ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [148]    Atha    kho   ayasma   malunkyaputto   sayanhasamayam
patisallana    vutthito    yena    bhagava   tenupasankami   upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidi   .  ekamantam  nisinno  kho
ayasma malunkyaputto bhagavantam etadavoca
     {148.1}   idha   mayham   bhante   rahogatassa  patisallinassa  evam
cetaso    parivitakko    udapadi    yanimani    ditthigatani    bhagavata
abyakatani    thapitani    patikkhittani   sassato   lokotipi   asassato
lokotipi  antava  lokotipi  anantava  lokotipi  tam  jivam  tam  sarirantipi
annam   jivam   annam   sarirantipi  hoti  tathagato  parammaranatipi  na  hoti
tathagato  parammaranatipi  hoti  ca  na  ca  hoti  tathagato  parammaranatipi
neva  hoti  na  na  hoti  tathagato  parammaranatipi  tani  me  bhagava na
byakaroti  yani  me  bhagava na byakaroti tamme na ruccati tamme nakkhamati
soham  bhagavantam  upasankamitva  etamattham  pucchissami  sace  [1]-  bhagava
byakarissati   sassato   lokoti   va  asassato  lokoti  va  antava
lokoti  va  anantava  lokoti  va tam jivam tam sariranti va annam jivam annam
sariranti   va   hoti  tathagato  parammaranati  va  na  hoti   tathagato
parammaranati   va   hoti   ca   na   ca   hoti  tathagato  parammaranati
@Footnote: 1 Ma. Yu. meti atthi.
Va   neva   hoti   na  na  hoti  tathagato  parammaranati  va  evaham
bhagavati   brahmacariyam   carissami   no   ce   me   bhagava  byakarissati
sassato   lokoti   va   asassato   1-   lokoti  va  .pe.  neva
hoti   na   na   hoti   tathagato   parammaranati   va   evaham  sikkham
paccakkhaya hinayavattissamiti.
     {148.2}   Sace   bhagava   janati   sassato  lokoti  sassato
lokoti   me   bhagava   byakarotu   sace   bhagava  janati  asassato
lokoti   asassato   lokoti  me  bhagava  byakarotu  no  ce  bhagava
janati   sassato   lokoti   va   asassato   lokoti  va  ajanato
kho   pana   apassato   etadeva   ujukam   hoti  yadidam  na  janami  na
passamiti   .   sace   bhagava   janati   antava   lokoti   antava
lokoti   me   bhagava   byakarotu   sace   bhagava  janati  anantava
lokoti   anantava   lokoti  me  bhagava  byakarotu  no  ce  bhagava
janati   antava  lokoti  va  anantava  lokoti  va  ajanato  kho
pana  apassato  etadeva  ujukam  hoti  yadidam  na  janami  na passamiti.
Sace  bhagava  janati  tam  jivam  tam  sariranti  tam jivam tam sariranti me bhagava
byakarotu    sace    bhagava   janati   annam   jivam   annam   sariranti
annam   jivam   annam  sariranti  me  bhagava  byakarotu   no  ce  bhagava
janati   tam   jivam   tam   sariranti   va   annam   jivam   annam  sariranti
va   ajanato   kho   pana   apassato   etadeva   ujukam  hoti  yadidam
@Footnote: 1 Yu. assasato.
Na janami na passamiti.
     {148.3}   Sace   bhagava  janati  hoti  tathagato  parammaranati
hoti   tathagato   parammaranati   me   bhagava  byakarotu  sace  bhagava
janati    na   hoti   tathagato   parammaranati   na   hoti   tathagato
parammaranati   me   bhagava  byakarotu  no  ce  bhagava  janati  hoti
tathagato    parammaranati    va    na   hoti   tathagato   parammaranati
va   ajanato   kho   pana  apassato  etadeva  ujukam  hoti  yadidam  na
janami  na  passamiti  .  sace  bhagava  janati  hoti  ca  na  ca hoti
tathagato   parammaranati   hoti  ca  na  ca  hoti  tathagato  parammaranati
me  bhagava  byakarotu  sace  bhagava  janati  neva  hoti  na  na hoti
tathagato  parammaranati  neva  hoti  na  na  hoti  tathagato  parammaranati
me  bhagava  byakarotu  no  ce  bhagava  janati  hoti  ca  na ca hoti
tathagato   parammaranati   va   neva   hoti   na   na  hoti  tathagato
parammaranati    va    ajanato    kho    pana    apassato   etadeva
ujukam hoti yadidam na janami na passamiti.



             The Pali Tipitaka in Roman Character Volume 13 page 144-146. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=148&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=148&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=148&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=148&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=148              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2659              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2659              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :