ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [150]  Pātimokkhanti  ādimetaṃ  mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ
tena   vuccati  pātimokkhanti  .  āyasmantoti  piyavacanametaṃ  garuvacanametaṃ
sagāravasappatissādhivacanametaṃ      āyasmantoti      .     uddisissāmīti
ācikkhissāmi   desessāmi   paññāpessāmi   paṭṭhapessāmi   vivarissāmi
@Footnote: 1 Ma. Yu. evameva.

--------------------------------------------------------------------------------------------- page205.

Vibhajissāmi uttānīkarissāmi pakāsessāmi . tanti pātimokkhaṃ vuccati . sabbe va santāti yāvatikā tassā parisāya therā ca navā ca majjhimā ca ete vuccanti sabbe va santāti . Sādhukaṃ suṇomāti aṭṭhikatvā manasikatvā sabbaṃ cetasā samannāharāma . manasikaromāti ekaggacittā avikkhittacittā avisāhaṭacittā nisāmema . yassa siyā āpattīti therassa vā navassa vā majjhimassa vā pañcannaṃ vā āpattikkhandhānaṃ aññatarā āpatti sattannaṃ vā āpattikkhandhānaṃ aññatarā āpatti . so āvikareyyāti so deseyya so vivareyya so uttānīkareyya so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. {150.1} Asantī nāma āpatti anajjhāpanno 1- vā hoti āpajjitvā vā vuṭṭhito 2- . tuṇhībhavitabbanti adhivāsetabbaṃ na byāharitabbaṃ 3- . parisuddhāti vedissāmīti jānissāmi dhāressāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho byākareyya evamevaṃ tassā parisāya jānitabbaṃ maṃ pucchatīti. Evarūpā nāma @Footnote: 1 Ma. Yu. anajjhāpannā . 2 avuṭṭhitā. tabbaṇṇanāyaṃ pana anajṇāpanno vā @hoti āpajjitvā vā vuṭṭhitoti ettha yaṃ āpattiṃ bhikkhu na ajṇāpanno vā hoti @āpajjitvā vā vuṭṭhito ayaṃ asantī nāma āpattīti evamattho veditabboti @vuttaṃ . 3 Yu. na vyāhātabbaṃ.

--------------------------------------------------------------------------------------------- page206.

Parisā bhikkhuparisā vuccati . yāvatatiyaṃ anussāvitaṃ hotīti sakiṃpi anussāvitaṃ hoti dutiyampi anussāvitaṃ hoti tatiyampi anussāvitaṃ hoti . saramānoti jānamāno sañjānamāno . santī nāma āpatti ajjhāpanno 1- vā hoti āpajjitvā vā avuṭṭhito 2-. {150.2} Nāvikareyyāti na deseyya na vivareyya na uttānīkareyya na pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā . Sampajānamusāvādassa hotīti sampajānamusāvādo 3- kiṃ hoti . Dukkaṭaṃ hoti . antarāyiko dhammo vutto bhagavatāti kissa antarāyiko. Paṭhamassa jhānassa adhigamāya antarāyiko dutiyassa jhānassa adhigamāya antarāyiko tatiyassa jhānassa adhigamāya antarāyiko catutthassa jhānassa adhigamāya antarāyiko jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya antarāyiko . tasmāti taṃkāraṇā . Saramānenāti jānamānena sañjānamānena . visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena . santī nāma āpatti ajjhāpanno vā hoti āpajjitvā vā avuṭṭhito . āvikātabbāti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā . āvikatā hissa phāsu hotīti kissa phāsu hoti . paṭhamassa jhānassa adhigamāya phāsu hoti dutiyassa jhānassa adhigamāya phāsu hoti tatiyassa @Footnote: 1 Ma. Yu. ajjhāpannā . 2 avuṭṭhitā . 3 Ma. sampajānamsāvāde.

--------------------------------------------------------------------------------------------- page207.

Jhānassa adhigamāya phāsu hoti catutthassa jhānassa adhigamāya phāsu hoti jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti.


             The Pali Tipitaka in Roman Character Volume 4 page 204-207. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=150&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=150&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=150&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=150&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=150              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :