ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page116.

Kāya pana velāya bhagavā evaṃ katheti? pacchābhattakiccavelāya vā, purimayāmakiccavelāya vā. Bhagavā hi pacchābhatte gandhakuṭiyaṃ sīhaseyyaṃ kappetvā vuṭṭhāya phalasamāpattiṃ appetvā nisīdati, tasmiṃ samaye dhammassavanatthāya parisā sannipatanti, atha bhagavā kālaṃ viditvā gandhakuṭito nikkhamitvā buddhāsanavaragato dhammaṃ desetvā bhesajjatelapākaṃ gaṇhanto viya kālaṃ anatikakamitvā vivekaninnena cittena parisaṃ uyyojeti. Purimayāme abhikkantā kho vāseṭṭhā ratti, yassa dāni tumhe kālaṃ maññathā"ti 1- evaṃ uyyojeti. Buddhānaṃ hi bodhippattito paṭṭhāya dve pañca viññāṇānipi nibbānaninnāneva. Tasmātihānandāti yasmā suññatāvihāro santo paṇīto, tasmā. [188] Ajjhattamevāti gocarajjhattameva. Ajjhattaṃ suññatanti idha niyakajjhattaṃ, attano pañcakkhandhesu nissitanti attho. Sampajāno hotīti kammaṭṭhānassa asampajjanabhāvajānanena sampajāno. Bahiddhāti parassa pañcasu khandhesu. Ajjhattabahiddhāti kālena ajjhattaṃ kālena bahiddhā, āneñjanti ubhatobhāgavimutto bhavissāmīti āneñjaṃ arūpasamāpattiṃ manasikaroti. Tasmiṃyeva purimasminti pādakajjhānaṃ sandhāya vuttaṃ. Apaguṇapādakajjhānato vuṭṭhitassa hi ajjhattaṃ suññataṃ manasikaroto tattha cittaṃ na pakkhandati. Tato "parassa santāne nu kho kathan"ti bahiddhā manasikaroti, tatthapi na pakkhandati. Tato "kālena attano santāne, kālena parassa santāne nu kho kathan"ti ajjhattabahiddhā manasikaroti, tatthapi na pakkhandati. Tato ubhatobhāgavimutto hotukāmo "arūpasamāpattiyaṃ nu kho kathan"ti āneñjaṃ manasikaroti, tatthapi na pakkhandati. Idāni "na me cittaṃ pakkhandatīti vissaṭṭhavīriyena upaṭṭhākādīnaṃ pacchato na caritabbaṃ, pādakajjhānameva pana sādhukaṃ punappunaṃ manasikātabbaṃ. Evamassa rukkhe chindato pharasumhi avahante puna nissitaṃ kāretvā chindantassa chijjesu pharasu viya kammaṭṭhāne manasikāro vahatī"ti dassetuṃ tasmiṃyevātiādimāha. Idānissa evaṃ paṭipannassa @Footnote: 1 dī. pā. 11/299/189

--------------------------------------------------------------------------------------------- page117.

Yaṃ yaṃ manasikaroti, tattha tattha manasikāro sampajjatīti dassento pakkhandatīti āha. [189] Iminā vihārenāti iminā samathavipassanāvihārena. Itiha tattha sampajānoti iti caṅkamantopi tasmiṃ kammaṭṭhāne sampajjamāne "sampajjati me kammaṭṭhānan"ti jānanena sampajāno hoti. Sayatīti nipajjati. Ettha kañci kālaṃ caṅkamitvā "idāni ettakaṃ kālaṃ caṅkamituṃ sakkhissāmī"ti ñatvā iriyāpathaṃ ahāpetvāva ṭhātabbaṃ. Esa nayo sabbavāresu. Na kathessāmīti, itiha tatthāti evaṃ na kathessāmīti jānanena tattha sampajānakārī hoti. Puna dutiyavāre evarūpiṃ kathaṃ kathessāmīti jānanena sampajānakārī hoti, imassa bhikkhuno samathavipassanā taruṇāva, tāsaṃ anurakkhaṇatthaṃ:- "āvāso gocaro bhassaṃ puggalo atha bhojanaṃ utu iriyāpatho ceva sappāyo sevitabbako"ti satta sappāyāni icchitabbāni. Tesaṃ dassanatthamidaṃ vuttaṃ. Vitakkavāresu avitakkanassa ca vitakkanassa ca jānanena sampajānatā veditabbā. [190] Iti vitakkapahānena dve magge kathetvā idāni tatiyamaggassa vipassanaṃ ācikkhanto pañca kho ime ānanda kāmaguṇātiādimāha. Āyataneti tesuyeva kāmaguṇesu kismiñcideva kilesuppattikāraṇe. Samudācāroti samudācaraṇato appahīnakileso. Evaṃ santanti evaṃ vijjamānameva. Sampajānoti kammaṭṭhānassa asampattijānanena sampajāno. Dutiyavāre evaṃ santametanti evaṃ sante etaṃ. Sampajānoti kammaṭṭhānasampattijānanena sampajāno. Ayaṃ hi "pahīno nu kho me pañcasu kāmaguṇesu chandarāgo, no"ti paccavekkhamāno apahīnabhāvaṃ ñatvā vīriyaṃ paggahetvā taṃ anāgāmimaggena samugghāṭeti, tato maggānantaraṃ phalaṃ, phalato vuṭṭhāya paccavekkhamāno pahīnabhāvaṃ jānāti, tassa jānanena "sampajāno hotī"ti vuttaṃ

--------------------------------------------------------------------------------------------- page118.

[191] Idāni arahattamaggassa vipassanaṃ ācikkhanto pañca kho ime ānanda upādānakkhandhātiādimāha. Tattha so pahīyatīti rūpe asmīti māno asmīti chando asmīti anusayo pahīyati. Tathā vedanādīsu sampajānatā vuttanayeneva veditabbā. Ime kho te ānanda dhammāti heṭṭhā kathite samathavipassanāmaggaphaladhamme sandhāyāha. Kusalāyatikāti kusalato āgatā. Kusalā hi kusalāpi honti kusalāyatikāpi, seyyathidaṃ, 1- paṭhamajjhānaṃ kusalaṃ, dutiyajjhānaṃ kusalañceva kusalāyatikañca .pe. Ākiñcaññāyatanaṃ kusalaṃ, nevasaññānāsaññāyatanaṃ kusalañceva kusalāyatikañca, nevasaññānāsaññāyatanaṃ kusalaṃ, sotāpattimaggo kusalo ceva kusalāyatiko ca .pe. Anāgāmimaggo kusalo, arahattamaggo kusalo ceva kusalāyatiko ca. Tathā paṭhamajjhānaṃ kusalaṃ, taṃsampayuttakā dhammā kusalā ceva kusalāyatikā ca .pe. Arahattamaggo kusalo, taṃsampayuttakā dhammā kusalā ceva kusalāyatikā ca. Ariyā nikkilesā visuddhā. Lokuttarāti loke uttarā visiṭṭhā. Anavakkantā pāpimatāti pāpimantena mārena anokkantā. Vipassanāpādakā aṭṭhasamāpattiyo appetvā nisinnassa hi bhikkhuno cittaṃ māro na passati, "idaṃ nāma ārammaṇaṃ nissāya saṃvattatī"ti jānituṃ na sakkoti. Tasmā "anavakkantā"ti vuttaṃ. Taṃ kiṃ maññasīti idaṃ kasmā āha? gaṇe 2- hi eko ānisaṃso Atthi, taṃ dassetuṃ idamāha. Anubandhitunti anugacchituṃ parivārituṃ. 3- Na kho ānandāti ettha kiñcāpi bhagavatā "sutāvudho bhikkhave ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī"ti 4- bahussuto pañcāvudhasampanno yodho viya vutto yasmā pana yo suttapariyattiṃ uggahetvāpi tadanucchavikaṃ anulomapaṭipadaṃ na paṭipajjati, na tassa taṃ āvudhaṃ hoti. Yo paṭipajjati, @Footnote: 1 kathaṃ (?) 2 cha. gaṇepi 3 Ma. parivattituṃ, cha. paricarituṃ @4 aṅ sattaka. 23/64/101

--------------------------------------------------------------------------------------------- page119.

Tasseva hoti. Tasmā etadatthaṃ anubandhituṃ nārahatīti dassento na kho ānandāti āha. Idāni yadatthaṃ anubandhitabbo, taṃ dassetuṃ yā ca khotiādimāha. Iti imasmiṃ sutte tīsu ṭhānesu dasa kathāvatthūni āgatāni. "iti evarūpaṃ kathaṃ kathessāmī"ti sappāyāsappāyavasena āgatāni, "yadidaṃ suttaṃ geyyan"ti ettha suttapariyattivasena āgatāni, imasmiṃ ṭhāne paripūraṇavasena āgatāni. Tasmā imasmiṃ sutte dasa kathāvatthūni kathentena imasmiṃ ṭhāne ṭhatvā kathetabbāni. Idāni yasmā ekaccassa ekakassa viharatopi attho na sampajjati, tasmā taṃ sandhāya ekībhāve ādīnavaṃ dassento evaṃ sante kho ānandātiādimāha. Evaṃ santeti evaṃ ekībhāve santena. [193] Satthāti bāhirako titthakarasatthā. Anvāvaṭṭantī 1- anuāvattanti upasaṅkamanti mucchaṃ nikāmayatīti mucchanataṇhaṃ pattheti, pavattetīti attho. Ācariyūpaddavenāti attano abbhantare uppannena kilesupaddavena ācariyupaddavo. Sesupaddavesupi eseva nayo. Avadhiṃsu nanti mārayiṃsu naṃ. Etena hi 2- guṇamaraṇaṃ kathitaṃ. Vinipātāyāti suṭṭhu nipatanāya. Kasmā pana brahmacārupaddavova "dukkhavipākataro ca kaṭukavipākataro ca vinipātāya ca saṃvattatī"ti vuttoti. Bāhirapabbajjā hi appalābhā, tattha mahanto nibbattetabbaguṇo natthi, aṭṭhasamāpattipaññāmattakameva hoti. Iti yathā gadrabhapiṭṭhito patitassa mahantaṃ dukkhaṃ na hoti, sarīrassa paṃsumakkhanamattameva hoti, evaṃ bāhirasamaye lokiyaguṇamattatova parihāyati, tena purimaṃ upaddavadvayaṃ na evaṃ vuttaṃ. Sāsane pana pabbajjā mahālābhā, tattha cattāro maggā cattāri phalāni nibbānanti mahantā adhigantabbaguṇā. Iti yathā ubhato sujāto khattiyakumāro hatthikkhandhavaragato nagaraṃ anusañcaranto hatthikkhandhato patito mahādukkhaṃ nigacchati, @Footnote: 1 cha. anvāvattantīti 2 Sī. etenassa

--------------------------------------------------------------------------------------------- page120.

Evaṃ sāsanato parihāyamāno navahi lokuttaraguṇehi parihāyati. Tenāyaṃ brahmacārupaddavo evaṃ vutto. [196] Tasmāti yasmā sesupaddavehi brahmacārupaddavo dukkhavipākataro, yasmā vā sapattapaṭipattiṃ vītikkamanto dīgharattaṃ ahitāya dukkhāya saṃvattati, mittapaṭipattiṃ hitāya, tasmā. Evaṃ uparimenapi heṭṭhimenapi atthena yojetabbaṃ. Mittavatāyāti mittapaṭipattiyā. Sapattavatāyāti verapaṭipattiyā. Vokkamma ca satthu sāsaneti dukkaṭadubbhāsitamattampi hi sañcicca vītikkamanto vokkamma vattati nāma. Tadeva avītikkamanto na vokkamma vattati nāma. Na vo ahaṃ ānanda tathā parakkamissāmīti ahaṃ tumhesu tathā na paṭipajjissāmi. Āmaketi apakke. Āmakamatteti āmake nātisukkhe bhājane. Kumbhakāro hi āmakaṃ nātisukkhaṃ apakkaṃ ubhohi hatthehi saṇhikaṃ gaṇhāti "mā bhijjatū"ti. 1- Iti yathā kumbhakāro tattha paṭipajjati, nāhaṃ tumhesu tathā paṭipajjissāmi. Niggayha niggayhāti sakiṃ ovaditvā tuṇhī na bhavissāmi, niggaṇhitvā niggaṇhitvā punappunaṃ ovadissāmi anusāsissāmi. Pavayha pavayhāti 2- dose pavāhetvā pavāhetvā. Yathā pakkabhājanesu kumbhakāro bhinnachinnabhājanāni pavāhetvā ekato katvā supakkāneva ākoṭetvā ākoṭetvā gaṇhāti, evameva ahampi pavāhetvā pavāhetvā punappunaṃ ovadissāmi anusāsissāmi. Yo sāro so ṭhassatīti evaṃ vo mayā ovadiyamānānaṃ yo maggaphalasāro, so ṭhassati. Apica lokiyaguṇāpi idha sārotveva adhippetā. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāsuññatasuttavaṇṇanā niṭṭhitā. ---------- @Footnote: 1 Sī.mā bhijjāti 2 Ma. paggayha paggayhāti


             The Pali Atthakatha in Roman Book 10 page 116-120. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=2948&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=2948&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=4846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4670              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]