ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [148]    Atha    kho   āyasmā   māluṅkyaputto   sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā māluṅkyaputto bhagavantaṃ etadavoca
     {148.1}   idha   mayhaṃ   bhante   rahogatassa  paṭisallīnassa  evaṃ
cetaso    parivitakko    udapādi    yānīmāni    diṭṭhigatāni    bhagavatā
abyākatāni    ṭhapitāni    paṭikkhittāni   sassato   lokotipi   asassato
lokotipi  antavā  lokotipi  anantavā  lokotipi  taṃ  jīvaṃ  taṃ  sarīrantipi
aññaṃ   jīvaṃ   aññaṃ   sarīrantipi  hoti  tathāgato  parammaraṇātipi  na  hoti
tathāgato  parammaraṇātipi  hoti  ca  na  ca  hoti  tathāgato  parammaraṇātipi
neva  hoti  na  na  hoti  tathāgato  parammaraṇātipi  tāni  me  bhagavā na
byākaroti  yāni  me  bhagavā na byākaroti tamme na ruccati tamme nakkhamati
sohaṃ  bhagavantaṃ  upasaṅkamitvā  etamatthaṃ  pucchissāmi  sace  [1]-  bhagavā
byākarissati   sassato   lokoti   vā  asassato  lokoti  vā  antavā
lokoti  vā  anantavā  lokoti  vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ
sarīranti   vā   hoti  tathāgato  parammaraṇāti  vā  na  hoti   tathāgato
parammaraṇāti   vā   hoti   ca   na   ca   hoti  tathāgato  parammaraṇāti
@Footnote: 1 Ma. Yu. meti atthi.

--------------------------------------------------------------------------------------------- page145.

Vā neva hoti na na hoti tathāgato parammaraṇāti vā evāhaṃ bhagavati brahmacariyaṃ carissāmi no ce me bhagavā byākarissati sassato lokoti vā asassato 1- lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vā evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. {148.2} Sace bhagavā jānāti sassato lokoti sassato lokoti me bhagavā byākarotu sace bhagavā jānāti asassato lokoti asassato lokoti me bhagavā byākarotu no ce bhagavā jānāti sassato lokoti vā asassato lokoti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti . sace bhagavā jānāti antavā lokoti antavā lokoti me bhagavā byākarotu sace bhagavā jānāti anantavā lokoti anantavā lokoti me bhagavā byākarotu no ce bhagavā jānāti antavā lokoti vā anantavā lokoti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti. Sace bhagavā jānāti taṃ jīvaṃ taṃ sarīranti taṃ jīvaṃ taṃ sarīranti me bhagavā byākarotu sace bhagavā jānāti aññaṃ jīvaṃ aññaṃ sarīranti aññaṃ jīvaṃ aññaṃ sarīranti me bhagavā byākarotu no ce bhagavā jānāti taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ @Footnote: 1 Yu. assasato.

--------------------------------------------------------------------------------------------- page146.

Na jānāmi na passāmīti. {148.3} Sace bhagavā jānāti hoti tathāgato parammaraṇāti hoti tathāgato parammaraṇāti me bhagavā byākarotu sace bhagavā jānāti na hoti tathāgato parammaraṇāti na hoti tathāgato parammaraṇāti me bhagavā byākarotu no ce bhagavā jānāti hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti . sace bhagavā jānāti hoti ca na ca hoti tathāgato parammaraṇāti hoti ca na ca hoti tathāgato parammaraṇāti me bhagavā byākarotu sace bhagavā jānāti neva hoti na na hoti tathāgato parammaraṇāti neva hoti na na hoti tathāgato parammaraṇāti me bhagavā byākarotu no ce bhagavā jānāti hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti.


             The Pali Tipitaka in Roman Character Volume 13 page 144-146. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=148&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=148&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=148&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=148&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=148              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2659              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2659              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :