ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [148]    Atha    kho   āyasmā   māluṅkyaputto   sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā māluṅkyaputto bhagavantaṃ etadavoca
     {148.1}   idha   mayhaṃ   bhante   rahogatassa  paṭisallīnassa  evaṃ
cetaso    parivitakko    udapādi    yānīmāni    diṭṭhigatāni    bhagavatā
abyākatāni    ṭhapitāni    paṭikkhittāni   sassato   lokotipi   asassato
lokotipi  antavā  lokotipi  anantavā  lokotipi  taṃ  jīvaṃ  taṃ  sarīrantipi
aññaṃ   jīvaṃ   aññaṃ   sarīrantipi  hoti  tathāgato  parammaraṇātipi  na  hoti
tathāgato  parammaraṇātipi  hoti  ca  na  ca  hoti  tathāgato  parammaraṇātipi
neva  hoti  na  na  hoti  tathāgato  parammaraṇātipi  tāni  me  bhagavā na
byākaroti  yāni  me  bhagavā na byākaroti tamme na ruccati tamme nakkhamati
sohaṃ  bhagavantaṃ  upasaṅkamitvā  etamatthaṃ  pucchissāmi  sace  [1]-  bhagavā
byākarissati   sassato   lokoti   vā  asassato  lokoti  vā  antavā
lokoti  vā  anantavā  lokoti  vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ
sarīranti   vā   hoti  tathāgato  parammaraṇāti  vā  na  hoti   tathāgato
parammaraṇāti   vā   hoti   ca   na   ca   hoti  tathāgato  parammaraṇāti
@Footnote: 1 Ma. Yu. meti atthi.
Vā   neva   hoti   na  na  hoti  tathāgato  parammaraṇāti  vā  evāhaṃ
bhagavati   brahmacariyaṃ   carissāmi   no   ce   me   bhagavā  byākarissati
sassato   lokoti   vā   asassato   1-   lokoti  vā  .pe.  neva
hoti   na   na   hoti   tathāgato   parammaraṇāti   vā   evāhaṃ  sikkhaṃ
paccakkhāya hīnāyāvattissāmīti.
     {148.2}   Sace   bhagavā   jānāti   sassato  lokoti  sassato
lokoti   me   bhagavā   byākarotu   sace   bhagavā  jānāti  asassato
lokoti   asassato   lokoti  me  bhagavā  byākarotu  no  ce  bhagavā
jānāti   sassato   lokoti   vā   asassato   lokoti  vā  ajānato
kho   pana   apassato   etadeva   ujukaṃ   hoti  yadidaṃ  na  jānāmi  na
passāmīti   .   sace   bhagavā   jānāti   antavā   lokoti   antavā
lokoti   me   bhagavā   byākarotu   sace   bhagavā  jānāti  anantavā
lokoti   anantavā   lokoti  me  bhagavā  byākarotu  no  ce  bhagavā
jānāti   antavā  lokoti  vā  anantavā  lokoti  vā  ajānato  kho
pana  apassato  etadeva  ujukaṃ  hoti  yadidaṃ  na  jānāmi  na passāmīti.
Sace  bhagavā  jānāti  taṃ  jīvaṃ  taṃ  sarīranti  taṃ jīvaṃ taṃ sarīranti me bhagavā
byākarotu    sace    bhagavā   jānāti   aññaṃ   jīvaṃ   aññaṃ   sarīranti
aññaṃ   jīvaṃ   aññaṃ  sarīranti  me  bhagavā  byākarotu   no  ce  bhagavā
jānāti   taṃ   jīvaṃ   taṃ   sarīranti   vā   aññaṃ   jīvaṃ   aññaṃ  sarīranti
vā   ajānato   kho   pana   apassato   etadeva   ujukaṃ  hoti  yadidaṃ
@Footnote: 1 Yu. assasato.
Na jānāmi na passāmīti.
     {148.3}   Sace   bhagavā  jānāti  hoti  tathāgato  parammaraṇāti
hoti   tathāgato   parammaraṇāti   me   bhagavā  byākarotu  sace  bhagavā
jānāti    na   hoti   tathāgato   parammaraṇāti   na   hoti   tathāgato
parammaraṇāti   me   bhagavā  byākarotu  no  ce  bhagavā  jānāti  hoti
tathāgato    parammaraṇāti    vā    na   hoti   tathāgato   parammaraṇāti
vā   ajānato   kho   pana  apassato  etadeva  ujukaṃ  hoti  yadidaṃ  na
jānāmi  na  passāmīti  .  sace  bhagavā  jānāti  hoti  ca  na  ca hoti
tathāgato   parammaraṇāti   hoti  ca  na  ca  hoti  tathāgato  parammaraṇāti
me  bhagavā  byākarotu  sace  bhagavā  jānāti  neva  hoti  na  na hoti
tathāgato  parammaraṇāti  neva  hoti  na  na  hoti  tathāgato  parammaraṇāti
me  bhagavā  byākarotu  no  ce  bhagavā  jānāti  hoti  ca  na ca hoti
tathāgato   parammaraṇāti   vā   neva   hoti   na   na  hoti  tathāgato
parammaraṇāti    vā    ajānato    kho    pana    apassato   etadeva
ujukaṃ hoti yadidaṃ na jānāmi na passāmīti.



             The Pali Tipitaka in Roman Character Volume 13 page 144-146. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=148&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=148&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=148&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=148&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=148              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2659              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2659              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :