ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [50]  Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave
carantā  sake  pettike  visaye  āyunāpi  vaḍḍhissatha  vaṇṇenapi vaḍḍhissatha
sukhenapi vaḍḍhissatha bhogenapi vaḍḍhissatha balenapi vaḍḍhissatha.
     {50.1}  Kiñca  bhikkhave  bhikkhuno  āyusmiṃ  .  idha  bhikkhave bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  viriyasamādhipadhāna ...
Cittasamādhipadhāna    ...    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ
bhāveti   so   imesaṃ   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā
ākaṅkhamāno  kappaṃ  vā  tiṭṭheyya  kappāvasesaṃ  vā . Idaṃ kho bhikkhave
bhikkhuno āyusmiṃ.
     {50.2}  Kiñca  bhikkhave bhikkhuno vaṇṇasmiṃ. Idha bhikkhave bhikkhu sīlavā
hoti   pātimokkhasaṃvarasaṃvuto   viharati   ācāragocarasampanno   anumattesu
vajjesu  bhayadassāvī  samādāya  sikkhati  sikkhāpadesu  .  idaṃ  kho bhikkhave
bhikkhuno vaṇṇasmiṃ.
     {50.3}  Kiñca bhikkhave bhikkhuno sukhasmiṃ. Idha bhikkhave bhikkhu vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ    jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ   vūpasamā   .pe.
Dutiyaṃ   jhānaṃ   .  tatiyaṃ  jhānaṃ  .  catutthaṃ  jhānaṃ  upasampajja  viharati .
Idaṃ kho bhikkhave bhikkhuno sukhasmiṃ.
     {50.4}    Kiñca    bhikkhave    bhikkhuno    bhogasmiṃ    .   idha
bhikkhave      bhikkhu     mettāsahagatena     cetasā     ekaṃ     disaṃ
Pharitvā    viharati   tathā   dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti
uddhamadho     tiriyaṃ     sabbadhi     sabbattatāya     sabbāvantaṃ    lokaṃ
mettāsahagatena     cetasā     vipulena     mahaggatena    appamāṇena
averena  abyāpajjhena  pharitvā  viharati  .  karuṇāsahagatena  cetasā .
Muditāsahagatena    cetasā    .    upekkhāsahagatena    cetasā   ekaṃ
disaṃ   pharitvā   viharati   tathā   dutiyaṃ   tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho     tiriyaṃ     sabbadhi     sabbattatāya     sabbāvantaṃ    lokaṃ
upekkhāsahagatena     cetasā     vipulena    mahaggatena    appamāṇena
averena  abyāpajjhena  pharitvā  viharati  .  idaṃ  kho  bhikkhave  bhikkhuno
bhogasmiṃ.
     {50.5}  Kiñca  bhikkhave  bhikkhuno  balasmiṃ  .  idha  bhikkhave  bhikkhu
āsavānaṃ    khayā    anāsavañcetovimuttiṃ    paññāvimuttiṃ    diṭṭhe   va
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharati  .  idaṃ  kho
bhikkhave    bhikkhuno   balasmiṃ   .   nāhaṃ   bhikkhave   aññaṃ   ekabalampi
samanupassāmi    evaṃ    1-    duppasahaṃ    yathāyidaṃ   bhikkhave   mārabalaṃ
kusalānaṃ     bhikkhave     dhammānaṃ     samādānahetu    evamidaṃ    puññaṃ
pavaḍḍhatīti   .   idamavoca   bhagavā   .   attamanā  te  bhikkhū  bhagavato
bhāsitaṃ abhinandunti.
                Cakkavattisuttaṃ niṭṭhitaṃ tatiyaṃ 2-.
                  -------------------
@Footnote: 1 Ma. yaṃ evaṃ .  2 Yu. cakkavattisīhanādasuttantaṃ tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 11 page 85-86. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=50&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=50&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=50&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=50&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=50              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=727              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=727              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :