ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page220.

Kilesapariccāgato, sotāpattimaggādīhi ca kilesapariccāgato arahattamaggeneva kilesapariccāgo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena cāgādhiṭṭhānena samannāgato. [368] Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjhanavasena byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ. Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi ca kilesavūpasamato arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato. [369] Maññitametanti taṇhāmaññitaṃ mānamaññitaṃ diṭṭhimaññitanti tividhampi vaṭṭati. Ayamahamasmīti ettha pana ayamahanti ekaṃ taṇhāmaññitameva vaṭṭati. Rogotiādīsu ābādhaṭṭhena rogo, antodosaṭṭhena gaṇḍo, anupavisanaṭṭhena sallaṃ. Muni santoti vuccatīti khīṇāsavamuni santo nibbutoti vuccati. Yattha ṭhitanti yasmiṃ ṭhāne ṭhitaṃ. Saṅkhittenāti buddhānaṃ kira sabbāpi dhammadesanā saṅkhittāva, vitthāradesanā nāma natthi, samantapaṭṭhānakathāpi saṅkhittāyeva. Iti bhagavā desanaṃ yathānusandhiṃ pāpesi. Ugghaṭitaññūtiādīsu pana catūsu puggalesu pukkusāti kulaputto vipañcitaññū, iti vipañcitaññuvasena bhagavā imaṃ dhātuvibhaṅgasuttaṃ kathesi. [370] Na kho me bhante paripuṇṇaṃ pattacīvaranti kasmā kulaputtassa iddhimayapattacīvaraṃ na nibbattanti. Pubbe aṭṭhannaṃ parikkhārānaṃ adinnattā. Kulaputto hi dinnadāno katābhinīhāro, na dinnattāti na vattabbaṃ. Iddhimayapattacīvaraṃ pana pacchimabhavikānaṃyeva nibbattati, ayañca puna paṭisandhiko tasmā na nibbattanti. Atha bhagavā sayaṃ pariyesetvā kasmā na upasampādesīti. Okāsābhāvato. Kulaputtassa āyu parikkhīṇaṃ, suddhāvāsiko anāgāmī mahābrahmā kumbhakārasālaṃ āgantvā nisinno viya ahosi. Tasmā sayaṃ na pariyesesi. Pattacīvarapariyesanaṃ pakkāmīti tāya velāya pakkāmi? uṭṭhite Aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca

--------------------------------------------------------------------------------------------- page221.

Ekakkhaṇe ahosi, bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇā rasmiyo vissajji, sakalakumbhakāranivesanaṃ ekappajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭipariyonaddhe viya nānāvaṇṇakusumaratanavisalasamujjale viya ca akaṃsu. Bhagavā "nagaravāsino maṃ passantū"ti adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva "satthā kira āgato, kumbhakārasālāya kira nisinno"ti aññamaññassa ārocetvā rañño ārocesuṃ. Rājā āgantvā satthāraṃ vanditvā "bhante kāya velāya āgatatthā"ti pucchi. Hiyyo sūriyatthaṅgamanavelāya mahārājāti. Kena kammena bhagavāti. Tumhākaṃ sahāyo pukkusāti rājā tumhehi pahitasāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ āgantvā dhammakathaṃ kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti. Idāni kahaṃ bhanteti. Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvaraṃ pariyesanatthaṃ gato mahārājāti āha. Rājā kulaputtassa gatadisābhāgena agamāsi. Bhagavāpi ākāsenāgantvā jetavanagandhakuṭimhiyeva pāturahosi. Kulaputtopi pattacīvaraṃ pariyesamāno neva bimbisārarañño na takkasīlakānaṃ jaṅghavāṇijānaṃ santikaṃ agamāsi. Evaṃ kirassa ahosi "na kho me kukkuṭassa viya tattha tattha manāpāmanāpameva vicinitvā pattacīvaraṃ pariyesituṃ yuttaṃ, mahantaṃ nagaraṃ vajjitvā udakatitthasusānasaṅkāraṭṭhānaantaravīthīsu pariyesissāmī"ti antaravīthiyaṃ saṅkārakūṭesu tāva pilotikaṃ pariyesituṃ āraddho. Jīvitā voropesīti ekasmiṃ saṅkārakūṭe pilotikaṃ olokentaṃ vibbhantā taruṇavacchā gāvī upadhāvitvā upadhāvitvā siṅgena vijjhitvā ghātesi, chātakajjhatto kulaputto ākāseyeva āyukkhayaṃ patvā patito, saṅkāraṭṭhāne adhomukhaṭṭhapito suvaṇṇapaṭimā viya ahosi, kālakato ca pana avihābrahmaloke nibbatti, nibbattamattova arahattaṃ pāpuṇi. Avihābrahmaloke kira nibbattamattāva satta janā arahattaṃ pāpuṇiṃsu. Vuttaṃ hetaṃ;-

--------------------------------------------------------------------------------------------- page222.

"avihaṃ upapannāse vimuttā satta bhikkhavo rāgadosaparikkhīṇā tiṇṇā loke visattikaṃ. Ke ca te ataruṃ paṅkaṃ maccudheyyaṃ suduttaraṃ ke hitvā mānusaṃ dehaṃ dibbayogaṃ upajjhaguṃ. Upako palagaṇḍo ca pukkusāti ca te tayo bhaddiyo khaṇḍadevo ca bāhuraggi ca piṅgiyo te hitvā mānusaṃ dehaṃ dibbayogaṃ upaccagun"ti. 1- Bimbisāropi "mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena, pabbajitasakkārena taṃ sakkarissāmī"ti "pariyesatha me sahāyakan"ti tattha tattha pesesi. Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ. Rājā gantvā kulaputtaṃ disvā "na vata bho labhimhā sahāyassa sakkāraṃ kātuṃ, anātho me jāto sahāyako"ti paridevitvā kulaputtaṃ mañcakena gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanabhāvena nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthādīni 2- nivāsāpetvā rājavesena alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 saṃ.sa. 15/105/71 2 cha.Ma. suddhavatthāni


             The Pali Atthakatha in Roman Book 10 page 220-222. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=5596&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=5596&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=673              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8655              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]