ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
                       Aggaññasuttaṃ
     [51]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme    migāramātupāsāde    .    tena   kho   pana   samayena
vāseṭṭhabhāradvājā   bhikkhūsu   parivasanti   bhikkhubhāvaṃ   ākaṅkhamānā  .
Athakho    bhagavā    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    pāsādā
orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamati.
     {51.1}  Addasā  kho  vāseṭṭho bhagavantaṃ sāyaṇhasamayaṃ paṭisallānā
vuṭṭhitaṃ     pāsādā    orohitvā    pāsādapacchāyāyaṃ    abbhokāse
caṅkamantaṃ   disvāna   bhāradvājaṃ   āmantesi   ayaṃ  āvuso  bhāradvāja
bhagavā    sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   pāsādā   orohitvā
pāsādapacchāyāyaṃ    abbhokāse    caṅkamati   āyāmāvuso   bhāradvāja
yena    bhagavā   tenupasaṅkamissāma   appevanāma   labheyyāma   bhagavato
sammukhā  1-  dhammiṃ  kathaṃ  savanāyāti  .  evamāvusoti  kho  bhāradvājo
vāseṭṭhassa paccassosi.
     {51.2}  Athakho  vāseṭṭhabhāradvājā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā      bhagavantaṃ     abhivādetvā     bhagavantaṃ     caṅkamantaṃ
anucaṅkamiṃsu   .   athakho   bhagavā   vāseṭṭhaṃ  āmantesi  tumhe  khvattha
vāseṭṭhā     2-    brāhmaṇajaccā    brāhmaṇakulīnā    brāhmaṇakulā
agārasmā     anagāriyaṃ    pabbajitā    kacci   vo   vāseṭṭhā   3-
brāhmaṇā    na    akkosanti    na    paribhāsantīti   .   taggha   no
bhante      brāhmaṇā      akkosanti      paribhāsanti     attarūpāya
@Footnote: 1 Ma. Yu. santikā .  2-3 Ma. Yu. vāseṭṭha.
Paribhāsāya   paripuṇṇāya   no   aparipuṇṇāyāti   .   yathākathaṃ  pana  vo
vāseṭṭhā   brāhmaṇā   akkosanti   paribhāsanti  attarūpāya  paribhāsāya
paripuṇṇāya   no   aparipuṇṇāyāti   .   brāhmaṇā   bhante  evamāhaṃsu
brāhmaṇo   va   seṭṭho   vaṇṇo  hīnā  aññe  vaṇṇā  brāhmaṇo  va
sukko    vaṇṇo   kaṇhā   aññe   vaṇṇā   brāhmaṇā   va   sujjhanti
no    abrāhmaṇā    brāhmaṇā    1-   brahmuno   puttā   orasā
mukhato    jātā    brahmajā    brahmanimmitā    brahmadāyādā    te
tumhe    seṭṭhaṃ    vaṇṇaṃ    hitvā    hīnamatthavaṇṇaṃ   ajjhupagatā   yadidaṃ
muṇḍake   samaṇake   ibbhe   kaṇhe  bandhupādā  pacceti  2-  tayidaṃ  na
sādhu   tayidaṃ   nappaṭirūpaṃ   yaṃ  tumhe  seṭṭhaṃ  vaṇṇaṃ  hitvā  hīnamatthavaṇṇaṃ
ajjhupagatā    yadidaṃ    muṇḍake   samaṇake   ibbhe   kaṇhe   bandhupādā
pacceti   .  evaṃ  kho  no  bhante  brāhmaṇā  akkosanti  paribhāsanti
attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti.
     {51.3}   Taggha   vo  vāseṭṭhā  brāhmaṇā  porāṇaṃ  asarantā
evamāhaṃsu   brāhmaṇo   va   seṭṭho   vaṇṇo   hīnā   aññe  vaṇṇā
brāhmaṇo   va   sukko   vaṇṇo   kaṇhā   aññe   vaṇṇā  brāhmaṇā
va  sujjhanti  no  abrāhmaṇā  brāhmaṇā  1-  brahmuno  puttā orasā
mukhato   jātā   brahmajā   brahmanimmitā  brahmadāyādāti  .  dissanti
kho   pana   vāseṭṭhā   brāhmaṇānaṃ  brāhmaṇiyo  utuniyopi  gabbhiniyopi
vijāyamānāpi   pāyamānāpi   te   ca  brāhmaṇā  yonijā  va  samānā
@Footnote: 1 Ma. Yu. brāhmaṇā va. evamupari .  2 Ma. Yu. bandhupādāpacce.
Evamāhaṃsu   brāhmaṇo  va  seṭṭho  vaṇṇo  .pe.  brahmadāyādāti .
Te   ca   1-  brahmānañceva  abbhācikkhanti  musā  ca  bhāsanti  bahuñca
apuññaṃ pasavanti.



             The Pali Tipitaka in Roman Character Volume 11 page 87-89. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=51&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=51&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=51&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=51&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1093              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1093              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :