ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [803]   Tīsu   bhūmīsu   kusalābyākate   paññā   lokiyā  paññā
catūsu   maggesu   catūsu   phalesu  paññā  lokuttarā  paññā  .  sabbāva

--------------------------------------------------------------------------------------------- page435.

Paññā kenaci viññeyyā kenaci na viññeyyā . tīsu bhūmīsu kusalābyākate paññā sāsavā paññā catūsu maggesu catūsu phalesu paññā anāsavā paññā . tīsu bhūmīsu kusalābyākate paññā āsavavippayuttasāsavā paññā catūsu maggesu catūsu phalesu paññā āsavavippayuttaanāsavā paññā . tīsu bhūmīsu kusalābyākate paññā saññojaniyā paññā catūsu maggesu catūsu phalesu paññā asaññojaniyā paññā. {803.1} Tīsu bhūmīsu kusalābyākate paññā saññojanavippayutta- saññojaniyā paññā catūsu maggesu catūsu phalesu paññā saññojana- vippayuttaasaññojaniyā paññā . tīsu bhūmīsu kusalābyākate paññā ganthaniyā paññā catūsu maggesu catūsu phalesu paññā aganthaniyā paññā. {803.2} Tīsu bhūmīsu kusalābyākate paññā ganthavippayuttaganthaniyā paññā catūsu maggesu catūsu phalesu paññā ganthavippayuttaaganthaniyā paññā . tīsu bhūmīsu kusalābyākate paññā oghaniyā paññā catūsu maggesu catūsu phalesu paññā anoghaniyā paññā . tīsu bhūmīsu kusalābyākate paññā oghavippayuttaoghaniyā paññā catūsu maggesu catūsu phalesu paññā oghavippayuttaanoghaniyā paññā . Tīsu bhūmīsu kusalābyākate paññā yoganiyā paññā catūsu maggesu catūsu phalesu paññā ayoganiyā paññā . tīsu bhūmīsu kusalābyākate paññā yogavippayuttayoganiyā paññā catūsu maggesu catūsu

--------------------------------------------------------------------------------------------- page436.

Phalesu paññā yogavippayuttaayoganiyā paññā . tīsu bhūmīsu kusalābyākate paññā nīvaraṇiyā paññā catūsu maggesu catūsu phalesu paññā anīvaraṇiyā paññā. {803.3} Tīsu bhūmīsu kusalābyākate paññā nīvaraṇavippayuttanīvaraṇiyā paññā catūsu maggesu catūsu phalesu paññā nīvaraṇavippayuttaanīvaraṇiyā paññā . tīsu bhūmīsu kusalābyākate paññā parāmaṭṭhā paññā catūsu maggesu catūsu phalesu paññā aparāmaṭṭhā paññā . tīsu bhūmīsu kusalābyākate paññā parāmāsavippayuttaparāmaṭṭhā paññā catūsu maggesu catūsu phalesu paññā parāmāsavippayuttaaparāmaṭṭhā paññā. {803.4} Tīsu bhūmīsu vipāke paññā upādinnā paññā tīsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate catūsu maggesu catūsu phalesu paññā anupādinnā paññā . tīsu bhūmīsu kusalābyākate paññā upādāniyā paññā catūsu maggesu catūsu phalesu paññā anupādāniyā paññā . tīsu bhūmīsu kusalābyākate paññā upādānavippayutta- upādāniyā paññā catusu maggesu catūsu phalesu paññā upādāna- vippayuttaanupādāniyā paññā . tīsu bhūmīsu kusalābyākate paññā saṅkilesikā paññā catūsu maggesu catūsu phalesu paññā asaṅkilesikā paññā. {803.5} Tīsu bhūmīsu kusalābyākate paññā kilesavippayuttasaṅkilesikā paññā catūsu maggesu catūsu phalesu paññā kilesavippayuttaasaṅkilesikā paññā . vitakkasampayuttā paññā savitakkā paññā vitakkavippayuttā

--------------------------------------------------------------------------------------------- page437.

Paññā avitakkā paññā . vicārasampayuttā paññā savicārā paññā vicāravippayuttā paññā avicārā paññā . Pītisampayuttā paññā sappītikā paññā pītivippayuttā paññā appītikā paññā . pītisampayuttā paññā pītisahagatā paññā pītivippayuttā paññā na pītisahagatā paññā . sukhasampayuttā paññā sukhasahagatā paññā sukhavippayuttā paññā na sukhasahagatā paññā . upekkhāsampayuttā paññā upekkhāsahagatā paññā upekkhāvippayuttā paññā na upekkhāsahagatā paññā. {803.6} Kāmāvacarakusalābyākate paññā kāmāvacarā paññā rūpāvacarā paññā arūpāvacarā paññā apariyāpannā paññā na kāmāvacarā paññā . rūpāvacarakusalābyākate paññā rūpāvacarā paññā kāmāvacarā paññā arūpāvacarā paññā apariyāpannā paññā na rūpāvacarā paññā . arūpāvacarakusalābyākate paññā arūpāvacarā paññā kāmāvacarā paññā rūpāvacarā paññā apariyāpannā paññā na arūpāvacarā paññā. {803.7} Tīsu bhūmīsu kusalābyākate paññā pariyāpannā paññā catūsu maggesu catūsu phalesu paññā apariyāpannā paññā . catūsu maggesu catūsu phalesu paññā niyyānikā paññā tīsu bhūmīsu kusale catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā aniyyānikā paññā . catūsu maggesu paññā niyatā paññā tīsu bhūmīsu kusale catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā

--------------------------------------------------------------------------------------------- page438.

Aniyatā paññā . tīsu bhūmīsu kusalābyākate paññā sauttarā paññā catūsu maggesu catūsu phalesu paññā anuttarā paññā . Tattha katamā atthajāpikā paññā catūsu bhūmīsu kusale arahato abhiññaṃ uppādentassa samāpattiṃ uppādentassa kiriyābyākatā paññā atthajāpikā paññā catūsu bhūmīsu vipāke arahato uppannāya abhiññāya uppannāya samāpattiyā kiriyābyākatā paññā jāpitatthā paññā. Evaṃ duvidhena ñāṇavatthu.


             The Pali Tipitaka in Roman Character Volume 35 page 434-438. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=803&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=803&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=803&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=803&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=803              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :