ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page89.

Aṭṭhamasikkhāpadaṃ [105] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā upanando sakyaputto aññatarassa kulassa kulūpako hoti niccabhattiko . Yaṃ tasmiṃ kule uppajjati khādanīyaṃ vā bhojanīyaṃ vā tato āyasmato upanandassa sakyaputtassa paṭiviso ṭhapito hoti 1- . tena kho pana samayena sāyaṃ tasmiṃ kule maṃsaṃ uppannaṃ hoti . tato āyasmato upanandassa sakyaputtassa paṭiviso ṭhapito hoti . tassa kulassa dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati maṃsaṃ me dethāti . Athakho so puriso pajāpatiṃ etadavoca ayyassa paṭivisaṃ dārakassa dehi aññaṃ cetāpetvā ayyassa dassāmāti. {105.1} Athakho āyasmā upanando sakyaputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca hiyyo kho bhante sāyaṃ maṃsaṃ uppannaṃ 2- tato ayyassa paṭiviso ṭhapito @Footnote: 1 Ma. Yu. ṭhapiyyati . 2 Ma. Yu. uppannaṃ ahosi.

--------------------------------------------------------------------------------------------- page90.

Ayaṃ bhante dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati maṃsaṃ me dethāti ayyassa paṭiviso dārakassa dinno kahāpaṇena bhante kiṃ āhariyatūti 1- . pariccatto me āvuso kahāpaṇoti . āma bhante pariccattoti. Taññeva me āvuso kahāpaṇaṃ dehīti. {105.2} Athakho so puriso āyasmato upanandassa sakyaputtassa kahāpaṇaṃ datvā ujjhāyati khīyati vipāceti yatheva mayaṃ rūpiyaṃ paṭiggaṇhāma evamevime samaṇā sakyaputtiyā rūpiyaṃ paṭiggaṇhantīti . assosuṃ kho bhikkhū tassa purissa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto rūpiyaṃ paṭiggahessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ upananda rūpiyaṃ paṭiggaṇhāsīti 2- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa rūpiyaṃ paṭiggahessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {105.3} yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya nissaggiyaṃ pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 2 page 89-90. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=105&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=105&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=105&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=105&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=105              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4709              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4709              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :