ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
                   Suttantapiṭake dīghanikāyassa
                       tatiyo bhāgo
                        -------
                       pāṭikavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                        Pāṭikasuttaṃ
     [1]  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā mallesu viharati anuppiyaṃ
nāma   mallānaṃ   nigamo   .   athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    anuppiyaṃ    piṇḍāya   pāvisi   .   athakho   bhagavato
etadahosi    atippago    kho    tāva    anuppiyāyaṃ   piṇḍāya   carituṃ
yannūnāhaṃ      yena     bhaggavagottassa     paribbājakassa     ārāmo
yena bhaggavagotto paribbājako tenupasaṅkameyyanti.
     {1.1}   Athakho   bhagavā   yena   bhaggavagottassa   paribbājakassa
ārāmo   yena   bhaggavagotto   paribbājako   tenupasaṅkami  .  athakho
bhaggavagotto  paribbājako  bhagavantaṃ  etadavoca  etu  kho  bhante bhagavā
svāgataṃ  bhante  bhagavato  cirassaṃ  kho  bhante  bhagavā  imaṃ  pariyāyamakāsi
yadidaṃ   idhāgamanāya   nisīdatu   bhante   bhagavā  idamāsanaṃ  paññattanti .
Nisīdi   bhagavā   paññatte  āsane  .  bhaggavagottopi  kho  paribbājako
Aññataraṃ   nīcaṃ  āsanaṃ  gahetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho    bhaggavagotto    paribbājako    bhagavantaṃ    etadavoca   purimāni
bhante    divasāni    purimatarāni    sunakkhatto    licchaviputto   yenāhaṃ
tenupasaṅkami    upasaṅkamitvā   maṃ   etadavoca   paccakkhātodāni   mayā
bhaggava   bhagavā   nadānāhaṃ   bhaggava   1-   bhagavantaṃ  uddissa  viharāmīti
kaccetaṃ   bhante   tatheva   yathā   sunakkhatto  licchaviputto  avacāti .
Tatheva  kho  etaṃ  bhaggava  yathā  sunakkhatto  licchaviputto  avaca  purimāni
bhaggava    divasāni    purimatarāni    sunakkhatto    licchaviputto   yenāhaṃ
tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi.
     {1.2}  Ekamantaṃ  nisinno  kho  bhaggava  sunakkhatto licchaviputto maṃ
etadavoca    paccakkhāmidānāhaṃ    bhante   bhagavantaṃ   nadānāhaṃ   bhante
bhagavantaṃ   uddissa  viharissāmīti  .  evaṃ  vutte  ahaṃ  bhaggava  sunakkhattaṃ
licchaviputtaṃ   etadavocaṃ   api   nu   tāhaṃ   sunakkhatta  evamavocaṃ  ehi
tvaṃ   sunakkhatta   mamaṃ   uddissa   viharāhīti   .  no  hetaṃ  bhante .
Tvaṃ  vā  pana  maṃ  evaṃ  avaca  ahaṃ bhante bhagavantaṃ uddissa viharissāmīti.
No   hetaṃ   bhante   .  iti  kira  sunakkhatta  nevāhantaṃ  vadāmi  ehi
tvaṃ   sunakkhatta   mamaṃ   uddissa   viharāhīti   napi  kira  maṃ  tvaṃ  vadesi
ahaṃ    bhante    bhagavantaṃ    uddissa    viharissāmīti    evaṃ    sante
moghapurisa    ko    santo   kaṃ   paccācikkhati   2-   passa   moghapurisa
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi .  2 paccakkhāsi.
Yāvañca te idaṃ aparaddhanti.



             The Pali Tipitaka in Roman Character Volume 11 page 1-3. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=1&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=1&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=1&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=1&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :