ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [150]  Pātimokkhanti  ādimetaṃ  mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ
tena   vuccati  pātimokkhanti  .  āyasmantoti  piyavacanametaṃ  garuvacanametaṃ
sagāravasappatissādhivacanametaṃ      āyasmantoti      .     uddisissāmīti
ācikkhissāmi   desessāmi   paññāpessāmi   paṭṭhapessāmi   vivarissāmi
@Footnote: 1 Ma. Yu. evameva.
Vibhajissāmi    uttānīkarissāmi    pakāsessāmi   .   tanti   pātimokkhaṃ
vuccati  .  sabbe  va  santāti  yāvatikā  tassā  parisāya therā ca navā
ca  majjhimā  ca  ete  vuccanti  sabbe  va  santāti . Sādhukaṃ suṇomāti
aṭṭhikatvā   manasikatvā   sabbaṃ  cetasā  samannāharāma  .  manasikaromāti
ekaggacittā    avikkhittacittā   avisāhaṭacittā   nisāmema   .   yassa
siyā   āpattīti   therassa   vā   navassa  vā  majjhimassa  vā  pañcannaṃ
vā     āpattikkhandhānaṃ     aññatarā     āpatti     sattannaṃ    vā
āpattikkhandhānaṃ    aññatarā    āpatti    .    so    āvikareyyāti
so   deseyya   so   vivareyya   so  uttānīkareyya  so  pakāseyya
saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.
     {150.1}   Asantī  nāma  āpatti  anajjhāpanno  1-  vā  hoti
āpajjitvā   vā   vuṭṭhito   2-  .  tuṇhībhavitabbanti  adhivāsetabbaṃ  na
byāharitabbaṃ  3-  .  parisuddhāti  vedissāmīti  jānissāmi  dhāressāmi.
Yathā  kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho
byākareyya  evamevaṃ tassā parisāya jānitabbaṃ maṃ pucchatīti. Evarūpā nāma
@Footnote: 1 Ma. Yu. anajjhāpannā .   2 avuṭṭhitā. tabbaṇṇanāyaṃ pana anajṇāpanno vā
@hoti āpajjitvā vā vuṭṭhitoti ettha yaṃ āpattiṃ bhikkhu na ajṇāpanno vā hoti
@āpajjitvā vā vuṭṭhito ayaṃ asantī nāma āpattīti evamattho veditabboti
@vuttaṃ .  3 Yu. na vyāhātabbaṃ.
Parisā   bhikkhuparisā   vuccati   .   yāvatatiyaṃ   anussāvitaṃ  hotīti  sakiṃpi
anussāvitaṃ   hoti   dutiyampi   anussāvitaṃ   hoti   tatiyampi   anussāvitaṃ
hoti   .   saramānoti   jānamāno   sañjānamāno   .   santī   nāma
āpatti ajjhāpanno 1- vā hoti āpajjitvā vā avuṭṭhito 2-.
     {150.2}  Nāvikareyyāti na deseyya na vivareyya na uttānīkareyya
na   pakāseyya   saṅghamajjhe   vā  gaṇamajjhe  vā  ekapuggale  vā .
Sampajānamusāvādassa   hotīti   sampajānamusāvādo   3-   kiṃ   hoti .
Dukkaṭaṃ  hoti  .  antarāyiko  dhammo vutto bhagavatāti kissa antarāyiko.
Paṭhamassa     jhānassa    adhigamāya    antarāyiko    dutiyassa    jhānassa
adhigamāya    antarāyiko    tatiyassa   jhānassa   adhigamāya   antarāyiko
catutthassa    jhānassa    adhigamāya    antarāyiko   jhānānaṃ   vimokkhānaṃ
samādhīnaṃ    samāpattīnaṃ   nekkhammānaṃ   nissaraṇānaṃ   pavivekānaṃ   kusalānaṃ
dhammānaṃ    adhigamāya    antarāyiko    .    tasmāti    taṃkāraṇā  .
Saramānenāti    jānamānena    sañjānamānena   .   visuddhāpekkhenāti
vuṭṭhātukāmena   visujjhitukāmena   .   santī  nāma  āpatti  ajjhāpanno
vā  hoti  āpajjitvā  vā  avuṭṭhito  .  āvikātabbāti  āvikātabbā
saṅghamajjhe   vā   gaṇamajjhe  vā  ekapuggale  vā  .  āvikatā  hissa
phāsu   hotīti  kissa  phāsu  hoti  .  paṭhamassa  jhānassa  adhigamāya  phāsu
hoti     dutiyassa    jhānassa    adhigamāya    phāsu    hoti    tatiyassa
@Footnote: 1 Ma. Yu. ajjhāpannā .   2 avuṭṭhitā .    3 Ma. sampajānamsāvāde.
Jhānassa    adhigamāya    phāsu    hoti   catutthassa   jhānassa   adhigamāya
phāsu   hoti   jhānānaṃ   vimokkhānaṃ   samādhīnaṃ   samāpattīnaṃ  nekkhammānaṃ
nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti.



             The Pali Tipitaka in Roman Character Volume 4 page 204-207. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=150&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=150&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=150&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=150&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=150              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :