ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Vipassanāti sattavidhā anupassanā. Catuppārisuddhisīlaṃ hi pūrentassa,
sappāyadhammassavanaṃ suṇantassa, kammaṭṭhāne khalanapakkhalanaṃ chindantassa, vipassanāpādakāsu
aṭṭhasamāpattīsu kammaṃ karontassa, sattavidhaṃ anupassanaṃ bhāventassa arahattamaggo
uppajjitvā phalaṃ deti,
    yathā hi madhuraṃ ambapakkaṃ paribhuñjitukāmo ambapotakassa samantā
udakakoṭṭhakaṃ thiraṃ katvā bandhati. Ghaṭaṃ gahetvā kālena kālaṃ udakaṃ āsiñcati.
Udakassa anikkhamanatthaṃ mariyādaṃ thiraṃ karoti. Yā hoti samīpe valli vā sukkhadaṇḍako
vā kipillikapuṭo vā makkaṭakajālaṃ vā, taṃ apaneti. Khaṇittiṃ gahetvā kālena
kālaṃ mūlāni parikhanati. 1- Evamassa appamattassa imāni pañca kāraṇāni karoto
so ambo vaḍḍhitvā phalaṃ deti. Evaṃ sampadamidaṃ veditabbaṃ. Rukkhassa samantato
koṭṭhakabandhanaṃ viya hi catuppārisuddhisīlaṃ 2- daṭṭhabbaṃ, kālena kālaṃ udakasiñcanaṃ
viya dhammassavanaṃ, mariyādāya thirabhāvakaraṇaṃ viya samatho, samīpe valliādinīharaṇaṃ
viya 3- kammaṭṭhāne khalanapakkhalanacchedanaṃ, kālena kālaṃ khaṇittiṃ gahetvā mūlakhananaṃ 4-
viya sattannaṃ anupassanānaṃ bhāvanā, tehi pañcahi kāraṇehi anuggahitassa
ambarukkhassa madhuraphaladānakālo viya imassa bhikkhuno imehi pañcahi dhammehi
anuggahitāya sammādiṭṭhiyā arahattaphaladānaṃ veditabbaṃ.
    [453] Kati panāvuso bhavāti idha kiṃ pucchati? mūlameva gato anusandhi,
Duppañño yehi bhavehi na uṭṭhāti, te pucchissāmīti pucchati. Tattha kāmabhavoti
kāmabhavūpagaṃ kammaṃpi kammābhinibbattā upādinnakkhandhāpīti ubhayamekato katvā
kāmabhavoti āha. Rūpārūpabhavesupi eseva nayo. Āyatinti anāgate. Punabbhavāya 5-
abhinibbattīti punabbhavābhinibbatti. Idha vaṭṭaṃ pucchissāmīti pucchati. Tatra
tatrābhinandanāti saddābhinandanāti evaṃ tahiṃ tahiṃ abhinandanā, karaṇavacane
cetaṃ paccattaṃ. Tatra tatrābhinandanāya punabbhavābhinibbatti hotīti attho.
Ettāvatā hi gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti
@Footnote: 1 cha.Ma. parikhaṇati     2 cha.Ma. sīlaṃ    3 cha.Ma. valliādīnaṃ haraṇaṃ viya
@4 cha.Ma. mūlakhaṇanaṃ     5 cha.Ma. punabbhavassa
Vaṭṭaṃ matthakaṃ pāpetvā dassesi. Idāni vivaṭṭaṃ pucchanto "kathaṃ
panāvuso"tiādimāha. Tassa vissajjane avijjāvirāgāti avijjāya khayanirodhena.
Vijjuppādāti arahattamaggavijjāya uppādena. Kiṃ avijjā pubbe niruddhā, atha
vijjā pubbe uppannāti? ubhayametaṃ na vattabbaṃ. Dīpujjalanena andhakāravigamo viya
vijjuppādena avijjā niruddhāva hoti. Taṇhānirodhāti taṇhāya khayanirodhena.
Punabbhavābhinibbatti na hotīti evaṃ āyatiṃ punabbhavassa abhinibbatti na hoti, gamanaṃ
āgamanaṃ gamanāgamanaṃ na hoti, 1- vaṭṭaṃ na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassesi.
    [454] Katamaṃ panāvusoti idha kiṃ pucchati? ubhatobhāgavimutto bhikkhu
Kālena kālaṃ nirodhaṃ samāpajjati, tassa nirodhapādakaṃ paṭhamajjhānaṃ pucchissāmīti
pucchati. Paṭhamaṃ jhānanti idha kiṃ pucchati? nirodhasamāpajjanakena bhikkhunā
aṅgavavatthānaṃ koṭṭhāsaparicchedo nāma jānitabbo, idaṃ jhānaṃ pañcaṅgikaṃ caturaṅgikaṃ
tivaṅgikaṃ duvaṅgikanti aṅgavavatthānaṃ koṭṭhāsaparicchedaṃ pucchissāmīti pucchati.
Vitakkotiādīsu pana abhiniropanalakkhaṇo vitakko, anumajjanalakkhaṇo vicāro,
pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatāti ime pañca
dhammā vattanti. Kataṅgavippahīnanti idha pana kiṃ pucchati? nirodhasamāpajjanakena
bhikkhunā upakārānupakārāni aṅgāni jānitabbāni, tāni pucchissāmīti pucchati,
vissajjanaṃ panettha pākaṭameva. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ,
upari tassa anantarapaccayaṃ nevasaññānāsaññāyatanasamāpattiṃ pucchissati, tassa 2-
antarā pana cha samāpattiyo saṅkhittā, nayaṃ vā dassetvā vissaṭṭhāti
veditabbā.
    [455] Idāni viññāṇanissaye pañcappasāde pucchanto pañcimāni
āvusotiādimāha. Tattha gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti cakkhusotassa
sotaṃ vā cakkhussāti evaṃ ekekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ
rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya "iṅgha tāva naṃ vavatthapehi
vibhāvehi, kiṃ nāmetaṃ ārammaṇan"ti. Cakkhuviññāṇampi 3- vinā mukhena attano
@Footnote: 1 cha.Ma. upacchijjati    2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. cakkhuviññāṇaṃ hi
Dhammatāya evaṃ vadeyya "are andhabāla vassasatampi vassasahassampi paridhāvamāno
aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, āhara naṃ cakkhuppasāde upanehi,
ahametaṃ ārammaṇaṃ jānissāmi yadi vā nīlaṃ yadi vā pītakaṃ, na hi eso
aññassa visayo, mayhameveso visayo"ti. Sesadvāresupi eseva nayo. Evametāni
aññamaññassa gocaravisayaṃ na paccanubhonti nāma. Kiṃ paṭisaraṇanti etesaṃ kiṃ
paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Manopaṭisaraṇanti javanamanopaṭisaraṇaṃ.
Mano ca nesanti manodvārikajavanamano vā pañcadvārikajavanamano vā etesaṃ
gocaravisayaṃ rajjanādivasena anubhoti, cakkhuviññāṇaṃ hi rūpadassanamattameva, ettha
gocaravisayaṃ rajjanādivasena anubhoti, cakkhuviññāṇaṃ hi rūpadassanamattameva, ettha
rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi, etasmiṃ pana dvāre javanaṃ rajjati
vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo.
    Tatrāyaṃ upamā:- pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena
kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu, tesaṃ tattha macchabhāgo
maṃsabhāgo 1- yottakahāpaṇo andukahāpaṇo māsakakahāpaṇo 1- aṭṭhakahāpaṇo vā
soḷasakahāpaṇo vā dvattiṃsakahāpaṇo vā catusaṭṭhikahāpaṇo vā daṇḍoti
ettakamattameva pāpuṇāti, sattavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ
rājāva gaṇhāti. Tattha pañcakulikagāmo viya pañca pasādā daṭṭhabbā, pañca
dubbalabhojakā viya pañca viññāṇāni, rājā viya javanaṃ, dubbalabhojakānaṃ
parittakaṃ āyapāpuṇanaṃ viya 2- cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ, rajjanādīni
pana etesu natthi, rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjānādīni
veditabbāni.
