃ etadavoca ayyassa paṭivisaṃ dārakassa
dehi aññaṃ cetāpetvā ayyassa dassāmāti.
{105.1} Athakho āyasmā upanando sakyaputto pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā
paññatte āsane nisīdi . athakho so puriso yenāyasmā upanando
sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ
sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho
so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca hiyyo kho
bhante sāyaṃ maṃsaṃ uppannaṃ 2- tato ayyassa paṭiviso ṭhapito
@Footnote: 1 Ma. Yu. ṭhapiyyati . 2 Ma. Yu. uppannaṃ ahosi.
Ayaṃ bhante dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati maṃsaṃ
me dethāti ayyassa paṭiviso dārakassa dinno kahāpaṇena bhante
kiṃ āhariyatūti 1- . pariccatto me āvuso kahāpaṇoti . āma
bhante pariccattoti. Taññeva me āvuso kahāpaṇaṃ dehīti.
{105.2} Athakho so puriso āyasmato upanandassa sakyaputtassa
kahāpaṇaṃ datvā ujjhāyati khīyati vipāceti yatheva mayaṃ rūpiyaṃ paṭiggaṇhāma
evamevime samaṇā sakyaputtiyā rūpiyaṃ paṭiggaṇhantīti . assosuṃ kho
bhikkhū tassa purissa ujjhāyantassa khīyantassa vipācentassa . ye te
bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma
āyasmā upanando sakyaputto rūpiyaṃ paṭiggahessatīti . athakho te
bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ upananda rūpiyaṃ
paṭiggaṇhāsīti 2- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi
nāma tvaṃ moghapurisa rūpiyaṃ paṭiggahessasi netaṃ moghapurisa appasannānaṃ
vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
{105.3} yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya
vā upanikkhittaṃ vā sādiyeyya nissaggiyaṃ pācittiyanti.
The Pali Tipitaka in Roman Character Volume 2 page 89-90.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=105&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=105&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=2&item=105&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=2&item=105&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=2&i=105
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=2&A=4709
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4709
Contents of The Tipitaka Volume 2
http://www.84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com