ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [149]   Athakho  bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko    udapādi    yannūnāhaṃ   yāni   mayā   bhikkhūnaṃ   paññattāni
sikkhāpadāni   tāni   nesaṃ   pātimokkhuddesaṃ   anujāneyyaṃ   so  nesaṃ
bhavissati   uposathakammanti   .   athakho  bhagavā  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   etasmiṃ   nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā
bhikkhū    āmantesi    idha   mayhaṃ   bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   yannūnāhaṃ   yāni  mayā  bhikkhūnaṃ
paññattāni   sikkhāpadāni   tāni   nesaṃ   pātimokkhuddesaṃ   anujāneyyaṃ
so   nesaṃ   bhavissati   uposathakammanti   anujānāmi  bhikkhave  pātimokkhaṃ
uddisituṃ   .   evañca  pana  bhikkhave  uddisitabbaṃ  .  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {149.1}     suṇātu    me    bhante    saṅgho    1-    yadi
@Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbapotthakesu ajjuposatho paṇṇarasoti
@pāli paññāyati. sā pana yasmā idha divaso na tāva anuññāto hoti tathā hi
@vakkhati tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso anuññātoti devasikaṃ
@pātimokkhaṃ uddisantītiādiṃ sace idha divasaṃ anujāneyya te bhikkhū devasikaṃ na
@uddiseyyuṃ tasmā idha na yujjati divasassa pana anuññātakālato paṭṭhāya vaṭṭati.
@ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
Saṅghassa   pattakallaṃ  saṅgho  uposathaṃ  kareyya  pātimokkhaṃ  uddiseyya .
Kiṃ   saṅghassa   pubbakiccaṃ   .   pārisuddhiṃ   āyasmanto   ārocetha .
Pātimokkhaṃ   uddisissāmi   .   taṃ   sabbe   va  santā  sādhukaṃ  suṇoma
manasikaroma   .   yassa   siyā   āpatti   so   āvikareyya  asantiyā
āpattiyā    tuṇhībhavitabbaṃ    .    tuṇhībhāvena    kho    panāyasmante
parisuddhāti vedissāmi.
     {149.2} Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti evamevaṃ 1-
evarūpāya   parisāya   yāvatatiyaṃ   anussāvitaṃ  hoti  .  yo  pana  bhikkhu
yāvatatiyaṃ    anussāviyamāne   saramāno   santiṃ   āpattiṃ   nāvikareyya
sampajānamusāvādassa   hoti   .   sampajānamusāvādo  kho  panāyasmanto
antarāyiko   dhammo   vutto   bhagavatā   tasmā   saramānena   bhikkhunā
āpannena   visuddhāpekkhena  santī  āpatti  āvikātabbā  .  āvikatā
hissa phāsu hotīti.



             The Pali Tipitaka in Roman Character Volume 4 page 203-204. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=149&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=149&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=149&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=149&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=149              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :