ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Kareyyaṃ. Tatra hi susānaṃ 1- jigucchitvā bahū janā nāgamissanti, evaṃ sante
mama kiccaṃ matthakaṃ pāpuṇissatī"ti satthu santike kammaṭṭhānaṃ gahetvā sītavanaṃ
gantvā samaṇadhammaṃ kātuṃ ārabhi. So cintesi "mayhaṃ sarīraṃ paramasukhumālaṃ, na kho
pana sakkā sukheneva sukhaṃ pāpuṇituṃ, kāyaṃ kilametvāpi samaṇadhammaṃ kātuṃ vaṭṭatī"ti.
Tato ṭhānacaṅkamameva adhiṭṭhāya padhānamakāsi. Tassa sukhumālānaṃ pādatalānaṃ antarehi
photā upaṭṭhāya 2- bhijjiṃsu, caṅkamo ekalohitova ahosi. Pādesu avahantesu
jaṇṇukehipi hatthehipi vāyamitvā caṅkamati. Evaṃ viriyaṃ daḷhaṃ karontopi
obhāsamattaṃpi nibbattetuṃ asakkonto cintesi "sacepi añño āraddhaviriyo
bhaveyya, mādisova bhaveyya. Ahaṃ kho pana evaṃ vāyamanto maggaṃ vā phalaṃ vā uppādetuṃ
na sakkomi, addhā nevāhaṃ 3- ugghaṭitaññū, na vipacitaññū, na neyyo, padaparamena mayā
bhavitabbaṃ. Kiṃ me pabbajjāya, hīnāyāvattitvā bhoge ca bhuñjissāmi puññāni ca
karissāmī"ti.
     Tasmiṃ samaye satthā therassa vitakkaṃ ñatvā sāyaṇhasamaye bhikkhusaṃghaparivuto
tattha gantvā lohitena phuṭṭhaṃ caṅkamaṃ disvā theraṃ vīṇovādena 4- ovaditvā
viriyasamathayojanatthāya 5- tassa kammaṭṭhānaṃ kathetvā gijjhakūṭameva gato. Soṇattheropi
dasabalassa sammukhā ovādaṃ labhitvā na cirasseva arahatte patiṭṭhāsi. Atha satthā aparabhāge
jetavane bhikkhusaṃghaparivuto dhammaṃ desento theraṃ āraddhaviriyānaṃ aggaṭṭhāne ṭhapesīti.
                         Soṇakuṭikaṇṇattheravatthu
     [206] Aṭṭhame kalyāṇavākkaraṇānanti vākkaraṇaṃ vuccati vacanaṃ, kalyāṇavākkaraṇaṃ
madhuravacananti attho. 6- Ayañhi thero dasabalena saddhiṃ ekagandhakuṭiyā tathāgatassa
madhurena saddena 7- dhammakathaṃ kathesi. Athassa satthā sādhukāraṃ adāsi. Tasmā so
kalyāṇavākkaraṇānaṃ aggo nāma jāto. Soṇoti tassa nāmaṃ,
@Footnote: 1 cha.Ma.,i. susānanti  2 Sī.,i.,cha.Ma. antantehi phoṭā uṭṭhāya
@3 Sī.,i. nevamhi 4 vi.mahā. 5/243/5  5 Ma. vīriyasamatayojanatthāya
@6 cha.Ma.,i. vākkaraṇaṃ vuccati vacanakiriyā, madhuravacanānanti attho 7 cha.Ma. sarena
Koṭiagghanikaṃ pana kaṇṇapilandhanaṃ dhāreti. 1- Tasmā kuṭikaṇṇoti vuccati,
soṇakoṭikaṇṇoti attho.
     Tassa pañhākamme ayamanupubbikathā:- ayaṃpi padumuttarabuddhakāle purimanayeneva
mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhito satthu dhammaṃ 2- suṇanto satthāraṃ
ekaṃ bhikkhuṃ kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate ekassa
buddhassa sāsane kalyāṇavākkaraṇānaṃ aggena bhavituṃ vaṭṭatī"ti cintetvā dasabalaṃ
nimantetvā sattāhaṃ mahādānaṃ datvā "bhante yaṃ bhikkhuṃ tumhe ito sattadivasamatthake
kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapayittha, ahaṃpi imassa adhikārakammassa phalena
anāgate ekassa buddhassa sāsane tathārūpo bhaveyyan"ti paṭṭhanaṃ akāsi. Satthā tassa
anantarāyaṃ disvā "anāgate gotamassa buddhassa sāsane kalyāṇavākkaraṇānaṃ aggo
bhavissasī"ti byākaritvā pakkāmi.
