ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [802]    Pañca    viññāṇā   uppannavatthukā   uppannārammaṇāti
uppannasmiṃ     vatthusmiṃ     uppanne    ārammaṇe    uppajjanti   .
Purejātavatthukā  purejātārammaṇāti  pure  jātasmiṃ  vatthusmiṃ  pure jāte
ārammaṇe     uppajjanti     .    ajjhattikavatthukā    bāhirārammaṇāti
pañcannaṃ    viññāṇānaṃ    vatthū   ajjhattikā   ārammaṇā   bāhirā  .
Asambhinnavatthukā      asambhinnārammaṇāti      asambhinnasmiṃ      vatthusmiṃ

--------------------------------------------------------------------------------------------- page431.

Asambhinne ārammaṇe uppajjanti . nānāvatthukā nānārammaṇāti aññaṃ cakkhuviññāṇassa vatthu ca ārammaṇañca aññaṃ sotaviññāṇassa vatthu ca ārammaṇañca aññaṃ ghānaviññāṇassa vatthu ca ārammaṇañca aññaṃ jivhāviññāṇassa vatthu ca ārammaṇañca aññaṃ kāyaviññāṇassa vatthu ca ārammaṇañca. {802.1} Na aññamaññassa gocaravisayaṃ paccanubhontīti cakkhuviññāṇassa gocaravisayaṃ sotaviññāṇaṃ na paccanubhoti sotaviññāṇassa gocaravisayaṃpi cakkhuviññāṇaṃ na paccanubhoti cakkhuviññāṇassa gocaravisayaṃ ghānaviññāṇaṃ na paccanubhoti ghānaviññāṇassa gocaravisayaṃpi cakkhuviññāṇaṃ na paccanubhoti cakkhuviññāṇassa gocaravisayaṃ jivhāviññāṇaṃ na paccanubhoti jivhāviññāṇassa gocaravisayaṃpi cakkhuviññāṇaṃ na paccanubhoti cakkhuviññāṇassa gocaravisayaṃ kāyaviññāṇaṃ na paccanubhoti kāyaviññāṇassa gocaravisayaṃpi cakkhuviññāṇaṃ na paccanubhoti sotaviññāṇassa .pe. ghānaviññāṇassa .pe. jivhāviññāṇassa .pe. kāyaviññāṇassa gocaravisayaṃ cakkhuviññāṇaṃ na paccanubhoti cakkhuviññāṇassa gocaravisayaṃpi kāyaviññāṇaṃ na paccanubhoti kāyaviññāṇassa gocaravisayaṃ sotaviññāṇaṃ na paccanubhoti sotaviññāṇassa gocaravisayaṃpi kāyaviññāṇaṃ na paccanubhoti kāyaviññāṇassa gocaravisayaṃ ghānaviññāṇaṃ na paccanubhoti ghānaviññāṇassa gocaravisayaṃpi kāyaviññāṇaṃ na paccanubhoti kāyaviññāṇassa gocaravisayaṃ jivhāviññāṇaṃ

--------------------------------------------------------------------------------------------- page432.

Na paccanubhoti jivhāviññāṇassa gocaravisayaṃpi kāyaviññāṇaṃ na paccanubhoti. {802.2} Na asamannāhārā uppajjantīti samannāharantassa uppajjanti . na amanasikārā uppajjantīti manasikarontassa uppajjanti . na abbokiṇṇā uppajjantīti na paṭipāṭiyā uppajjanti. Na apubbaṃ acarimaṃ uppajjantīti na ekakkhaṇe uppajjanti. {802.3} Na aññamaññassa samanantarā uppajjantīti cakkhuviññāṇassa uppannasamanantarā sotaviññāṇaṃ na uppajjati sotaviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati cakkhuviññāṇassa uppannasamanantarā ghānaviññāṇaṃ na uppajjati ghānaviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati cakkhuviññāṇassa uppannasamanantarā jivhāviññāṇaṃ na uppajjati jivhāviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati cakkhuviññāṇassa uppannasamanantarā kāyaviññāṇaṃ na uppajjati kāyaviññāṇassa uppannasamanantarāpi cakkhuviññāṇaṃ na uppajjati sotaviññāṇassa .pe. ghānaviññāṇassa .pe. jivhāviññāṇassa .pe. Kāyaviññāṇassa uppannasamanantarā cakkhuviññāṇaṃ na uppajjati cakkhuviññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati kāyaviññāṇassa uppannasamanantarā sotaviññāṇaṃ na uppajjati sotaviññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati kāyaviññāṇassa uppannasamanantarā ghānaviññāṇaṃ na uppajjati

--------------------------------------------------------------------------------------------- page433.

Ghānaviññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati kāyaviññāṇassa uppannasamanantarā jivhāviññāṇaṃ na uppajjati jivhāviññāṇassa uppannasamanantarāpi kāyaviññāṇaṃ na uppajjati. {802.4} Pañca viññāṇā anābhogāti pañcannaṃ viññāṇānaṃ natthi āvajjanā vā ābhogo vā samannāhāro vā manasikāro vā. Pañcahi viññāṇehi na kañci dhammaṃ paṭivijānātīti pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti . aññatra abhinipātamattāti aññatra āpāthamattā . pañcannaṃ viññāṇānaṃ samanantarāpi na kañci dhammaṃ paṭivijānātīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kañci dhammaṃ paṭivijānāti. {802.5} Pañcahi viññāṇehi na kañci iriyāpathaṃ kappetīti pañcahi viññāṇehi na kañci iriyāpathaṃ kappeti gamanaṃ vā ṭhānaṃ vā nisajjaṃ vā seyyaṃ vā . pañcannaṃ viññāṇānaṃ samanantarāpi na kañci iriyāpathaṃ kappetīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kañci iriyāpathaṃ kappeti gamanaṃ vā ṭhānaṃ vā nisajjaṃ vā seyyaṃ vā. {802.6} Pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapetīti pañcahi viññāṇehi na kāyakammaṃ vacīkammaṃ paṭṭhapeti . pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapetīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kāyakammaṃ vacīkammaṃ paṭṭhapeti . pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ

--------------------------------------------------------------------------------------------- page434.

Samādiyatīti pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati . Pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyatīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na kusalākusalaṃ dhammaṃ samādiyati. {802.7} Pañcahi viññāṇehi na samāpajjati na vuṭṭhātīti pañcahi viññāṇehi na samāpajjati na vuṭṭhāti . pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhātīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na samāpajjati na vuṭṭhāti. {802.8} Pañcahi viññāṇehi na cavati na upapajjatīti pañcahi viññāṇehi na cavati na upapajjati . pañcannaṃ viññāṇānaṃ samanantarāpi na cavati na upapajjatīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na cavati na upapajjati. {802.9} Pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passatīti pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati. Pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati na supinaṃ passatīti pañcannaṃ viññāṇānaṃ samanantarā manodhātuyāpi na supati na paṭibujjhati na supinaṃ passati. Evaṃ yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena ñāṇavatthu.


             The Pali Tipitaka in Roman Character Volume 35 page 430-434. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=802&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=802&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=802&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=802&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=802              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :