ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page296.

Iti ajjhattaṃ vāti evaṃ sukhavedanādipariggaṇhanena attano vā vedanāsu, parassa vā vedanāsu, kālena vā attano, kālena vā parassa vedanāsu vedanānupassī viharati. Samudayadhammānupassī vāti ettha pana "avijjāsamudayā vedanāsamudayo"tiādīhi 1- pañcahi pañcahi ākārehi vedanānaṃ samudayañca vayañca passanto samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, kālena samudayadhammānupassī vā kālena vayadhammānupassī vā vedanāsu viharatīti veditabbo. Ito paraṃ kāyānupassanāya vuttanayameva. Kevalañhi idha vedanāpariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā vedanāpariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti. Vedanānupassanā niṭṭhitā. ------------- Cittānupassanāvaṇṇanā [114] Evaṃ navavidhena vedanānupassanāsatipaṭṭhānaṃ kathetvā idāni soḷasavidhena cittānupassanaṃ kathetuṃ kathañca bhikkhavetiādimāha. Tattha sarāganti aṭṭhavidhalobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ, tasmā idha ekapadepi lokuttaraṃ na labbhati. Sesāni cattāri akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Sadosanti duvidhaṃ domanassasahagataṃ. Vītadosanti lokiyakusalābyākataṃ. Sesāni dasākusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Samohanti vicikicchāsahagatañceva uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā tānipi idha vaṭṭantiyeva. Imasmiṃyeva hi duke dvādasākusalacittāni pariyādinnānīti. Vītamohanti lokiyakusalābyākataṃ. Saṅkhittanti thīnamiddhānupatitaṃ, etamhi saṅkucitacittaṃ nāma. Vikkhittanti uddhaccasahagataṃ, etañhi pasavacittaṃ 2- nāma. @Footnote: 1 khu. paṭi. 31/108/80 ñāṇakathā (syā) 2 cha.Ma., i. pasaṭacittaṃ

--------------------------------------------------------------------------------------------- page297.

Mahaggatanti rūpāvacarārūpāvacaraṃ. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacarañca arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ. Vimuttanti tadaṅgavikkhambhanavimuttīhi vimuttaṃ. Avimattanti ubhayavimuttivirahitaṃ, samucchedapaṭipassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi. Iti ajjhattaṃ vāti evaṃ sarāgādipariggaṇhanena yasmiṃ yasmiṃ khaṇe yaṃ yaṃ cittaṃ pavattati, taṃ taṃ sallakkhento attano vā citte, parassa vā citte, kālena vā attano, kālena vā parassa citte cittānupassī viharati. Samudayavayadhammānupassīti ettha pana "avijjāsamudayā viññāṇasamudayo"ti 1- evaṃ pañcahi pañcahi ākārehi viññāṇassa samudayo ca vayo ca nīharitabbo. Ito paraṃ vuttanayameva. Kevalañhi idha cittapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā cittapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti. Cittānupassanā niṭṭhitā. ---------- Dhammānupassanā nīvaraṇapabbavaṇṇanā [115] Evaṃ soḷasavidhena cittānupassanaṃ kathetvā idāni pañcavidhena dhammānupassanaṃ dassetuṃ kathañca bhikkhavetiādimāha. Apica bhagavatā kāyānupassanāya suddharūpapariggaho kathito, vedanā cittānupassanāhi suddhaarūpapariggaho. Idāni rūpārūpamissakapariggahaṃ kathetuṃ "kathañca bhikkhave"tiādimāha. Kāyānupassanāya vā rūpakkhandhapariggahova kathito, vedanānupassanāya vedanākkhandhapariggahova, cittānupassanāya viññāṇakkhandhapariggahova. 2- Idāni saññāsaṅkhārakkhandhapariggahaṃpi kathetuṃ "kathañca bhikkhave"tiādimāha. @Footnote: 1 khu. paṭi. 31/110/81 ñāṇakathā (syā) 2 cha.Ma.....pariggahovāti.

--------------------------------------------------------------------------------------------- page298.

Tattha santanti abhiṇhasamudācāravasena saṃvijjamānaṃ. Asantanti asamudācāravasena vā pahīnattā vā avijjamānaṃ. Yathā cāti yena kāraṇena kāmacchandassa uppādo hoti. Tañca pajānātīti tañca kāraṇaṃ pajānāti. 1- Iminā nayena sabbapadesu attho veditabbo. Tattha subhanimitte ayonisomanasikārena kāmacchandassa uppādo hoti. Subhanimittaṃ nāma subhaṃpi subhanimittaṃ, subhārammaṇaṃpi subhanimittaṃ. Ayonisomanasikāro nāma anupāyamanasikāro uppathamanasikāro anicce niccanti vā dukkhe sukhanti vā anattani attāti vā asubhe subhanti vā manasikāro, taṃ tattha bahulaṃ pavattayato kāmacchando uppajjati. Tenāha bhagavā "atthi bhikkhave subhanimittaṃ, tatthāyonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā"ti. 2- Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhaṃpi asubhārammaṇaṃpi. Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā dukkhe dukkhanti vā anattani anattāti vā asubhe asubhanti vā manasikāro, taṃ tattha bahulaṃ pavattayato kāmacchando pahiyyati. Tenāha bhagavā "atthi bhikkhave asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā"ti. 3- Apica cha dhammā kāmacchandassa pahānāya saṃvattanti asubhanimittassa uggaho asubhabhāvanānuyogo indriyesu guttadvāratā bhojane mattaññutā kalyāṇamittatā sappāyakathāti. Dasavidhaṃ hi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahiyyati, bhāventassāpi, indriyesu pihitadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ vuttaṃ:- @Footnote: 1 ka. pajānātīti 2 saṃ. mahā. 19/232/91 āhārasutta @3 saṃ. mahā. 19/232/94 āhārasutta

--------------------------------------------------------------------------------------------- page299.

"cattāro pañca ālope abhutvā udakaṃ pive alaṃ phāsuvihārāya pahitattassa bhikkhuno"ti. 1- Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahiyyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahiyyati. Tena vuttaṃ "../../bdpicture/cha dhammā kāmacchandassa pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti. Paṭighanimitte ayonisomanasikārena pana byāpādassa uppādo hoti. Tattha paṭighaṃpi paṭighanimittaṃ, paṭighārammaṇaṃpi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇova. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā "atthi bhikkhave paṭighanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā"ti. 2- Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha tattha "mettā"ti vutte appanāpi upacāropi vaṭṭati. "cetovimuttī"ti appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahiyyati. Tenāha bhagavā "atthi bhikkhave mettā cetovimutti, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā"ti. 3- Apica cha dhammā byāpādassa pahānāya saṃvattanti mettānimittassa uggaho mettābhāvanānuyogo kammassakatāpaccavekkhaṇā paṭisaṅkhānabahulatā kalyāṇamittatā sappāyakathāti. Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahiyyati, odiso anodiso disāpharaṇavasena mettaṃ bhāventassāpi. "tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, @Footnote: 1 khu. thera. 26/983/395 sāriputtattheragāthā 2 saṃ. mahā. 19/232/92 āhārasutta @4 saṃ. mahā. 19/232/94 āhārasutta

--------------------------------------------------------------------------------------------- page300.

Parassa kujjhanaṃ nāma vitacchitaaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti, esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati, esa attano kammeneva āgantvā attano kammena gamissati, apaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake paṭissatī"ti 1- evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhaya- kammasakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahiyyati. Ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahiyyati. Tena vuttaṃ "../../bdpicture/cha dhammā byāpādassa pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti. Aratiādīsu ayonisomanasikārena thīnamiddhassa uppādo hoti. Arati nāma ukkaṇṭhittā. Tandi nāma kāyālasiyatā. Vijambhitā nāma kāyāvinamanā. Bhattasammado nāma bhattamucchābhattapariḷāho. Cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thīnamiddhaṃ uppajjati. Tenāha bhagavā "atthi bhikkhave arati tandi vijambhitā bhattasammado cetaso līnattaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāyā"ti 2- ārambhadhātuādīsu pana yonisomanasikārenassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhaviriyaṃ. Nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede viriye yonisomanasikāraṃ bahulaṃ pavattayato thīnamiddhaṃ pahiyyati. Tenāha "atthi bhikkhave ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thīnamiddhassa anuppādāya uppannassa vā thīnamiddhassa pahānāyā"ti. 3- Apica cha dhammā thīnamiddhassa pahānāya saṃvattanti, atibhojane nimittaggāho iriyāpathasamparivattanatā ālokasaññāmanasikāro abbhokāsavāso @Footnote: 1 cha.Ma. patissatīti 2 saṃ. mahā. 19/232/92 āhārasutta @3 saṃ. mahā. 19/232/94 āhārasutta

--------------------------------------------------------------------------------------------- page301.

Kalyāṇamittatā sappāyakathāti. Āhārahatthakabhuttavamitakatatravaṭṭakaalaṃsāṭakakākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thīnamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati. Catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojananimittaṃ gaṇhantassapi thīnamiddhaṃ pahiyyati. Yasmiṃ iriyāpathe thīnamiddhaṃ okkamati, tato aññaṃ parivattentassāpi rattiṃ candālokadīpālokaukkāloke divā suriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathīnamiddhe kalyāṇamitte sevantassāpi thīnamiddhaṃ pahiyyati. Ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahiyyati. Tena vuttaṃ "../../bdpicture/cha dhammā thīnamiddhassa pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīnassa thīnamiddhassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti. Cetaso avūpasame ayonisomanasikārena uddhaccassa kukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro. Uddhaccakukkuccameva taṃ atthato. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha "atthi bhikkhave cetaso avūpasamo, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukccassa bhiyyobhāvāya vepullāyā"ti. 1- Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha "atthi bhikkhave cetaso vūpasamo, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya uppannassa vā uddhaccakukkuccassa pahānāyā"ti. 2- Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā vuḍḍhasevitā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pālivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahiyyati. @Footnote: 1 saṃ. mahā. 19/232/92 2 saṃ. mahā. 19/232/94 bojjhaṅgasaṃyutta āhārasutta

--------------------------------------------------------------------------------------------- page302.

Kappiyākappiyaparipucchābahulassāpi vinayapaṇṇattiyaṃ ciṇṇavasikatāya pakataññunopi vuḍḍhe mahallakatthere upasaṅkamantassāpi upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahiyyati. Ṭhānanisajjādīsu kappiyākappiyanissita- sappāyakathāya pahiyyati. Tena vuttaṃ "../../bdpicture/cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti. Vicikicchāṭṭhānīyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭṭhānīyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva, tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha "atthi bhikkhave vicikicchāṭṭhānīyā dhammā, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā"ti. 1- Kusalādīsu dhammesu yonisomanasikārena panassāpi vicikicchāya pahānaṃ hoti. Tenāha "atthi bhikkhave kusalākusalā dhammā sāvajjānavajjā dhammā 2- sevitabbāsevitabbā 2- dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā"ti. 3- Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā .pe. Pañca vā nikāye pālivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahiyyati. Tīṇi ratanāni ārabbha paripucchābahulassāpi vinaye ciṇṇavasibhāvassāpi tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahiyyati. Ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahiyyati. Tena vuttaṃ "../../bdpicture/cha dhammā vicikicchāya pahānāya saṃvattantī"ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hotīti pajānāti. @Footnote: 1 saṃ. mahā. 19/232/92 āhārasutta 2-2 pāliyaṃ ime pāṭhā na dissanti @3 saṃ. mahā. 19/232/94 āhārastta

--------------------------------------------------------------------------------------------- page303.

Iti ajjhattaṃ vāti evaṃ pañcanīvaraṇapariggaṇhanena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha subhanimittaasubhanimittādīsu ayonisomanasikāra- yonisomanasikāravasena pañcasu nīvaraṇesu vuttanayena nīharitabbā. Ito paraṃ vuttanayameva. Kevalañhi idha nīvaraṇapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā nīvaraṇapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti. Nīvaraṇapabbavaṇṇanā niṭṭhitā. ------------- Khandhapabbavaṇṇanā [116] Evaṃ pañcanīvaraṇavasena dhammānupassanaṃ vibhajitvā idāni pañcakkhandhavasena vibhajituṃ puna caparantiādimāha. Tattha pañcasu upādānakkhandhesūti upādānassa khandhā upādānakkhandhā, upādānassa paccayabhūtā dhammapuñjā dhammarāsiyoti attho. Ayamettha saṅkhePo. Vitthārato pana khandhakathā visuddhimagge vuttā. Iti rūpanti "idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī"ti sabhāvato rūpaṃ jānāti. Vedanādīsupi eseva nayo. Ayamettha saṅkhePo. Vitthārena pana rūpādīni visuddhimagge khandhakathāyameva vuttāni. Iti rūpassa samudayoti evaṃ avijjāsamudayādivasena pañcahākārehi rūpassa samudayo. Iti rūpassa atthaṅgamoti evaṃ avijjānirodhādivasena pañcahākārehi rūpassa atthaṅgamo, vedanādīsupi eseva nayo. Ayamettha saṅkhePo. Vitthāro pana visuddhimagge udayabbayañāṇakathāyaṃ vutto, iti ajjhattaṃ vāti evaṃ pañcakkhandhapariggaṇhanena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha "avijjāsamudayā rūpasamudayo"tiādīnaṃ 1- pañcasu khandhesu vuttānaṃ paññāsāya lakkhaṇānaṃ vasena nīharitabbā. Ito paraṃ vuttanayameva. @Footnote: 1 khu. paṭi. 31/106/79 udayabbayañāṇaniddesa (syā)

--------------------------------------------------------------------------------------------- page304.

Kevalañhi idha khandhapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā khandhapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti. Khandhapabbavaṇṇanā niṭṭhitā. ---------- Āyatanapabbavaṇṇanā [117] Evaṃ pañcakkhandhavasena dhammānupassanaṃ vibhajitvā idāni āyatanavasena vibhajituṃ puna caparantiādimāha. Tattha chasu ajjhattikabāhiresu āyatanesūti cakkhu sotaṃ ghānaṃ jivhā kāyo manoti imesu chasu ajjhattikesu rūpaṃ saddo gandho raso phoṭṭhabbo dhammāti imesu chasu bāhiresu. Cakkhuñca pajānātīti cakkhupasādaṃ yāthāvasarasalakkhaṇavasena pajānāti. Rūpe ca pajānātīti bahiddhā catusamuṭṭhānikarūpaṃ ca yāthāvasarasalakkhaṇavasena pajānāti. Yañca tadubhayaṃ paṭicca uppajjati saññojananti yañca taṃ cakkhuñceva rūpe cāti ubhayaṃ paṭicca kāmarāgaññojanaṃ paṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyāvijjāsaññojananti dasavidhaṃ saññojanaṃ uppajjati, tañca yāthāvasarasalakkhaṇavasena pajānāti. Kathaṃ panetaṃ uppajjatīti. Cakkhudvāre tāva āpāthagataṃ iṭṭhārammaṇaṃ kāmassādavasena assādayato abhinandato kāmarāgasaññojanaṃ uppajjati. Aniṭṭhārammaṇe kujjhato paṭighasaññojanaṃ uppajjati. "ṭhapetvā maṃ na koci añño etaṃ ārammaṇaṃ vibhāvetuṃ samattho atthī"ti maññato mānasaññojanaṃ uppajjati "evaṃ 1- rūpārammaṇaṃ niccaṃ dhuvan"ti gaṇhato diṭṭhisaññojanaṃ uppajjati. "evaṃ 1- rūpārammaṇaṃ satto nukho sattassa nukho"ti vicikicchato vicikicchāsaññojanaṃ uppajjati. "sampattibhave vata no idaṃ sulabhaṃ jātan"ti bhavaṃ patthentassa bhavasaññojanaṃ uppajjati. "āyatiṃ evarūpaṃ sīlabbataṃ samādiyitvā sakkā laddhun"ti sīlabbataṃ samādiyantassa sīlabbataparāmāsasaññojanaṃ uppajjati. "aho vatetaṃ rūpārammaṇaṃ aññe na labheyyun"ti usūyāyato 2- issāsaññojanaṃ uppajjati. @Footnote: 1-1 cha.Ma. etaṃ 2 cha.Ma. usūyato

--------------------------------------------------------------------------------------------- page305.

Attanā laddhaṃ rūpārammaṇaṃ aññassa maccharāyato macchariyasaññojanaṃ uppajjati. Sabbeheva sahajātaaññāṇavasena avijjāsaññojanaṃ uppajjati. Yathā ca anuppannassāti yena kāraṇena asamudācāravasena anuppannassa tassa dasavidhassāpi saññojanassa uppādo hoti, tañca kāraṇaṃ pajānāti. Yathā ca uppannassāti appahīnaṭṭhena pana samudācāravasena vā uppannassa tassa dasavidhassāpi saññojanassa yena kāraṇena pahānaṃ hoti, tañca kāraṇaṃ pajānāti. Yathā ca pahīnassāti tadaṅgavikkhambhanappahānavasena pahīnassāpi tassa dasavidhassa saññojanassa yena kāraṇena āyatiṃ anuppādo hoti, tañca pajānāti. Kena kāraṇena panassa āyatiṃ anuppādo hoti,? diṭṭhivicikicchāsīlabbataparāmāsa- issāmacchariyabhedassa tāva pañcavidhassa saññojanassa sotāpattimaggena āyatiṃ anuppādo hoti. Kāmarāgapaṭighasaññojanadvayassa oḷārikassa sakadāgāmimaggena anusahagatassa anāgāmimaggena mānabhavarāgāvijjāsaññojanattayassa arahattamaggena āyatiṃ anuppādo hoti. So tañca pajānāti sadde cātiādīsupi eseva nayo. Apicettha āyatanakathā vitthārato visuddhimagge āyatananiddese vuttanayeneva veditabbā. Iti ajjhattaṃ vāti evaṃ ajjhattikāyatanapariggaṇhanena attano vā dhammesu, bāhirāyatanapariggaṇhanena parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha "avijjāsamudayā cakkhusamudayo"ti rūpāyatanassa rūpakkhandhe, arūpāyatanesu manāyatanassa viññāṇakkhandhe, dhammāyatanassa sesakkhandhesu vuttanayena nīharitabbā. Lokuttaradhammā na gahetabbā. Ito paraṃ vuttanayameva. Kevalañhi idha āyatanapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā āyatanapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti. Āyatanapabbavaṇṇanā niṭṭhitā. ------------

--------------------------------------------------------------------------------------------- page306.

Bojjhaṅgapabbavaṇṇanā [118] Evaṃ chaajjhattikabāhirāyatanavasena dhammānupassanaṃ vibhajitvā idāni bojjhaṅgavasena vibhajituṃ puna caparantiādimāha. Tattha bojjhaṅgesūti bujjhanakasattassa aṅgesu. Santanti paṭilābhavasena saṃvijjamānaṃ. Satisambojjhaṅganti satisaṅkhātaṃ sambojjhaṅgaṃ. Ettha hi sambujjhati āraddhavipassakato paṭṭhāya yogāvacaroti sambodhi, yāya vā so satiādikāya sattadhammasāmaggiyā sambujjhati kilesaniddāto uṭṭhāti, saccāni vā paṭivijjhati, sā dhammasāmaggī sambodhi. Tassa sambodhissa, tassā vā sambodhiyā aṅganti sambojjhaṅgaṃ. Tena vuttaṃ "satisaṅkhātaṃ sambojjhaṅgan"ti. Sesasambojjhaṅgesupi imināva nayena vacanattho veditabbo. Asantanti appaṭilābhavasena avijjamānaṃ. Yathā ca anuppannassātiādīsu pana satisambojjhaṅgassa tāva "atthi bhikkhave satisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhiyyobhāvāya vepullāya 1- bhāvanāya pāripūriyā saṃvattatī"ti 2- evaṃ uppādo hoti. Tattha satiyeva satisambojjhaṅgaṭṭhānīyā dhammā. Yonisomanasikāro vuttalakkhaṇoyeva, taṃ tattha bahulaṃ pavattayato satisambojjhaṅgo uppajjati. Apica cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena bhattanikkhittakākasadisamuṭṭhassati- puggalaparivajjanena tissadattattheraabhayattherasadisaupaṭṭhitassatipuggalasevanena ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti. @Footnote: 1 pāliyaṃ bhiyyobhāvāya vepullāyāti ime pāṭhā na dissanti @2 saṃ. mahā. 19/183/60 kāyasutta.

--------------------------------------------------------------------------------------------- page307.

Dhammavicayasambojjhaṅgassa pana "atthi bhikkhave kusalākusalā dhammā .p. Kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicaya- sambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī"ti 1- evaṃ uppādo hotīti. Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā. Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomā atidīghā honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikavatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādicchedāpanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananhāpanena ca 2- ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthusmiṃ avisade uppannesu cittacetasikesu ñāṇaṃpi aparisuddhaṃ hoti, aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇaṃpi visadaṃ hoti, parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ "vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī"ti. @Footnote: 1 saṃ. mahā. 19/232/92 āhārasutta. 2 ka. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page308.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni. Tato viriyindriyaṃ paggahakicca, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakaccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana viriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā. Visesato panettha saddhāpaññānaṃ samādhiviriyānañca samattaṃ pasaṃsanti. Balavasaddho hi mandapañño muddhappasanno 1- hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati. Bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavā samādhi 2- pana mandaṃ viriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. 3- Balavaṃ viriyaṃ mando samādhi 2- viriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. 3- Samādhi pana viriyena saṃyojito kosajje patituṃ na labhati. Viriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti. Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati, evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati, evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāviriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu sabbakammikaamacco viya ca @Footnote: 1 cha.Ma. mudhāpasanno. 2-2 cha.Ma. i. samādhiṃ. 3-3 cha.Ma. adhibhavati.

--------------------------------------------------------------------------------------------- page309.

Sabbarājakiccesu sabbattha icchitabbā. Tenāha "sati ca pana sabbatthikā vuttā bhagavatā, kiṃkāraṇā? cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānāva 1- sati, na ca vinā satiyā cittassa paggahaniggaho hotī"ti. Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakāva parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅga- samuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti. Viriyasambojjhaṅgassa "atthi bhikkhave ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya, uppannassa vā viriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī"ti 2- evaṃ uppādo hoti. Apica ekādasa dhammā viriyasambojjhaṅgassa uppādāya saṃvattanti apāyabhayapaccavekkhaṇatā ānisaṃsadassāvitā gamanavīthipaccavekkhaṇatā piṇḍapātāpacāyanatā dāyajjamahattapaccavekkhaṇatā satthumahattapaccavekkhaṇatā jātimahattapaccavekkhaṇatā sabrahmacārimahattapaccavekkhaṇatā kusītapuggalaparivajjanatā āraddhaviriyapuggalasevanatā tadadhimuttatāti. Tattha nirayesu pañcavidhabandhanakammakaraṇato paṭṭhāya mahādukkhamanubhavanakālepi, tiracchānayoniyaṃ jālakkhipakuminādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭāhanādikālepi, pittivisaye anekānipi vassasahassāni ekaṃ buddhantaraṃpi khuppipāsāhi āturībhūtakālepi 3- kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena 4- aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā @Footnote: 1 cha.Ma., i. ca. 2 saṃ. mahā. 19/232/93 āhārasutta. @3 cha.Ma. āturitakālepi. 4 Ma. sattati...

--------------------------------------------------------------------------------------------- page310.

Viriyasambojjhaṅgaṃ uppādetuṃ, ayameva te bhikkhukālo viriyakaraṇāyāti evaṃ apāyabhayaṃ paccavekkhantassāpi viriyasambojjhaṅgo uppajjati. "na sakkā kusītena navalokuttaradhammaṃ laddhuṃ āraddhaviriyeneva sakkā ayamānisaṃso viriyassā"ti evaṃ ānisaṃsadassāvinopi uppajjati. "sabbabuddha- paccekabuddhamahāsāvakehi 1- te gatamaggo gantabbo, so ca na sakkā kusītena gantun"ti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. "ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi `taṃ nissāya jīvissāmā'ti te paṇītāni piṇḍapātādīni denti, athakho attano kārānaṃ mahapphalataṃ paccāsiṃsamānā denti, satthārāpi `ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī'ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, athakho `ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī'ti te paccayā anuññātā, sodāni tvaṃ kusīto viharanto na taṃ piṇḍapātaṃ apacāyissasi, āraddhaviriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī"ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya. Thero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha "amma asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvaṃ ca bhuñjeyyāsi, ahaṃ pana hiyyo pakkapārivāsikabhattaṃ kañjiyena bhuttamhī"ti. Divā kiṃ bhuñjissasi ammāti. Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi ammāti. Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi "mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji, divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsiṃsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na @Footnote: 1 Sī....mahāsāvakeheva

--------------------------------------------------------------------------------------------- page311.

Sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitunti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce cīvaraṃ cīvaravaṃse ṭhapetvā arahattaṃ pāpuṇitvā na nikkhamissāmī"ti viriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasitamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā:- "namo te purisājañña namo te purisuttama yassa te āsavā khīṇā dakkhiṇeyyosi mārisā"ti evaṃ udānaṃ udānetvā "bhante piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī"ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento pātoyevāti ñatvā pattacīvaramādāya gāmaṃ pāvisi. Dārikāpi bhattaṃ sampādetvā "idāni me bhātā āgamissati, idāni āgamissatī"ti dvāraṃ olokayamānā nīsīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero "sukhaṃ hotū"ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā pamuttatālapakkaṃ viya ativiya virocittha. Mahāupāsikā araññā āgantvā "kiṃ amma bhātiko te āgato"ti pucchi. Sā sabbaṃ taṃ pavuttiṃ ārocesi. Sā upāsikā "aj jame puttassa pabbajitakiccaṃ matthakaṃ pattan"ti ñatvā "abhiramati te amma bhātā buddhasāsane na ukkaṇṭhatī"ti āha. "mahantaṃ kho panetaṃ satthu dāyajjaṃ, yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro `ayaṃ amhākaṃ aputto'ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhaviriyova labhatī"ti dāyajjamahattaṃ paccavekkhatopi uppajjati. "mahā kho pana te satthā, satthuno hi

--------------------------------------------------------------------------------------------- page312.

Mātukucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyaṃpi dhammacakkappa- vattanepi yamakapāṭihāriyadevorohaṇaāyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassīlokadhātu kampittha, yuttaṃ nu te evarūpapassa satthuno sāsane `pabbajitvā kusītena bhavitun"ti evaṃ satthumahattaṃ paccavekkhatopi uppajjati. Jātiyāpi "tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgato, okkākarājavaṃse sañjātosi, suddhodanamahārājassapi mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitun"ti evaṃ jātimahattaṃ paccavekkhatopi uppajjati. "sāriputtamoggallānā ceva asīti ca mahāsāvakā viriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjissasi na paṭipajjissasī"ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati. Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikaviriye kusītapuggale parivajjentassāpi āraddhaviriye pahitatte puggale sevantassāpi, ṭhānanisajjādīsu viriyuppādanatthaṃ ninnapoṇapabbhāra- cittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti. Pītisambojjhaṅgassa "atthi bhikkhave pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī"ti 1- evaṃ uppādo hoti. Tattha pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā nāma, tassa uppādakamanasikāro yonisomanasikāro nāma. Apica ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti buddhānussati dhammasaṃghasīlacāgadevatānussati upasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti. Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati. Dhammasaṃghaguṇaṃ 2- anussarantassāpi, dīgharattaṃ akhaṇḍaṃ @Footnote: 1 saṃ. mahā. 19/232/93 āhārasutta 2 cha.Ma., i. dhammasaṃghaguṇe

--------------------------------------------------------------------------------------------- page313.

Katvā rakkhitacatuppārisuddhasīlaṃ paccavekkhantassāpi, gihinopi dasasīlaṃ pañcasīlaṃ paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā "evaṃ nāma adamhā"ti cāgaṃ paccavekkhantassāpi gihinopi evarūpe kāle sīlavantānaṃ dinnaṃ dānaṃ paccavekkhantassāpi yehi guṇehi samannāgatā devatā devattaṃ pattā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, "samāpattiyā vikkhambhitā kilesā saṭṭhīpi sattatipi vassāni na samudācarantī"ti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducittena siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti. Passaddhisambojjhaṅgassa "atthi bhikkhave kāyapassaddhi cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhi- sambojjhaṅgassa uppādāya, uppannassa vā passaddhisamabojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī"ti 1- evaṃ uppādo hoti. Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti paṇītabhojanasevanatā utusukhasevanatā iriyāpathasukhasevanatā majjhattapayogatā sāraddhakāyapuggalaparivajjanatā passaddhakāyapuggalasevanatā tadadhimuttāti. Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu iriyāpathesu sappāyaṃ utuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassāpi uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatāpaccavekkhaṇā, iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi @Footnote: 1 saṃ. mahā. 19/232/93 āhārasutta

--------------------------------------------------------------------------------------------- page314.

Paraṃ viheṭhayamānova vicarati. Evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjentassāpi, saṃyatapādapāṇipassaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhi- uppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti. Samādhisambojjhaṅgassa "atthi bhikkhave samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī"ti 1- evaṃ uppādo hoti. Tattha samathova samathanimittaṃ, avikkhepaṭṭhena ca abyagganimittanti. Apica ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti vatthuvisadakiriyatā indriyasamattapaṭipādanatā nimittakusalatā samaye cittassa paggaṇhanatā samaye cittassa niggaṇhanatā samaye sampahaṃsanatā samaye ajjhupekkhanatā asamāhitapuggalaparivajjanatā samāhitapuggalasevanatā jhānavimokkha- paccavekkhaṇatā tadadhimuttatāti. Tattha vatthuvisadakiriyatā indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā. Nimittakusalatā nāma kasiṇanimittassa uggahakusalatā. Samaye cittassa paggaṇhanatāti yasmiṃ samaye atisithilaviriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayaviriyapītisambojjhaṅgasamuṭṭhāpanena 2- tassa paggaṇhanaṃ. Samaye cittassa niggaṇhanatāti yasmiṃ samaye accāraddhaviriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ @Footnote: 1 saṃ. mahā. 19/232/96 āhārasutta. @2 cha.Ma. dhammavicayaviriyasambojjhaṅga.... (pīti na dissati)

--------------------------------------------------------------------------------------------- page315.

Dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti. Ayaṃ vuccati "samaye sampahaṃsanatā"ti. Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathī viya samappavattesu assesu. Ayaṃ vuccati "samaye ajjhupekkhanatā"ti. Asamāhitapuggala- parivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evaṃ hi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti. Upekkhāsambojjhaṅgassa "atthi bhikkhave upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekkhā- sambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī"ti 1- evaṃ uppādo hoti. Tattha upekkhāva upekkhāsambojjhaṅgaṭṭhānīyā dhammā nāma. Apica pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti sattamajjhattatā saṅkhāramajjhattatā sattasaṅkhārakelāyanapuggalaparivajjanatā sattasaṅkhāramajjhattapuggalasevanatā tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti "tvaṃ attano kammena āgantvā attano kammena gamissasi, esopi attano kammena āgantvā attano kammena gamissati, tvaṃ kaṃ kelāyasī"ti evaṃ kammassakatāpaccavekkhaṇena ca, "paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī"ti evaṃ nissattapaccavekkhaṇena @Footnote: 1 saṃ. mahā. 19/232/94 āhārasutta.

--------------------------------------------------------------------------------------------- page316.

Ca. Dvīhākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti "idaṃ cīvaraṃ anupubbena vaṇṇavikāraṃ ceva jiṇṇabhāvañca upagantvā pādapuñjanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā"ti evaṃ assāmikabhāvapaccavekkhaṇena ca "anaddhaniyaṃ idaṃ tāvakālikan"ti evaṃ tāvakālikabhāvapaccavekkhaṇena ca, yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā. Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihī vā attano puttadhītādike pabbajito vā attano antevāsikasaddhivihārikasamānupajjhāyakādike 1- mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttaṃpi apassanto "asuko sāmaṇero kuhiṃ, asuko daharo kuhin"ti bhantamigo viya ito cito ca āloketi, aññena kesacchedanādīnaṃ atthāya "muhuttaṃ tāva asukaṃ pesethā"ti yāciyamānopi "amhepi taṃ attano kammaṃ na kārema, tumhe taṃ gahetvā kilamessathā"ti na deti. Ayaṃ sattakelāyano nāma. Yo pana pattacīvarathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasituṃpi na deti, tāvakālikaṃ yācito "mayaṃpi idaṃ mamāyantā 2- na paribhuñjāma, tumhākaṃ kiṃ dassāmā"ti vadati. Ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsu vatthūsupi majjhatto udāsino. Ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjentassāpi sattasaṅkhāramajjhattapuggalaṃ sevantassāpi ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti. Iti ajjhattaṃ vāti evaṃ attano vā sattasambojjhaṅge pariggaṇhitvā parassa vā, kālena vā attano, kālena vā parassa sambojjhaṅge pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha sambojjhaṅgānaṃ nibbattinirodhavasena veditabbā. Ito paraṃ vuttanayameva. @Footnote: 1 cha.Ma. antevāsikasamānupajjhāyakādike 2 Ma. noyantā

--------------------------------------------------------------------------------------------- page317.

Kevalañhi idha bojjhaṅgapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā bojjhaṅgapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti. Bojjhaṅgapabbavaṇṇanā niṭṭhitā. ------------- Catusaccapabbavaṇṇanā [119] Evaṃ sattabojjhaṅgavasena dhammānupassanaṃ vibhajitvā idāni catusaccavasena vibhajituṃ puna caparantiādimāha. Tattha idaṃ dukkhanti yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ tebhūmike dhamme "idaṃ dukkhan"ti yathāsabhāvato pajānāti, tasseva kho pana dukkhassa janikaṃ samuṭṭhāpikaṃ purimataṇhaṃ "ayaṃ dukkhasamudayo"ti, ubhinnaṃ appavatti nibbānaṃ "ayaṃ dukkhanirodho"ti, dukkhaparijānanaṃ samudayapajahanaṃ nirodhasacchikaraṇaṃ ariyamaggaṃ "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathāsabhāvato pajānātīti attho. Avasesā ariyasaccakathā visuddhimagge vitthāritāyeva. Iti ajjhattaṃ vāti evaṃ attano vā cattāri saccāni pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa cattāri saccāni pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha catunnaṃ saccānaṃ yathāsabhāvato uppattinibbutivasena 1- veditabbā. Ito paraṃ vuttanayameva. Kevalañhi idha catusaccapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā saccapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti. Catusaccapabbavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. uppattinivattivasena

--------------------------------------------------------------------------------------------- page318.

Ettāvatā ānāpānaṃ catuiriyāpathaṃ catusampajaññaṃ dvattiṃsākāraṃ catudhātuvavatthānaṃ navasīvathikā vedanānupassanā cittānupassanā nīvaraṇapariggaho khandhapariggaho āyatanapariggaho bojjhaṅgapariggaho saccapariggahoti ekavīsati kammaṭṭhānāni vuttāni. Tesu ānāpānadvattiṃsākāranavasīvathikāti ekādasa appanā- kammaṭṭhānāni honti. Dīghabhāṇakamahāsivatthero pana "navasīvathikā ādīnavānu- passanāvasena vuttā"ti āha. Tasmā tassa matena dveyeva appanākammaṭṭhānāni, sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu abhiniveso jāyati na jāyatīti. Na jāyati. Iriyāpathasampajaññanīvaraṇasambojjhaṅgesu hi abhiniveso na jāyati, sesesu jāyatīti. Mahāsivatthero panāha "etesupi abhiniveso jāyati, ayañhi atthi nu kho me cattāro iriyāpathā, udāhu natthi, atthi nu kho me catusampajaññaṃ, udāhu natthi, atthi nu kho me pañca nīvaraṇā, udāhu natthi, atthi nu kho me sattabojjhaṅgā, udāhu natthīti evaṃ pariggaṇhāti, tasmā sabbattha abhiniveso jāyatī"ti. [137] Yo hi koci bhikkhaveti yo koci 1- bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā. Evaṃ bhāveyyāti ādito paṭṭhāya vuttena bhāvanānukkamena bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ, avassaṃ bhāvīti attho. Aññāti arahattaṃ. Sati vā upādiseseti upādisese vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo. Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā puna tato appatarepi kāle dassento "tiṭṭhantu bhikkhave"tiādimāha. Sabbaṃpi cetaṃ majjhimasseva veneyyapuggalassa 2- vasena vuttaṃ. Tikkhapaññaṃ pana sandhāya "pāto anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ adhigamissatī"ti 3- vuttaṃ. @Footnote: 1 cha.Ma. yo hi koci 2 cha.Ma. neyyapuggalassa @3 Ma.Ma. 13/345/328 bodhirājakumārasutta

--------------------------------------------------------------------------------------------- page319.

Iti bhagavā "evaṃ niyyānikaṃ bhikkhave mama sāsanan"ti dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento "ekāyano ayaṃ bhikkhave maggo .pe. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti āha. Sesaṃ uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya satipaṭṭhānasuttavaṇṇanā niṭṭhitā. ----------- Mūlapariyāyavaggo nāma paṭhamo vaggo. Niṭṭhito ---------------


             The Pali Atthakatha in Roman Book 7 page 296-319. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=7572&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=7572&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1754              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=2073              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=2073              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]