     Sopi yāvajīvaṃ kusalaṃ katvā kappasatasahassaṃ devesu ca manussesu ca saṃsaranto
amhākaṃ dasabalassa uppattito puretarameva devalokā cavitvā kāḷiyā nāma
kulagharikāya 3- upāsikāya kucchismiṃ 4- paṭisandhiṃ gaṇhi. Sā paripuṇṇagabbhā 5-
rājagahanagare attano kulānaṃ nivesanaṃ āgatā.
     Tasmiṃ samaye amhākaṃ satthā sabbaññutaṃ patto araññāyatane isipatane
dhammacakkaṃ pavattesi. Dhammacakkappavattane dasasahassacakkavāḷadevatā sannipatiṃsu. Tattha
eko aṭṭhavīsatiyā yakkhasenāpatīnaṃ antare 6- sātāgiro nāma yakkho dasabalassa
dhammakathaṃ sutvā sotāpattiphale patiṭṭhāya cintesi "kiṃ nu kho ayaṃ evaṃ madhuradhammakathā
mama sahāyena hemavatena sutā na sutā"ti. So devasaṅghassa antare olokento
taṃ apassitvā "addhā mama sahāyo tiṇṇaṃ ratanānaṃ uppannabhāvaṃ na jānāti,
@Footnote: 1 cha.Ma. dhāresi 2 cha.Ma. ṭhatvā  3 cha.,i. kuraragharikāya  4 Sī. kāḷī nāma kuraragharikā
@upāsikā, tassā kucchismiṃ  5 cha.Ma.,i. paripakke gabbhe  6 cha.Ma. abbhantare,
@i. abbhantaro
Gacchāmissa dasabalassa ceva vaṇṇaṃ kathessāmi, paṭividdhadhammañcassa ārocessāmī"ti
attano parisāya saddhiṃ rājagahamatthakena tassa santikaṃ agamāsi. 1-
     Hemavatopi tiyojanasahassaṃ himavantaṃ akālapupphitaṃ disvā "mama sahāyena sātāgirena
saddhiṃ himavantakīḷaṃ 2- kīḷissāmī"ti attano parisāya saddhiṃ rājagahamatthakeneva
pāyāsi. Tesaṃ dvinnaṃpi aggabalakāyā kulagharikāya kāḷiyā upāsikāya nivesanamatthake
samāgantvā "tumhe kassa parisā, 3- mayaṃ sātāgirassa. Tumhe kassa parisā,
mayaṃ hemavatassā"ti āhaṃsu. Te haṭṭhatuṭṭhāva gantvā tesaṃ yakkhasenāpatīnaṃ
ārocayiṃsu. Tepi taṃkhaṇaññeva upāsikāya nivesanamatthake samāgacchiṃsu. Sātāgiro
hemavataṃ āha "kahaṃ samma gacchasī"ti. Tava santikaṃ sammāti. Kiṃkāraṇāti. Himavantaṃ
supupphitaṃ disvā tayā saddhiṃ tattha kīḷissāmīti. Tvaṃ pana samma kahaṃ gacchasīti.
Himavantassa kena pupphitabhāvaṃ jānāsīti. Na jānāmi sammāti. Suddhodanamahārājassa
putto siddhatthakumāro dasasahassīlokadhātuṃ kampetvā paṭividdhasabbaññutañāṇo
dasasahassacakkavāḷadevatānaṃ majjhe anuttaraṃ dhammacakkaṃ pavattesi, tassa pavattitabhāvaṃ
na jānāsīti. Na jānāmi sammāti. Tvaṃ ettakameva ṭhānaṃ pupphitaṃ vaṇṇesi, 4-
tassa pana purisassa sakkāratthāya sakaladasasahassacakkavāḷaṃ ekamālāgulasadisaṃ ajja
jātaṃ sammāti. Mālā tāva pupphantu, tayā so satthā akkhīni pūretvā diṭṭhoti.
Āma samma hemavata satthā ca me diṭṭho, dhammo ca suto, amatañca pītaṃ.
Ahaṃ "etaṃ amatadhammaṃ taṃpi jānāpessāmī"ti tava santikaṃ ahaṃ āgatosmi sammāti.
Tesaṃ aññamaññaṃ kathentānaṃyeva upāsikā sirisayanato uṭṭhāya nisinnā taṃ kathāsallāpaṃ
sutvā sadde nimittaṃ gaṇhi. "ayaṃ saddo uddhaṃ, na heṭṭhā, amanussabhāsito,
no manussabhāsito"ti sallakkhetvā ohitasotā paggahitamānasā hutvā nisīdi,
tato:-
@Footnote: 1 cha.Ma.,i. pāyāsi  2 cha.Ma.,i. himavantakīḷitaṃ  3 Sī.,i. purisā
@4 Sī.,i. pupphitanti maññasi, cha.Ma. pupphitanti aññāsi
               "ajja paṇṇaraso uposatho (iti sātāgiro yakkho)
                dibbā ratti upaṭṭhitā
                anomanāmaṃ satthāraṃ
                handa passāma gotaman"ti
evaṃ sātāgirena vutto:- 1-
               "kacci mano supaṇihito (iti hemavato yakkho)
                sabbabhūtesu tādino
                kacci iṭṭhe aniṭṭhe ca
                saṅkappassa vasīkatā"ti 2-
evaṃ hemavato satthu kāyasamācārañca ājīvañca manosamācārañca pucchi. Pucchitapucchitaṃ
sātāgiro vissajjesi. Evaṃ satthu sarīravaṇṇaguṇakathanavasena 3- yathāruciyā
hemavatasuttante niṭṭhite hemavato sahāyakassa dhammadesanānusārena ñāṇaṃ pesetvā
sotāpattiphale patiṭṭhahi.
     Atha kāḷī 4- upāsikā parassa dhamme desiyamāne tathāgataṃ adiṭṭhapubbāva hutvā
anussavaṃ pasādaṃ uppādetvā parassa vaḍḍhitaṃ bhojanaṃ bhuñjamānā viya sotāpattiphale
patiṭṭhahi. 5- Sā sabbamātugāmānaṃ antare paṭhamā sotāpannā sabbajeṭṭhakā ahosi.
Tassā saha sotāpattibhāvena tameva rattiṃ gabbhavuṭṭhānaṃ jātaṃ, paṭiladdhadārakassa
nāmagahaṇadivase soṇoti nāmaṃ akāsi. Sā yathāruciyā kulagehe vasitvā kulagharameva
agamāsi.
     Tasmiṃ samaye mahākaccāyanatthero taṃ nagaraṃ upanissāya upavatte 6- pabbate
paṭivasati. Upāsikā theraṃ upaṭṭhāsi. 7- Thero nibaddhaṃ tassā nivesanaṃ gacchati.
@Footnote: 1 cha.Ma.,i. vutte  2 khu. su. 25/153-4/364 hemavatasutta
@3 cha.Ma.,i. sarīravaṇṇaguṇavaṇṇakathanavasena  4 Sī.,i. ayampi kāḷī
@5 cha.Ma.,i. patiṭṭhāsi  6 Sī.,i. pavatte  7 cha.Ma.,i. upaṭṭhāti
Soṇadārakopi nibaddhaṃ therassa santike vicaranto vissāsiko ahosi. So aparena
samayena therassa santike pabbaji. Thero taṃ upasampādetukāmo tīṇi vassāni
gaṇaṃ pariyesitvā upasampādeti. 1- So upasampanno kammaṭṭhānaṃ kathāpetvā vipassanaṃ
vaḍḍhetvā arahattaṃ patvā therassa santike suttanipātaṃ uggaṇhitvā vuṭṭhavasso
pavāretvā satthāraṃ passitukāmo hutvā upajjhāyaṃ āpucchi. Thero āha "soṇa
tayi gate satthā taṃ ekagandhakuṭiyaṃ vasāpetvā dhammaṃ ajjhesissati, tvaṃ dhammaṃ
kathessasi. Satthā tava dhammakathāya pasīditvā tuyhaṃ varaṃ dassati. Tvaṃ varaṃ gaṇhanto
imañca imañca gaṇhāhi, mama vacanena dasabalassa pāde vandāhī"ti. So upajjhāyena
anuññāto mātuupāsikāya gehaṃ gantvā ārocesi. Sāpi "sādhu tāta tvaṃ
dasabalaṃ passituṃ gacchanto imaṃ kambalaṃ āharitvā satthu vasanagandhakuṭiyā bhummattharaṇaṃ
katvā attharāhī"ti mahantaṃ kambalaṃ adāsi. Soṇatthero taṃ ādāya senāsanaṃ paṭisāmetvā
2- anupubbena satthu vasanaṭṭhānaṃ gantvā dasabalassa buddhāsane nisinnavelāyameva
upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Satthā tena saddhiṃ paṭisanthāraṃ
katvā ānandattheraṃ āmantesi "ānanda imassa bhikkhussa senāsanaṃ jānāhī"ti.
Thero satthu adhippāyaṃ ñatvā antogandhakuṭiyaṃ vemajjhe bhummattharaṇaṃ ussādento
viya 3- atthari.
     Athakho bhagavā bahudeva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi, āyasmāpi
kho soṇo bahudeva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi. Satthā majjhimayāme
4- sīhaseyyaṃ kappetvā paccūsasamaye vuṭṭhāya nisīditvā "ettakena kālena
soṇassa kāyadaratho paṭippassaddho bhavissatī"ti ñatvā āyasmantaṃ soṇaṃ ajjhesi 5-
"paṭibhātu taṃ bhikkhu dhammo bhāsitun"ti. Soṇatthero madhurena sarena ekabyañjanaṃpi
avināsento aṭṭhakavaggiyāni suttāni 6- abhāsi. Gāthāpariyosāne bhagavā
@Footnote: 1 cha.Ma.,i. upasampādesi 2 cha.Ma.,i. saṃsāmetvā  3 cha.Ma.,i. ussārento viya
@4 cha.Ma. pacchimayāme  5 Sī. ajjhabhāsi  6 khu.su. 25/773/486-4 aṭṭhakavagga,
@vi.mahā. 5/258/23 cammakhandhaka
Sādhukāraṃ datvā "sugahito 1- te bhikkhu dhammo, mayā desitakāle ca ajja ca
ekasadisāva desanā, kiñci ūnaṃ vā atirittaṃ 2- vā natthī"ti pasannabhāvaṃ pakāsesi.
Soṇattheropi "ayaṃ okāso"ti sallakkhetvā upajjhāyassa vacanena dasabalaṃ vanditvā
vinayadharapañcamena gaṇena upasampadaṃ ādiṃ katvā sabbe vare yāci, satthā adāsi.
Puna thero mātuupāsikāya vacanena vanditvā "ayaṃ bhante upāsikāya tumhākaṃ
vasanagandhakuṭiyaṃ bhummattharaṇatthaṃ kambalo pahito"ti kambalaṃ datvā uṭṭhāyāsanā
satthāraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Ayamettha saṅkhepo, vitthārato pana
therassa pabbajjaṃ ādiṃ katvā sabbaṃ sutte 3- āgatameva.
     Iti thero satthu santikā aṭṭha vare labhitvā upajjhāyassa santikaṃ gantvā
sabbaṃ taṃ pavuttiṃ ārocesi. Punadivase mātuupāsikāya nivesanadvāraṃ gantvā
bhikkhatthāya aṭṭhāsi. Upāsikā "putto kira me dvāre ṭhito"ti sutvā vegena
āgantvā abhivādetvā hatthato pattaṃ gahetvā attano nivesane 4- nisīdāpetvā
bhojanaṃ adāsi. Atha naṃ bhattakiccapariyosāne āha "diṭṭho te tāta dasabalo"ti.
Āma upāsiketi. Vandito te mama vacanenāti. Āma vandito, sopi ca me kambalo
tathāgatassa vasanaṭṭhāne bhummattharaṇaṃ katvā atthatoti. Kiṃ tāta tayā kira satthu
dhammakathā kathitā, satthārā ca te sādhukāro dinnoti. Tayā kathaṃ. Ñātā upāsiketi.
Tāta mayhaṃ gehe adhivaṭṭhā devatā dasabalena tuyhaṃ sādhukāre 5- dinneyeva
"dasasahassacakkavāḷadevatā sādhukāraṃ adaṃsū"ti āha, tāta tayā kathitaṃ dhammakathaṃ buddhānaṃ
kathitaniyāmeneva mayhaṃpi kathetuṃ paccāsiṃsāmī"ti. 6- Thero mātu kathaṃ sampaṭicchi. Sā
tassa adhivāsanaṃ viditvā dvāre maṇḍapaṃ kāretvā dasabalassa kathitaniyāmeneva
attano dhammaṃ kathāpesīti. Vatthu ettha samuṭṭhitaṃ. Satthā aparabhāge ariyagaṇamajjhe
nisinno theraṃ kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapesīti.
@Footnote: 1 Ma. sukathito  2 cha.Ma. adhikaṃ vā  3 vi.mahā. 5/258/23 cammakkhandhaka
@4 cha.Ma.,i. antonivesane  5 cha.Ma. sādhukāraṃ  6 Ma. kathehi, taṃ bujjhissāmīti
                           Sīvalittheravatthu
     [207] Navame lābhīnaṃ yadidaṃ sīvalīti ṭhapetvā tathāgataṃ lābhīnaṃ bhikkhūnaṃ
sīvalitthero aggoti dasseti. Tassa pañhākamme ayamanupubbikathā:- ayaṃpi atīte
padumuttarabuddhakāle vuttanayeneva vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto
satthāraṃ ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena
bhavituṃ vaṭṭatī"ti dasabalaṃ nimantetvā purimanayeneva sattāhaṃ mahādānaṃ datvā "bhagavā
ahaṃpi iminā adhikārakammena aññaṃ sampattiṃ na paṭṭhemi, anāgate pana ekassa
buddhassa sāsane ahaṃpi tumhehi so etadagge ṭhapito bhikkhu viya lābhīnamaggo
bhaveyyan"ti paṭṭhanaṃ akāsi. Satthā taṃ anantarāyaṃ disvā "ayante paṭṭhanā
anāgate gotamabuddhassa santike 1- samijjhissatī"ti byākaritvā pakkāmi.
     So kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto vipassibuddhakāle
bandhumatīnagarato avidūre ekasmiṃ gāmake 2- paṭisandhiṃ gaṇhi. Tasmiṃ samaye
bandhumatīnagaravāsino raññā saddhiṃ sākacchitvā sākacchitvā dasabalassa dānaṃ denti. Te
ekadivasaṃ sabbeva ekato hutvā dānaṃ datvā "kiṃ nu kho amhākaṃ dānamukhe
natthī"ti madhuñca guḷadadhiñca na addasaṃsu. Te "ito cito 3- āharissāmā"ti janapadato
nagaraṃ pavisanamagge purisaṃ ṭhapesuṃ. Tadā esa kulaputto attano gāmato guḷadadhivārakaṃ
gahetvā "kiñcideva āharissāmī"ti nagaraṃ gacchanto mukhaṃ dhovitvā "dhotahatthapādo
pavisissāmī"ti phāsukaṭṭhānaṃ olokento naṅgalasīsamattaṃ nimmakkhikaṃ daṇḍakamadhuṃ
disvā "puññena me idaṃ uppannan"ti 4- gahetvā nagaraṃ pavisati. Nāgarehi
ṭhapitapuriso taṃ disvā "bho purisa kassaci 5- madhuṃ āharasī"ti pucchi. Na kassaci sāmi,
vikkiṇituṃ pana me idaṃ ānītanti. Tenahi bho imaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca
guḷadadhiñca dehīti.
@Footnote: 1 cha.Ma. sāsane  2 cha.Ma. gāme  3 Sī.,cha.Ma. yato kutoci  4 Sī. nipphannanti
@5 cha.Ma. kassimaṃ
     So cintesi "idaṃ na bahumūlaṃ, ayañca ekappahāreneva bahuṃ deti, vīmaṃsituṃ
vaṭṭatī"ti. Tato naṃ "nāhaṃ ekakahāpaṇena demī"ti āha. Yadi evaṃ dve gahetvā dehīti.
Dvīhipi na demīti. Etenupāyeneva vaḍḍhantaṃ 1- sahassaṃ pāpuṇi. So cintesi
"ativañcituṃ 2- na vaṭṭati, hotu tāva, imassa kattabbakiccaṃ pucchissāmī"ti. Atha naṃ
āha "idaṃ na bahuagghanakaṃ tvañca bahuṃ desi, kena kammena idaṃ gaṇhāsī"ti.
Idha bho nagaravāsino raññā saddhiṃ paṭivirujjhitvā vipassidasabalassa dānaṃ dentā
idaṃ dvayaṃ dānamukhe  apassantā pariyesanti. Sace idaṃ na labhissanti, nāgarānaṃ
parājayo bhavissati. Tasmā sahassaṃ datvā gaṇhāmīti. Kiṃ panetaṃ nāgarānameva
vaṭṭati, aññesaṃ 3- dātuṃ vaṭṭatīti. Yassa kassaci dātuṃ ānītametanti. 4- Atthi pana
kenaci 5- nāgarānaṃ dāne ekadivasaṃ sahassaṃ dinnanti. 6- Natthi sammāti. Imesampana
dvinnaṃ sahassagghanakabhāvaṃ jānāsīti. Āma jānāmīti. Tenahi gaccha, nāgarānaṃ
ācikkha "eko puriso imāni dve mūlena na deti, sahattheneva dātukāmo,
tumhe imesaṃ dvinnaṃ kāraṇā nibbattakā 7- hothā"ti. Tvaṃ pana me imasmiṃ dānamukhe
jeṭṭhakabhāvassa 8- kāyasakkhī hohīti.
     So gāmaparibbayatthaṃ 9- gahitamāsakena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito
kañjikaṃ vāhetvā 10- tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā ekasmiṃ
paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūre nisīdi. Mahājanena
āhariyamānassa sakkārassa antare attano pattavāraṃ olokayamāno okāsaṃ ñatvā
satthu santikaṃ gantvā "bhagavā ayaṃ mayhaṃ duggatapaṇṇākāro, imaṃ me anukampaṃ
paṭicca gaṇhathā"ti. Satthā tassa anukampaṃ paṭicca cātummahārājadattiyena selamayena
pattena taṃ paṭiggahetvā yathā aṭṭhasaṭṭhibhikkhusahassassa dīyamānaṃ na khīyati, evaṃ
adhiṭṭhāsi. So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ abhivādetvā ekamantaṃ ṭhito
@Footnote: 1 cha.Ma. vaḍḍhantaṃ vaḍḍhantaṃ  2 cha.Ma. atiañchituṃ  3 cha.Ma. na aññesaṃ
@4 cha.Ma. avāritametanti  5 cha.Ma. koci  6 cha.Ma. dātāti  7 Sī. nibbitakkā,
@cha.Ma. nirussukkā 8 Ma. jeṭṭhakabhāve  9 cha.Ma. gāmavāsī paribbayatthaṃ  10 Ma. kañjiyaṃ
@gahetvā
Āha "diṭṭho me bhagavā ajja bandhumatīnagaravāsikehi tumhākaṃ sakkāro āhariyamāno,
ahampi imassa kammassa nissandena nibbattabhave lābhaggayasaggappatto bhaveyyan"ti.
Satthā "evaṃ hotu kulaputtā"ti vatvā tassa ca nagaravāsīnañca bhattānumodanaṃ
katvāva pakkāmi.
     Sopi kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ
buddhuppāde suppavāsāya rājadhītāya kucchismiṃ paṭisandhiṃ gaṇhi. Paṭisandhigahaṇakālato
paṭṭhāya sāyaṃ pātaṃ pañcapaṇṇākārasatāni 1- pāpuṇanti, suppavāsā sampaṭicchati. 2-
Atha naṃ puññavīmaṃsanatthaṃ hatthena bījapacchiṃ phusāpenti, ekekabījato salākasatampi
salākasahassampi nigacchati. Ekakarīsakhettato paññāsampi saṭṭhīpi sakaṭāni uppajjanti.
Koṭṭhapūraṇakālepi koṭṭhadvāraṃ hatthena phusāpenti, rājadhītāya puññena gaṇhantānaṃ
gahitagahitaṭṭhānaṃ puna pūrati. Paripuṇṇabhattakumbhitopi "rājadhītāya puññan"ti vatvā
yassa kassaci dentānaṃ yāva na ukkaḍḍhanti, na tāva bhattaṃ khīyati. Dārake
kucchigateyeva satta vassāni atikkamiṃsu.
     Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā
"parammaraṇā 3- jīvamānāva dānaṃ dassāmī"ti satthu santikaṃ pesesi "gaccha imaṃ
pavuttiṃ satthu ārocetvā satthāraṃ nimantetvā 4- yañca satthā vadati, taṃ sādhukaṃ
upalakkhetvā āgantvā mayhaṃ kathehī"ti. So gantvā tassā sāsanaṃ bhagavato
ārocesi. Satthā "sukhinī hotu suppavāsā koḷiyadhītā, sukhinī arogā arogaputtaṃ
vijāyatū"ti āha. Rājā taṃ sutvā bhagavantaṃ abhivādetvā antogāmābhimukho 5- pāyāsi.
Tassa pure āgamanāyeva suppavāsāya kucchito dhammakaraṇā 6- udakaṃ viya gabbho
nikkhami, parivāretvā nisinnajano assumukhova hasituṃ āraddho. Tuṭṭhahaṭṭho mahājano
rañño tuṭṭhisāsanaṃ 7- ārocetuṃ agamāsi.
@Footnote: 1 cha.Ma. pātañca paṇṇākārasatāni   2 cha.Ma. sampattiṃ gacchati  3 cha.Ma. pure maraṇā
@4 cha.Ma. nimantehi   5 Ma. attano gāmābhimukho   6 cha.Ma. dhamakaraṇā
@7 Sī. vaḍḍhisāsanaṃ, cha.Ma. puttasāsanaṃ
     Rājā tesaṃ iṅgitaṃ disvāva "dasabalena kathitakathā nipphannā maññe"ti
cintesi. So āgantvā satthu sāsanaṃ rājadhītāya ārocesi. Rājadhītā "tayā
nimantitaṃ jīvitabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehī"ti.
Rājā tathā akāsi. Sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ pavattayiṃsu.
Dārako sabbesaṃ ñātīnaṃ santattaṃ cittaṃ nibbāpento jātoti sīvalidārakotvevassa
nāmaṃ akaṃsu. So satta vassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo
ahosi. Dhammasenāpati sāriputto sattame divase tena saddhiṃ kathāsallāpaṃ akāsi.
Satthāpi dhammapade gāthaṃ abhāsi:-
      "yomaṃ palipathaṃ duggaṃ         saṃsāraṃ mohamaccagā
       tiṇṇo pāragato 1- jhāyī   anejo akathaṅkathī
       anupādāya nibbuto        tamahaṃ brūmi brāhmaṇan"ti. 2-
     Atha naṃ thero evamāha "kiṃ pana tayā evarūpaṃ dukkharāsiṃ anubhavitvā
pabbajituṃ na vaṭṭatī"ti. Labhamāno pabbajeyyaṃ bhanteti. Suppavāsā taṃ dārakaṃ
therena saddhiṃ kathentaṃ disvā "kiṃ nu kho me putto dhammasenāpatinā saddhiṃ kathetī"ti
theraṃ upasaṅkamitvā pucchi "mayhaṃ putto tumhehi saddhiṃ kiṃ kathesi 3- bhante"ti.
Attanā anubhūtaṃ gabbhavāsadukkhaṃ kathetvā tumhehi anuññāto pabbajissāmīti vadatīti.
Sādhu bhante pabbājetha nanti. Thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ
datvā pabbājento "sīvali nāma tuyhaṃ aññena ovādena kammaṃ atthi, tayā
satta vassāni anubhūtadukkhameva paccavekkhāhī"ti. Bhante pabbājanameva tumhākaṃ
bhāro, yaṃ pana mayā kātuṃ sakkā, tamahaṃ jānissāmīti. So paṭhamakesavaṭṭiyā
ohāritakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya ohāritakkhaṇe sakadāgāmiphale,
tatiyāya anāgāmiphale. Sabbesaṃyeva pana kesānaṃ voropanañca 4- arahattasacchikiriyā
@Footnote: 1 cha.Ma. pāraṅgato  2 khu.dha. 25/414/89 sīvalittheravatthu
@3 cha.Ma. katheti  4 cha.Ma. oropanañca
Ca appacchā apurā 1- ahosi. Tassa pabbajitadivasato paṭṭhāya bhikkhusaṃghassa cattāro
paccayā yāvadicchakaṃ 2- uppajjanti. Evaṃ ettha vatthuṃ 3- samuṭṭhitaṃ.
     Aparabhāge satthā sāvatthiṃ agamāsi. Thero satthāraṃ abhivādetvā "bhante
mayhaṃ puññaṃ vīmaṃsissāmi, pañca me bhikkhusatāni dethā"ti āha. Gaṇha sīvalīti.
So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavimaggaṃ gacchati. Tassa
paṭhamadiṭṭhanigrodhe adhivaṭṭhā devatā satta divasāni dānaṃ adāsi. Iti so:-
     nigrodhaṃ paṭhamaṃ passi          dutiyaṃ paṇḍavapabbataṃ
     tatiyaṃ aciravatiyaṃ             catutthaṃ varasāgaraṃ.
     Pañcamaṃ himavantaṃ so          chaṭṭhaṃ chaddantupāgami 4-
     sattamaṃ gandhamādanaṃ           aṭṭhamaṃ atha revatanti.
     Sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana
nāgadattadevarājā nāma sattadivasesu ekadivasaṃ khīrapiṇḍapātaṃ adāsi, ekadivasaṃ
sappipiṇḍapātaṃ adāsi. Bhikkhusaṃgho āha "āvuso imassa devarañño neva dhenuyo
duhamānā 5- paññāyanti, na dadhinimmathanaṃ, kuto te devarāja idaṃ uppajjatī"ti.
"bhante kassapadasabalassa kāle khīrasalākabhattadānassetaṃ phalan"ti devarājā āha.
Aparabhāge satthā khadiravaniyadevatāyāssa 6- paccuggamanaṃ atthuppattiṃ katvā theraṃ attano
sāsane lābhaggappattānaṃ aggaṭṭhāne ṭhapesīti.
                           Vakkalittheravatthu
     [208] Dasame saddhādhimuttānan tisaddhāya adhimuttānaṃ, balavasaddhānaṃ bhikkhūnaṃ
vakkalitthero aggoti dasseti. Aññesaṃ hi saddhā vaḍḍhetabbā hoti, therassa
@Footnote: 1 cha.Ma. apurimā  2 cha.Ma. yadicchakaṃ  3 cha.Ma. vatthu. evamuparipi  4 Sī. chaddantamāgami
@5 cha.Ma. duyhamānā  6 Sī.,cha.Ma. khadiravaniyarevatassa
Pana hāpetabbā jātā. Tasmā so saddhādhimuttānaṃ aggoti vutto. Vakkalīti
tassa 1- nāmaṃ.
     Tassa pañhākamme ayamanupubbikathā:- ayaṃpi hi atīte padumuttarabuddhakāle
vuttanayeneva vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ
bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena
bhavituṃ vaṭṭatī"ti vuttanayeneva satthāraṃ nimantetvā sattāhaṃ mahādānaṃ datvā
dasabalaṃ vanditvā "bhante ahampi iminā adhikārakammena tumhehi saddhādhimuttānaṃ
etadagge ṭhapito bhikkhu viya anāgate ekassa buddhassa sāsane saddhādhimuttānaṃ
aggo bhaveyyan"ti paṭṭhanaṃ akāsi. Satthā tassa anantarāyaṃ disvā byākaritvā
pakkāmi.
     Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ satthu kāle
sāvatthiyaṃ brāhmaṇakule paṭisandhiṃ gaṇhi, vakkalītissa nāmaṃ akaṃsu. So
vuḍḍhippatto tayo vede uggaṇhitvā dasabalaṃ bhikkhusaṃghaparivutaṃ sāvatthiyaṃ carantaṃ
disvā satthu sarīrasampattiṃ olokento 2- sarīrasampattidassanena atitto dasabalena
saddhiṃyeva carati. 3- Vihāraṃ gacchantena saddhiṃ vihāraṃ gantvā sarīranipphattiṃ
olokentova tiṭṭhati. Dhammasabhāyaṃ nisīditvā dhammaṃ kathentassa sammukhaṭṭhāne ṭhito
dhammaṃ suṇāti. So saddhaṃ paṭilabhitvā "agāramajjhe paṭivasanto 4- nibaddhaṃ dasabalassa
dassanaṃ 5- na labhissāmī"ti pabbajjaṃ yācitvā satthu santike pabbaji.
     Tato paṭṭhāya ṭhapetvā āhārakaraṇavelaṃ avasesakāle yattha ṭhitena 6- sakkā
dasabalaṃ passituṃ, tattha ṭhito yoniso manasikāraṃ pahāya dasabalaṃ olokentova vihāsi. 7-
Satthā tassa ñāṇaparipākaṃ āgamento dīghaṃpi addhānaṃ tasmiṃ rūpadassanavasena
vicarante kiñci avatvā "idānissa ñāṇaṃ paripākagataṃ, sakkā etaṃ bodhetun"ti
ñatvā evamāha "kinte vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali
@Footnote: 1 cha.Ma. panassa  2 Sī. oloketvā  3 cha.Ma. vicarati  4 cha.Ma. vasanto  5 Ma. daṭṭhuṃ
@6 Ma. ṭhito  7 cha.Ma.,i. viharati
Dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passati. Dhammaṃ hi
vakkali passanto maṃ passati, maṃ passanto dhammaṃ passatī"ti.
     Satthari evaṃ  ovadantepi thero dasabalassa dassanaṃ pahāya neva aññattha gantuṃ
sakkoti. Tato satthā "ayaṃ bhikkhu na saṃvegaṃ alabhitvā bujjhissatī"ti upakaṭṭhāya
vassūpanāyikāya rājagahaṃ gantvā vassūpanāyikadivase "apehi vakkalī"ti taṃ theraṃ
paṇāmesi. 1- Buddhā ca nāma ādeyyavacanā 2- honti, tasmā thero satthāraṃ
paṭippharitvā ṭhātuṃ asakkonto temāsaṃ dasabalassa sammukhe āgantuṃ avisahanto
"kindāni sakkā kātuṃ, tathāgatenamhi paṇāmito, sammukhībhāvaṃ na labhāmi, kiṃ mayhaṃ
jīvitenā"ti gijjhakūṭapabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa kilamanabhāvaṃ ñatvā
"ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā"ti
attānaṃ dassetuṃ obhāsaṃ vissajjesi. Athassa satthu diṭṭhakālato paṭṭhāya evaṃ
mahantaṃ sokasallaṃ pahīnaṃ. Satthā sukhataḷāke oghaṃ āharanto viya vakkalittherassa
balavapītisomanassaṃ uppādetuṃ dhammapade gāthamāha:-
      "pāmojjabahulo bhikkhu     pasanno buddhasāsane
       adhigacche padaṃ santaṃ      saṅkhārūpasamaṃ sukhan"ti. 3-
       Vakkalittherassa ca "ehi vakkalī"ti hatthaṃ pasāresi. Thero "dasabalo me
diṭṭho, ehīti avhānampi 4- laddhan"ti balavapītiṃ uppādetvā "kuto gacchāmī"ti
attano gamanabhāvaṃ 5- ajānitvāva dasabalassa sammukhe ākāse pakkhanditvā paṭhamapādena
pabbate ṭhitoyeva satthārā vuttakathaṃ āvajjento ākāseyeva pītiṃ vikkhambhitvā
saha paṭisambhidāhi arahattaṃ patvā tathāgataṃ vandamānova otari. Aparabhāge satthā
ariyagaṇamajjhe nisinno theraṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
                          Dutiyavaggavaṇṇanā.
@Footnote: 1 cha.Ma. paṇāmeti  2 Ma. advejjhavacanā  3 khu.dha. 25/381/83 vakkalittheravatthu
@4 cha.Ma. avhāyanampi  5 Sī.,i. patanabhāvaṃ



             The Pali Atthakatha in Roman Book 14 page 212-224. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=5035              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=5035              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=628              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=628              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]