    [456] Pañcimāni āvusoti idha kiṃ pucchati? antonirodhasmiṃ pañcappasāde.
Kiriyamayappavattasmiṃ hi vattamāne arūpadhammā pasādānaṃ balavapaccayā honti. Yo
pana taṃ pavattaṃ nirodhetvā nirodhasamāpattiṃ samāpanno. Tassa antonirodhe
pañcappasādā kiṃ paṭicca tiṭṭhantīti idaṃ pucchissāmīti pucchati. Āyuṃ paṭiccāti
jīvitindriyaṃ  paṭicca tiṭṭhanti. Usmaṃ paṭiccāti jīvitindriyaṃ kammajatejaṃ
paṭicca
@Footnote: 1-1 cha.Ma. yuttikahāpaṇo vā bandhakahāpaṇo vā māpahārakahāpaṇo vā  2 Ma. āyaggahaṇaṃ viya
Tiṭṭhati. Yasmā pana kammajatejopi jīvitindriyena vinā na tiṭṭhati, tasmā "usmā
āyuṃ paṭicca tiṭṭhatī"ti āha. Jhāyatoti jalato. Acciṃ paṭiccāti jālasikhaṃ paṭicca.
Ābhā paññāyatīti āloko nāma paññāyati. Ābhaṃ paṭicca accīti  taṃ ālokaṃ
paṭicca jālasikhā paññāyati.
    Evameva kho āvuso āyu usmaṃ paṭicca tiṭṭhatīti ettha jālasikhā viya
kammajatejo, āloko viya jīvitindriyaṃ jālasikhā hi uppajjamānā ālokaṃ
gahetvāva uppajjati, sā tena attanā janitaālokeneva sayampi aṇuṃthūlā
dīgharassāti pākaṭā hoti, tattha jālappavattiyā janitaālokena tassāyeva
jālappavattiyā pākaṭabhāvo viya usmaṃ paṭicca nibbattena kammajamahābhūtasambhavena
jīvitindriyena usmāya anupālanaṃ. Jīvitindriyañhi dasapi vassāni vīsatipi
vassāni .pe. Vassasatampi kammajatejappavattaṃ pāleti, iti mahābhūtāni
upādārūpānaṃ nissayapaccayādivasena paccayā 1- hontīti āyu usmaṃ paṭicca tiṭṭhati,
jīvitindriyaṃ mahābhūtāni pāletīti usmā āyuṃ paṭicca tiṭṭhatīti veditabbā.
    [457] Āyusaṅkhārāti āyumeva. Vedaniyā dhammāti vedanādhammāva.
Vuṭṭhānaṃ paññāyatīti samāpattito vuṭṭhānaṃ paññāyati. Yo hi bhikkhu arūpappavatte
ukkaṇṭhitvā saññañca vedanañca nirodhetvā nirodhaṃ samāpanno, tassa
yathāparicchinnakālavasena rūpajīvitindriyapaccayā arūpadhammā uppajjanti, evaṃ pana
rūpārūpappavattaṃ pavattati. Yathā kiṃ? yathā eko puriso jālāpavatte ukkaṇṭhito
udakena paharitvā jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhī
nisīdati, yadā panassa puna jālāya attho hoti, chārikaṃ apanetvā aṅgāre
parivattetvā upādānaṃ datvā mukhavātaṃ vā tālavaṇṭavātaṃ vā dadāti, atha
jālāpavattaṃ puna pavattati, evameva jālāpavattaṃ viya arūpadhammā, purisassa
jālāpavatte ukkaṇṭhitvā udakappahārena jālaṃ appavattaṃ katvā chārikāya
aṅgāre pidhāya tuṇhībhūtassa nisajjā viya bhikkhuno arūpappavatte ukkaṇṭhitvā
@Footnote: 1 cha.Ma. paccayāni
Saññañca vedanañca nirodhetvā nirodhasamāpajjanaṃ, chārikāya pihitaaṅgārā viya
1- rūpajīvitindriyaṃ kammajatejodhātu vattati, 1- purisassa puna jālāya atthe sati
chārikāpanayanādīni viya bhikkhuno yathāparicchinnakālāgamanaṃ, aggijālāya pavatti
viya puna arūpadhammesu uppannesu rūpārūpappavatti veditabbā.
    Āyu usmā ca viññāṇanti rūpajīvitindriyaṃ, kammajatejodhātu, cittanti
ime tayo dhammā yadā imaṃ rūpakāyaṃ jahanti, athāyaṃ acetanaṃ kaṭṭhaṃ viya paṭhaviyaṃ
chaḍḍito setīti attho. Vuttaṃ cetaṃ:-
           "āyu usmā ca viññāṇaṃ      yadā kāyaṃ jahantimaṃ
            apaviddho tadā seti        parabhattaṃ acetanan"ti. 2-
    Kāyasaṅkhārāti assāsapassāsā. Vacīsaṅkhārāti vitakkavicāRā. Cittasaṅkhārāti
saññāvedanā. Āyūti rūpajīvitindriyaṃ. Paribhinnānīti upahatāni, vinaṭṭhānīti
attho. Tattha keci "nirodhasamāpannassa cittasaṅkhārāva niruddhā"ti vacanato cittaṃ
aniruddhaṃ hoti, tasmā sacittakā ayaṃ samāpattīti vadanti. Te vattabbā
vacīsaṅkhārāpissa niruddhāti vacanato vācā aniruddhā hoti, tasmā nirodhasamāpannena
dhammaṃpi kathentena sajjhāyaṃpi karontena nisīditabbaṃ siyā. "yo cāyaṃ mato kālakatopi,
3- tassāpi cittasaṅkhārā niruddhā"ti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā
kālakate mātāpitaro vā arahante vā jhāpayantena anantariyakammaṃ kataṃ bhaveyya.
Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo.
Attho hi paṭisaraṇaṃ, na byañjanaṃ.
    Indriyāni vippasannānīti kiriyamayappavattasmiṃ hi vattamāne bahiddhā
ārammaṇesu pasāde ghaṭentesu indriyāni kilamantāni upahatāni makkhitāni
viya honti vātādīhi uṭṭhitena rajena catumahāpathe ṭhapitaādāso viya. Yathā
pana thavikāyaṃ pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ
@Footnote: 1 cha.Ma. ime pāṭhā na dissanti Ma. rūpajīvitindriyaṃ kammajatejodhātu cāti
@2 saṃ. khandha. 17/95/113 pheṇapiṇḍūpamasutta     3 cha.Ma. kālaṅkato
Nirodhasamāpannassa bhikkhuno antonirodhe pañca pasādā ativiya virocanti.
Tena vuttaṃ "indriyāni vippasannānī"ti.
    [458] Kati panāvuso paccayāti idha kiṃ pucchati? nirodhassa anantarapaccayaṃ
Nevasaññānāsaññāyatanaṃ pucchissāmīti pucchati. Vissajjane panassa sukhassa ca
pahānāti cattāro apagamanapaccayā kathitā. Animittāyāti idha kiṃ pucchati?
nirodhato vuṭṭhānakaphalasamāpattiṃ pucchissāmīti pucchati. Avasesasamāpattivuṭṭhānaṃ hi
bhavaṅgena hoti, nirodhavuṭṭhānaṃ pana vipassanānissandāya phalasamāpattiyāti tameva
pucchati. Sabbanimittānanti rūpādīnaṃ sabbārammaṇānaṃ. Animittāya ca dhātuyā
manasikāroti sabbanimittāpagatāya nibbānadhātuyā manasikāro, phalasamāpatti-
sahajātamanasikāraṃ sandhāyāha. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ,
nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ gahitaṃ, idha nirodhato
vuṭṭhānakaphalasamāpatti gahitāti.
    Imasmiṃ ṭhāne nirodhakathā kathetabbā hoti. Sā "dvīhi phalehi samannāgatattā
tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi
vasībhāvatāpaññā nirodhasamāpattiyā ñāṇan"ti evaṃ paṭisambhidāmagge 1-
āgatā. Visuddhimagge panassā sabbākārena vinicchayakathā kathitā.
    Idāni valañjanasamāpattiṃ pucchanto kati panāvuso paccayātiādimāha.
Nirodhato hi vuṭṭhānakaphalasamāpattiṭhiti nāma na hoti, ekadvecittavārameva 2-
pavattitvā bhavaṅgaṃ otarati. Ayañhi bhikkhu sattadivase arūpappavattaṃ nirodhetvā
nisinno nirodhā vuṭṭhānakaphalasamāpattiyaṃ na ciraṃ tiṭṭhati. Valañjanasamāpattiyaṃ
pana addhānaparicchedova pamāṇaṃ. Tasmā sā ṭhitā nāma hoti. Tenāha "animittāya
cetovimuttiyā ṭhitiyā"ti. Tassā ciraṭṭhitatthaṃ kati paccayāti attho. Vissajjane
panassā pubbe ca abhisaṅkhāroti addhānaparicchedo vutto. Vuṭṭhānāyāti idha
bhavaṅgavuṭṭhānaṃ pucchati. Vissajjanepissā sabbanimittānañca manasikāroti
rūpādinimittavasena bhavaṅgasahajātamanasikāro vutto.
@Footnote: 1 khu. paṭi. 31/217/143 ñāṇakathā (syā)    2 cha.Ma. ekaṃ dve cittavārameva
    [459] Yā cāyaṃ āvusoti idha kiṃ pucchati? idha aññaṃ abhinavaṃ nāma
natthi. Heṭṭhā kathitadhammeyeva ekato samodhānetvā pucchāmīti pucchati. Kattha
panete kathitā "nīlaṃpi sañjānāti pītakaṃpi, lohitakaṃpi, odātaṃpi sañjānātī"ti 1-
etasmiṃ hi ṭhāne appamāṇā cetovimutti kathitā. "natthi kiñcīti ākiñcaññāyatanaṃ
neyyan"ti 2- ettha ākiñcaññaṃ. "paññācakkhunā pajānātī"ti 2- ettha suññatā
kathitā. "kati panāvuso paccayā animittāya cetovimuttiyā ṭhitiyā vuṭṭhānāyā"ti
ettha animittā. Evaṃ heṭṭhā kathitāva imasmiṃ ṭhāne ekato samodhānetvā
pucchati. Taṃ pana paṭikkhipitvā etā tasmiṃ tasmiṃ ṭhāne niddiṭṭhā vāti vatvā
aññe cattāro dhammā ekanāmakā atthi, eko dhammo catunāmako atthi, ekaṃ 3-
pākaṭaṃ katvā kathāpetuṃ idha pucchatīti aṭṭhakathāyaṃ sanniṭṭhānaṃ kataṃ. Tassa 4-
vissajjane ayaṃ vuccatāvuso appamāṇā cetovimuttīti ayaṃ pharaṇaappamāṇatāya
appamāṇā nāma, ayañhi appamāṇe vā satte pharati, ekasmiṃpi vā satte
asesetvā pharati.
    Ayaṃ vuccatāvuso ākiñcaññāti ārammaṇakiñcanassa abhāvato ākiñcaññā.
Attena vāti attabhāvaposapuggalādisaṅkhātena attaniyāmena 5- suññaṃ. Attaniyena
vāti cīvarādiparikkhārasaṅkhātena attaniyena suññaṃ, animittāti rāganimittādīnaṃ
abhāveneva animittā, arahattaphalasamāpattiṃ sandhāyāha. Nānatthā ceva
nānābyañjanā cāti byañjanaṃpi nesaṃ nānā atthopi. Tattha byañjanassa nānatā
pākaṭāva. Attho pana appamāṇā cetovimutti bhummantarato 6- mahaggatāeva hoti,
rūpāvacarā, ārammaṇato sattapaṇṇattiārammaṇā. Ākiñcaññā bhummantarato
mahaggatā arūpāvacarā, ārammaṇato na vattabbārammaṇā. Suññatā bhummantarato
kāmāvacarā, ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā.
