ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [106]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   jātarūpaṃ   nāma  satthuvaṇṇo
@Footnote: 1 Ma. Yu. āhariyyatūti. evamuparipi  2 sabbattha paṭiggahesīti dissati.
Vuccati   .  rajataṃ  nāma  kahāpaṇo  lohamāsako  dārumāsako  jatumāsako
ye   vohāraṃ   gacchanti   .   uggaṇheyyāti   sayaṃ  gaṇhāti  nissaggiyaṃ
hoti  1-  .  uggaṇhāpeyyāti  aññaṃ  gaṇhāpeti  nissaggiyaṃ hoti 2-.
Upanikkhittaṃ   vā   sādideyyāti   idaṃ  ayyassa  hotūti  upanikkhittaṃ  vā
sādiyati   nissaggiyaṃ  hoti  .  saṅghamajjhe  nissajjitabbaṃ  .  evañca  pana
bhikkhave   nissajjitabbaṃ   .   tena  bhikkhunā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   evamassa  vacanīyo  ahaṃ  bhante  rūpiyaṃ
paṭiggahesiṃ   idaṃ   me   nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti .
Nissajjitvā āpatti desetabbā.
     {106.1}  Byattena  bhikkhunā  paṭibalena  āpatti paṭiggahetabbā.
Sace  tattha  āgacchati  ārāmiko  vā upāsako vā so vattabbo āvuso
imaṃ  jānāhīti  .  sace  so  bhaṇati  iminā  kiṃ āhariyatūti. Na vattabbo
imaṃ  vā  imaṃ  vā  āharāti  .  kappiyaṃ  ācikkhitabbaṃ sappi vā telaṃ vā
madhu  vā  phāṇitaṃ  vā  .  sace  so  tena  parivaṭṭetvā kappiyaṃ āharati
rūpiyapaṭiggāhakaṃ   ṭhapetvā   sabbeheva   paribhuñjitabbaṃ  evañcetaṃ  labhetha
iccetaṃ  kusalaṃ  no  ce labhetha so vattabbo āvuso imaṃ chaḍḍehīti. Sace
so  chaḍḍeti  iccetaṃ  kusalaṃ  no  ce  chaḍḍeti  pañcahaṅgehi samannāgato
@Footnote: 1-2 Ma. Yu. nissaggiyaṃ pācittiyaṃ. sabbattha īdisameva.
Bhikkhu   rūpiyachaḍḍako   sammannitabbo   yo   na   chandāgatiṃ  gaccheyya  na
dosāgatiṃ   gaccheyya   na   mohāgatiṃ   gaccheyya  na  bhayāgatiṃ  gaccheyya
chaḍḍitāchaḍḍitañca   jāneyya  .  evañca  pana  bhikkhave  sammannitabbo .
Paṭhamaṃ   bhikkhu   yācitabbo   .   yācitvā  byattena  bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {106.2}  suṇātu  me  bhante  saṅgho yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.
     {106.3}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
rūpiyachaḍḍakaṃ    sammannati    .    yassāyasmato    khamati    itthannāmassa
bhikkhuno   rūpiyachaḍḍakassa   sammati   so   tuṇhassa   yassa   nakkhamati  so
bhāseyya.
     {106.4}   Sammato  saṅghena  itthannāmo  bhikkhu  rūpiyachaḍḍako .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {106.5}  Tena  sammatena  bhikkhunā  animittaṃ  katvā pātetabbaṃ.
Sace nimittaṃ katvā pāteti āpatti dukkaṭassa.



             The Pali Tipitaka in Roman Character Volume 2 page 90-92. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=106&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=106&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=106&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=106&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=106              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4709              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4709              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :