ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page137.

Ettha pañhaṃ 1- pucchanti:- "yadā mahāpuriso paṭhaviyaṃ patiṭṭhahitvā uttarābhimukho gantvā āsabhaṃ vācaṃ bhāsati, tadā kiṃ paṭhaviyā gato, udāhu ākāsena. Dissamāno gato, udāhu adissamāno. Acelako gato, udāhu alaṅkatappaṭiyatto. Daharo hutvā gato, udāhu mahallako. Pacchāpi kiṃ tādisova ahosi, udāhu pana bāladārako"ti. Ayaṃ pana pañho heṭṭhālohapāsāde saṃghasannipāte tipiṭakacūḷābhayattherena vissajjito. Thero kirettha niyatipubbekatakammaissaranimmānavādavasena tantaṃ bahulaṃ vatvā avasāne evaṃ byākāsi "mahāpuriso paṭhaviyaṃ gato, mahājanassa pana ākāse gacchanto viya ahosi. Dissamāno gato, mahājanassa pana adissamāno viya ahosi. Acelako gato, mahājanassa pana alaṅkatappaṭiyattova upaṭṭhāsi. Daharova gato, mahājanassa pana soḷasavassuddesiko viya ahosi. Pacchā pana bāladārakova ahosi, na tādiso"ti. Evaṃ vutte parisā cassa "buddhena viya hutvā bho therena pañho kathito"ti attamanā ahosi. Lokantarikavāro vuttanayo eva. Viditāti pākaṭā hutvā. Yathā hi sāvakā nhānamukhadhovanakhādanapivanādikāle anokāsagate atītasaṅkhāre nippadese sammasituṃ na sakkonti, okāsapatteyeva sammasanti, na evaṃ buddhā. Buddhā hi sattadivasabbhantare pavattitasaṅkhāre 2- ādito paṭṭhāya sammasitvā tilakkhaṇaṃ āropetvāva vissajjenti, tesaṃ avipassitadhammo 3- nāma natthi, tasmā "viditā"ti āha. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya acchariyabbhutadhammasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Sī. pañhe 2 cha.Ma. vavatthitasaṅkhāre 3 Ma. avisayitadhammo


             The Pali Atthakatha in Roman Book 10 page 137. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=3491&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=3491&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=357              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=5090              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4914              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4914              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]