Animittā bhummantarato lokuttarā, ārammaṇato nibbānārammaṇā.
@Footnote: 1 Ma.mū. 12/450/402  2 Ma.mū. 12/451/403       3 cha.Ma. etaṃ
@4 cha.Ma. tassā    5 cha.Ma. attena     6 cha.Ma. bhūmantarato
    Rāgo kho āvuso pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇarasaudakaṃ
nāma hoti kāḷavaṇṇaṃ, olokentānaṃ byāmasatagambhīraṃ viya khāyati, yaṭṭhiṃ vā
rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattaṃpi na hoti, evameva yāva
rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā hoti, 1- sotāpanno
viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti,
tadā ratto duṭṭho muḷhoti paññāyati. Iti ete "ettako ayan"ti puggalassa
pamāṇaṃ dassento viya uppajjantīti pamāṇakaraṇā nāma vuttā. Yāvatā kho
āvuso appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā
pana tā? cattāro brahmavihārā, cattāro maggā, cattāri ca phalānīti dvādasa.
Tattha brahmavihārā pharaṇaappamāṇatāya appamāṇā. Sesā pamāṇakaraṇakilesānaṃ
abhāvena appamāṇā, nibbānaṃpi appamāṇameva, cetovimutti pana na hoti,
tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti, sā hi tāsaṃ sabbajeṭṭhakā, 2-
tasmā aggamakkhāyatīti vuttā, rāgo kho āvuso kiñcanoti rāgo uppajjitvāpi
puggalaṃ kiñcati maddati palibuddhati. 3- Tasmā kiñcanoti vutto. Manussā kira
goṇehi khalaṃ maddāpentā kiñcehi kapilakiñcehi kāḷakāti vadanti, evaṃ
maddanattho kiñcanatthoti veditabbo. Dosamohesupi eseva nayo. Ākiñcaññā
cetovimuttiyo nāma nava dhammā ākiñcaññāyatanañca maggaphalāni ca. Tattha
ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ, maggaphalāni
kiñcanānaṃ maddanapalibuddhanakilesānaṃ natthitāya ākiñcaññāni, nibbānaṃpi
ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ.
    Rāgo kho āvuso nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ
sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva "ayaṃ
asukakulassa vacchako, ayaṃ asukakulassā"ti na sakkā honti jānituṃ. Yadā pana
tesaṃ sattisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā honti jānituṃ.
Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ ariyo
@Footnote: 1 cha.Ma. honti       2 cha.Ma. sabbajeṭṭhikā     3 cha.Ma. palibundhati
Vā puthujjano vāti. Rāgo panassa uppajjamānova sarāgo nāma ayaṃ puggaloti
sañjānananimittaṃ karonto viya uppajjati, tasmā "nimittakaraṇo"ti vutto.
Dosamohesupi eseva nayo.
    Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro āruppā,
cattāro maggā, cattāri ca phalānīti. Tattha vipassanā niccanimittaṃ sukhanimittaṃ
attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa
abhāvena animittā nāma. Maggaphalāni nimittakaraṇānaṃ kilesānaṃ abhāvena
animittāni. Nibbānaṃpi animittameva, taṃ pana cetovimutti na hoti, tasmā na
gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti sā "suññā
rāgenā"tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitā. Ekatthāti
ārammaṇavasena ekatthā, appamāṇaṃ ākiñcaññaṃ suññataṃ animittanti hi sabbānetāni
nibbānasseva nāmāni, iti iminā pariyāyena ekatthā. Aññasmiṃ panaṭṭhāne
appamāṇā honti, aññasmiṃ ākiñcaññā aññasmiṃ suññatā aññasmiṃ animittāti.
Iminā pariyāyena nānābyañjanā. Iti thero yathānusandhināva desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mahāvedallasuttavaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 8 page 255-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6526              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6526              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=493              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10857              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10857              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]