ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page415.

10. Vitakkasaṇṭhānasuttavaṇṇanā [216] Evamme suttanti vitakkasaṇṭhānasuttaṃ. Tattha adhicittamanuyuttenāti dasakusalakammapathavasena uppannaṃ cittaṃ cittameva, vipassanāpādakaṭṭhasamāpatticittaṃ tato cittato adhikaṃ cittanti adhicittaṃ. Anuyuttenāti taṃ adhicittaṃ anuyuttena, tattha yuttappayuttenāti attho. Tatrāyaṃ bhikkhu purebhattaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nisīdanaṃ ādāya asukasmiṃ rukkhamūle vā vanasaṇḍe vā pabbatapāde vā pabbhāre vā samaṇadhammaṃ karissāmīti nikkhamantopi, tattha gantvā hatthehi vā pādehi vā nisajjaṭṭhānato tiṇapaṇṇāni apanentopi 1- adhicittaṃ anuyuttoyeva. Nisīditvā pana hatthapāde dhovitvā pallaṅkaṃ ābhujitvā mūlakammaṭṭhānaṃ gahetvā viharantopi adhicittaṃ anuyuttoyeva. Nimittānīti kāraṇāni. Kālena kālanti samayena samayaṃ. 2- Nanu ca kammaṭṭhānaṃ nāma muhuttaṃpi achaḍḍetvā nirantaraṃ nirantaraṃ manasikātabbaṃ, kasmā bhagavā "kālena kālan"ti āhāti. Pāliyaṃ hi aṭṭhattiṃsa kammaṭṭhānāni vibhattāni, tesu bhikkhunā attano cittarucitaṃ kammaṭṭhānaṃ gahetvā nisinnena yāva kocideva upakkileso nuppajjati, tāva imesaṃ nimittānaṃ manasikārakiccaṃ natthi. Yadā pana uppajjati, tadā imāni gahetvā citte uppannaṃ abbudaṃ nīharitabbanti dassento evamāha. Chandūpasañhitāti chandasahagatā rāgasampayuttā. Imesaṃ pana tiṇṇaṃ vitakkānaṃ khettañca ārammaṇañca jānitabbaṃ. Tattha chandūpasañhitānaṃ aṭaṭhalobha- sahagatacittāni khettaṃ, dosūpasañhitānaṃ dve domanassasahagatāni, mohūpasañhitānaṃ dvādasapi akusalacittāni. Vicikicchāuddhaccasampayuttacittāni pana dve etesaṃ pāṭipuggalikaṃ khettaṃ. Sabbesaṃpi sattā ceva saṅkhārā ca ārammaṇāva, 3- @Footnote: 1 Ma. upanentopi 2 cha.Ma. samaye samaye 3 cha.Ma. ārammaṇaṃ

--------------------------------------------------------------------------------------------- page416.

Iṭṭhāniṭṭhesu asamapekkhitesu hi sattesu ca saṅkhāresu ca te uppajjanti. Aññaṃpi 1- nimittaṃ manasikātabbaṃ kusalūpasañhitanti tato nimittato aññaṃ kusalanissita nimittaṃ manasikātabbaṃ. Tattha aññaṃ nimittaṃ nāma chanadūpasañhite vitakke sattesu uppanne asubhabhāvanā aññaṃ nimittaṃ nāma. Saṅkhāresu uppanne aniccamanasikāro aññaṃ nimittaṃ nāma. Dosūpasañhite sattesu uppanne mettābhāvanā aññaṃ nimittaṃ nāma. Saṅkhāresu uppanne dhātumanasikāro aññaṃ nimittaṃ nāma. Mohūpasañhite yattha katthaci uppanne pañcadhammaupanissayo aññaṃ nimittaṃ nāma. Imassa hatthā vā sobhaṇā 2- pādā vātiādinā nayena hi sattesu lobhe uppanne asubhato upasaṃharitabbaṃ. Kimhi sārattosi, kesesu sārattosi. Lomesu .pe. Mutte 3- sārattosi. Ayaṃ attabhāvo nāma tīhi aṭṭhisatehi ussāhito, 4- navahi nahārusatehi avabaddho, 5- navahi maṃsapesisatehi anulitto, allacammena pariyonaddho, chavirāgena paṭicchanno, navahi vaṇamukhehi navanavutilomakūpasahassehi ca asuci paggharati, kuṇapapūrito, duggandho, jeguccho, paṭikkūlo, dvattiṃsakuṇapasañcayo, natthettha sāraṃ vā varaṃ vāti evaṃ asubhato upasaṃharantassa sattesu uppanno lobho pahīyati, tenassa asubhato upasaṃharaṇaṃ aññaṃ nimittaṃ nāma hoti. Pattacīvarādīsu saṅkhāresu lobhe uppanne dvīhākārehi saṅkhāramajjhattataṃ samuṭṭhapetīti satipaṭṭhānavaṇṇanāyaṃ vuttanayena assāmikatāvakālikabhāvavasena manasikaroto so pahīyati, tenassa aniccato manasikāro aññaṃ nimittaṃ nāma hoti, sattesu dose uppanne pana āghātavinayakakacopamādīnaṃ 6- vasena mettā bhāvetabbā, taṃ bhāvayato doso pahīyati, tenassa mettābhāvanā aññaṃ nimittaṃ nāma hoti. Khānukaṇṭakatiṇapaṇṇādīsu pana dose uppanne tvaṃ kassa kuppasi, kiṃ paṭhavidhātuyā, udāhu āpodhātuyā, ko vā panāyaṃ kuppati nāma, kiṃ paṭhavīdhātu @Footnote: 1 pāli. aññaṃ 2 cha.Ma. sobhanā 3 cha.Ma. muttesu @4 cha.Ma. ussāpito 5 cha.Ma. ābaddho 6 cha.Ma......kacopamovādādīnaṃ

--------------------------------------------------------------------------------------------- page417.

Udāhu āpodhātūtiādinā nayena dhātumanasikāraṃ karontassa doso pahīyati, tenassa dhātumanasikāro aññaṃ nimittaṃ nāma hoti. Mohe pana yattha katthaci uppanne:- "garusaṃvāso uddeso uddiṭṭhaparipucchanaṃ kālena dhammassavanaṃ ṭhānāṭṭhānavinicchayo pañca dhamme upanissāya moho 1- pahīyatī"ti. Ime pañca dhammā upanissitabbā. Garuṃ upanissāya viharanto hi bhikkhu 2- "ācariyo gāmappavesanaṃ anāpucchantassa vattakāle 3- vattaṃ akarontassa ghaṭasataudakāharaṇādidaṇḍakammaṃ karotī"ti yattappaṭiyatto hoti, athassa moho pahīyati. Uddesaṃ gaṇhantopi 4- "āciriyo uddesakāle uddesaṃ agaṇhantassa asādhukaṃ 5- sajjhāyantassa asajjhāyantassa ca daṇḍaṃ 5- karotī"ti yattappaṭiyatto hoti, evaṃpissa moho pahīyati. Garubhāvanīye bhikkhū upasaṅkamitvā "idaṃ bhante kathaṃ imassa ko attho"ti paripucchantopi kaṅkhaṃ vinodeti, evaṃpissa moho pahīyati. Kālena dhammassavanaṭṭhānaṃ gantvā sakkaccaṃ dhammaṃ suṇantassāpi tesu tesu ṭhānesu attho pākaṭo hoti. Evaṃpissa moho pahīyati. Idamassa kāraṇaṃ, idaṃ akāraṇanti 6- ṭhānāṭṭhānavinicchaye cheko hoti, evaṃpissa moho pahīyati, tenassa pañca dhamme upanissayo 7- aññaṃ nimittaṃ nāma hoti. Apica aṭṭhattiṃsāya ārammaṇesu yaṃkiñci bhāventassāpi ime vitakkā pahīyanti. 8- Evaṃ imāni pañca 8- nimittāni ujuvipaccanīkāni paṭipakkhabhūtāni. Imehi pahīnā rāgādayo supahīnā honti. Yathā hi aggiṃ allakaṭṭhehipi paṃsūhipi sākhāhipi 9- pothetvā nibbāpentiyeva, udakaṃ pana aggissa ujuvipaccanīkaṃ, tena nibbuto sunibbuto hoti, evamimehi nimittehi pahīnā rāgādayo supahīnā honti. Tasmā etāni kathitānīti veditabbāni. @Footnote: 1 cha.Ma. mohadhātu 2 ka.,Ma. viharato hi 3 cha.Ma. pattakāle @4 ka.,Ma. gaṇhatopi 5-5 cha.Ma. sajjhāyantassa ca daṇḍakammaṃ 6 cha.Ma. na kāraṇanti @7 cha.Ma. dhammūpanissayo 8-8 cha.Ma. pahīyanti eva. imāni pana 9 cha.Ma. sākhādīhipi

--------------------------------------------------------------------------------------------- page418.

Kusalapasañhitanti 1- kusalanissitaṃ kusalassa paccayabhūtaṃ. Ajjhattamevāti gocarajjhattameva palagaṇḍoti vaḍḍhakī. Sukhumāya āṇiyāti yaṃ āṇiṃ nīharitukāmo hoti, tato sukhumatarāya sāradāruāṇattiyā. Oḷārikaṃ āṇinti candanaphalake vā sāraphalake vā ākoṭitaṃ visamāṇiṃ. Abhinihaneyyāti 2- muggarena ākoṭento haneyya. Abhinīhareyyāti 3- evaṃ abhihananto 4- phalakato nīhareyya. Abhinivatteyyāti idāni bahū nikkhantāti 5- ñatvā hatthena cāletvā nikkaḍḍheyya. Tattha phalakaṃ viya cittaṃ, phalake visamāṇi viya akusalavitakko, 6- sukhumāṇi viya asubhabhāvanādikusalanimittaṃ, sukhumāṇiyā oḷārikāṇinīharaṇaṃ viya asubhabhāvanādīhi kusalanimittehi tesaṃ vitakkānaṃ nīharaṇaṃ. [217] Ahikuṇapenātiādi atijegucchapaṭikkūlakuṇapadassanatthaṃ vuttaṃ. Kaṇṭhe ālaggenāti 7- katthacideva paccatthikena ānetvā kaṇṭhe bandhena 8- paṭimukkena. Aṭṭiyeyyāti aṭṭo dukkhito bhaveyya. Harāyeyyāti lajjeyya. Jiguccheyyāti sañjātajiguccho bhaveyya. Pahīyantīti evaṃ imināpi kāraṇena ete akusalā dhammā sāvajjā dukkhavipākāti attano paññābalena upaparikkhato ahikuṇapādīni viya jigucchantassa pahīyanti. Yo pana attano paññābalena upaparikkhituṃ na sakkoti, tena ācariyaṃ vā upajjhāyaṃ vā aññataraṃ vā garuṭṭhānīyaṃ sabrahmacāriṃ saṃghattheraṃ vā upasaṅkamitvā gaṇḍiṃ paharitvā bhikkhusaṃghameva vā sannipātetvā ārocetabbaṃ, bahunnaṃ hi sannipāte bhavissateva eko paṇḍitamanusso, svāyaṃ evaṃ etesu ādīnavo daṭṭhabboti kathissati, 9- kāyavicchindanīyakathādīhi 10- vā pana te vitakke niggaṇhissatīti. [218] Asatimanasikāro āpajjitabboti neva so vitakko saritabbo na manasikātabbo, aññavihiteneva 11- bhavitabbaṃ. Yathā hi rūpaṃ apassitukāmo puriso akkhīni nimmileyya, 12- evametaṃ mūlakammaṭṭhānaṃ gahetvā nisinnabhikkhunā @Footnote: 1 cha.Ma. kusalūpasaṃhitanti 2,3 ka. abhihaneyYu...., abhinīhaneyyāti @Ma.mū. 12/216/182 saṃsandetabbaṃ 4 cha.Ma. abhinihananto 5 cha.Ma. idāni @bahunikkhantāti 6 cha.Ma. akusalavitakkā 7 cha.Ma., Sī., i. āsattenāti @8 cha.Ma. baddhena, evamuparipi 9 cha.Ma. kathessati 10 Sī. kāyavicchandaniyakathādīhi @11 cha.Ma. aññavihitakena 12 cha.Ma. nimīleyya

--------------------------------------------------------------------------------------------- page419.

Cittamhi vitakke uppanne aññavihitakena bhavitabbaṃ, evamassa so vitakko pahīyati, tasmiṃ pahīne puna kammaṭṭhānaṃ gahetvā nisīditabbaṃ. Sace na pahīyati, uggaṇhato dhammakathāpāṭho 1- hoti, so mahāsaddena sajjhāyitabbo. Evaṃpi ce aññavihitakassa sato so na pahīyati. Thavikāya muṭṭhipotthako hoti, yattha ca buddhavaṇṇāpi dhammavaṇṇāpi likhitā honti, taṃ nīharitvā cittena 2- aññavihitakena bhavitabbaṃ. Evaṃpi ce na pahīyati, thavikato araṇīsahitāni nīharitvā "ayaṃ uttarāraṇī ayaṃ adharāraṇī"ti āvajjantena aññavihitakena bhavitabbaṃ. Evaṃpi ce na pahīyati, sipāṭikaṃ nīharitvā "idaṃ ārakaṇḍakaṃ nāma, ayaṃ pipphalako nāma, idaṃ nakhacchedanaṃ nāma, ayaṃ sūci nāmā"ti parikkhāraṃ samannānentena aññavihitakena bhavitabbaṃ. Evaṃpi ce na pahīyati, sūciṃ gahetvā cīvare jiṇṇaṭṭhānaṃ sibbantena aññavihitakena bhavitabbaṃ. Evaṃ yāva na pahīyati, tāva taṃ taṃ kusalakammaṃ karontena aññavihitakena bhavitabbaṃ. Pahīne pana 3- mūlakammaṭṭhānaṃ gahetvā nisīditabbaṃ, navakammaṃ pana na paṭṭhapetabbaṃ. Kasmā? vitakke apacchinne 4- kammaṭṭhānamanasikārassa okāso na hoti. Porāṇakapaṇḍitā pana navakammaṃ katvāpi vitakkaṃ pacchindiṃsu. Tatridaṃ vatthu:- tissasāmaṇerassa kira upajjhāyo tissamahāvihāre vasati. Tissasāmaṇero "bhante ukkaṇṭhitomhī"ti āha. Atha naṃ thero "imasmiṃ vihāre nhānaudakaṃ dullabhaṃ, maṃ gahetvā cittalatāpabbataṃ 5- gacchāhī"ti āha. So tathā akāsi. Tattha naṃ thero āha "ayaṃ vihāro accantasaṃghiko, ekaṃ puggalikaṭṭhānaṃ karohī"ti. So sādhu bhanteti ādito paṭṭhāya saṃyuttanikāyaṃ 6- pabbhārasodhanaṃ tejodhātukasiṇaparikammanti tīṇipi ekato ārabhitvā kammaṭṭhānaṃ appanaṃ pāpeti, saṃyuttanikāyaṃ 6- pariyosāpesi, leṇakammaṃ paṭṭhapesi, 7- sabbaṃ katavā upajjhāyassa saññaṃ adāsi. Upajjhāyo "dukkhena te sāmaṇera kataṃ, ajja tāva tvaṃyeva vasāhī"ti āha. So taṃ rattiṃ leṇe vasanto utusappāyaṃ labhitvā vipassanaṃ @Footnote: 1 cha.Ma. uggahito dhammakathāpabandho 2 cha.Ma. vācentena 3 cha.Ma. puna @4 cha.Ma. pacchinne 5 cha.Ma. cittalapabbataṃ 6 cha.Ma. saṃyuttakanikāyaṃ @7 cha.Ma. niṭṭhāpesi

--------------------------------------------------------------------------------------------- page420.

Vaḍḍhetvā arahattaṃ patvā tattheva parinibbāyi. Tassa dhātuyo gahetvā cetiyaṃ akaṃsu, ajjāpi tissattherassa cetiyanti paññāyittha. 1- Idaṃ pabbaṃ asatipabbaṃ nāma. [219] Imasmiṃ ṭhatvā vitakke niggaṇhituṃ asakkonto idha ṭhatvā niggaṇhissatīti vitakkamūlabhedapabbaṃ dassento puna tassa ce bhikkhavetiādimāha. Tattha vitakkasaṅkhārasaṇṭhānaṃ mamasikātabbanti saṅkharotīti saṅkhāro, paccayo, kāraṇaṃ mūlanti attho. Santiṭṭhati etthāti saṇṭhānaṃ, vitakkasaṅkhārassa saṇṭhānaṃ vitakkasaṅkhārasaṇṭhānaṃ, taṃ manasikātabbanti. Idaṃ vuttaṃ hoti, ayaṃ vitakko kiṃhetu kiṃpaccayo 2- kiṃkāraṇā uppannoti vitakkānaṃ mūlañca mūlāmūlañca 3- manasikātabbanti. Kiṃ nukho ahaṃ sīghaṃ gacchāmīti kena nukho kāraṇena ahaṃ sīghaṃ gacchāmi. Yannūnāhaṃ sanikaṃ gaccheyyanti kiṃ me iminā sīghagamanena, sanikaṃ 4- gacchissāmīti cinteti. 5- So sanikaṃ gaccheyyāti so evaṃ cintetvā sanikaṃ gaccheyya. Esa nayo sabbattha. Tattha tassa purisassa sīghagamanakālo viya imassa bhikkhuno vitakkasamāruḷhakālo, tattha sanikagamanakālo viya imassa vitakkacāraparicchedakālo, 6- tassa vitakkakālo 7- viya imassa vitakkacāre pacchinne mūlakammaṭṭhānaṃ vitakkāharaṇakālo, 8- tassa nisinnakālo viya imassa vipassanaṃ vaḍḍhetvā arahattappattakālo, tassa nipannakālo viya imassa nibbānārammaṇāya phalasamāpattiyā divasaṃ vītivattanakālo. Tattha ime vitakkā kiṃhetukā kiṃpaccayāti vitakkānaṃ mūlamūlaṃ gacchantassa vitakkacāro sithilo hoti. Tasmiṃ sithilībhūte matthakaṃ gacchante vitakkā sabbaso nirujjhanti. Ayamattho duddubhajātakena 9- dīpetabbo:- sasakassa kira veluvarukkhamūle 10- niddāyantassa veluvapakkaṃ vaṇṭato chijjitvā kaṇṇamūle patitaṃ. 11- So tassa saddena "paṭhavī bhijjatī"ti saññāya uṭṭhahitvā vegena palāyi. Taṃ disvā purato aññepi catuppādā palāyiṃsu. Tadā bodhisatto sīho hoti, so cintesi "ayaṃ paṭhavī nāma kappavināse @Footnote: 1 cha.Ma. tissattheracetiyanti paññāyati 2 cha.Ma. kiṃpaccayā 3 cha.Ma. mūlamūlañca @4 cha.Ma. saṇikaṃ, evamuparipi 5 cha.Ma. cintesi 6 cha.Ma. vitakkacārapacchedakālo @7 cha.Ma. ṭhitakālo 8 cha.Ma. cittotaraṇakālo 9 Sī. daddabhajātakena @10 cha.Ma. beluva....evamuparipi 11 Sī. pati

--------------------------------------------------------------------------------------------- page421.

Bhijjati, antarā paṭhavībhedo nāma natthi, yannūnāhaṃ mūlamūlaṃ gantvā anuvijjeyyan"ti. So hatthināgato paṭṭhāya yāva sasakaṃ pucchi "tayā tāva 1- paṭhavī bhijjamānā diṭṭhā"ti. So 2- "āma devā"ti āha. Sīho "ehi bho dassehī"ti. Saso "na sakkomi sāmī"ti. "ehi re mā bhāyī"ti saṇhamudukena gahetvā gato saso rukkhassa avidūre ṭhatvā:- "duddubhāyati bhaddante yasmiṃ dese vasāmahaṃ ahampetaṃ na jānāmi kimetaṃ duddubhāyatī"ti 3- gāthamāha, bodhisatto "tvaṃ ettheva tiṭṭhāhī"ti 4- rukkhamūlaṃ gantvā sasakassa nipannaṭṭhānaṃ addasa, beluvapakkaṃ addasa, uddhaṃ oloketvā vaṇṭaṃ addasa, disvā "ayaṃ saso ettha nipanno, niddāyamāno imassa kaṇṇamūle patitassa saddena `paṭhavī bhijjatī'ti evaṃsaññī hutvā palāyī"ti ñatvā taṃ kāraṇaṃ sasaṃ pucchi, saso "āma devā"ti āha. Bodhisatto imaṃ gāthamāha:- "beluvaṃ patitaṃ sutvā duddubhanti saso javi sasassa vacanaṃ sutvā santattā migavāhinī"ti. 5- Tato bodhisatto "mā bhāyathā"ti migagaṇe assāsesi. Evaṃ vitakkānaṃ mūlamūlaṃ gacchantassa vitakkā pahīyanti. [220] Imasmiṃ vitakkamūlabhedapabbe ṭhatvā vitakke niggaṇhituṃ asakkontena pana evaṃ niggaṇhitabbāti idaṃpi 6- kāraṇaṃ dassento puna tassa ce bhikkhavetiādimāha. Dantebhi dantamādhāyāti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā cittanti kusalacittena akusalacittaṃ abhiniggaṇhitabbaṃ. Balavā purisoti yathā thāmasampanno mahābalo puriso dubbalaṃ purisaṃ sīse vā gale vā khandhe vā @Footnote: 1 cha.Ma. tāta 2 cha.Ma. saso 3 khu. jā. catukka. 27/586/142 duddubhāyajātaka (syā) @4 cha.Ma. tiṭṭhā"ti 5 khu. jā. catukka. 27/587/143 6 cha.Ma. aparampi

--------------------------------------------------------------------------------------------- page422.

Gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, santattaṃ, kilantaṃ mucchāparetaṃ viya kareyya, evameva bhikkhunā vitakkehi saddhiṃ paṭimallena hutvā "ke ca tumhe ko cāhan"ti abhibhavitvā "kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu 1- sarīre upasussatu maṃsalohitan"ti 2- evaṃ mahāviriyaṃ paggayha vitakkā niggaṇhitabbāti dassento imaṃ atthadīpakaṃ 3- upamaṃ āha. 4- [221] Yato ca kho 5- bhikkhaveti idaṃ mariyādabhājanīyaṃ nāma, taṃ uttānatthameva. Yathā pana satthācariyo tiroraṭṭhā āgataṃ rājaputtaṃ pañcāvudhasippaṃ uggaṇhāpetvā "gaccha, attano raṭṭhe rajjaṃ gaṇha, sace te antarāmagge corā uṭṭhahanti, dhanunā kammaṃ katvā gaccha, sace te dhanu nassati vā bhijjati vā sattiyā asinā"ti evaṃ pañcahipi āvudhehi kattabbaṃ dassetvā uyyojeti, so tathā katvā sakaṃ raṭṭhaṃ gantvā rajjaṃ gahetvā rajjasiriṃ anubhoti, evameva bhagavā adhicittamanuyuttaṃ bhikkhuṃ arahattagahaṇatthāya uyyojento "sacassa antarā akusalavitakkā uppajjanti, aññanimittapabbe ṭhatvā te niggahetvā 6- vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissati, tattha asakkonto ādīnavapabbe ṭhatvā, tatrāpi asakkonto asatipabbe ṭhatvā, tatrāpi asakkonto vitakkamūlakabhedapabbe ṭhatvā, tatrāpi asakkonto abhiniggaṇhanapabbe ṭhatvā vitakke niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissatī"ti imāni pañca pabbāni desesi. Vasī vitakkapariyāyapathesūti vitakkavārapathesu ciṇṇavasī paguṇavasīti vuccati. Yaṃ vitakkaṃ ākaṅkhissatīti idamassa vasībhāvākāradassanatthaṃ vuttaṃ. Ayaṃ hi pubbe yaṃ vitakkaṃ vitakketukāmo hoti, taṃ na vitakketi. Yaṃ na vitakketukāmo hoti, taṃ vitakketi. Idāni pana vasībhūtattā yaṃ vitakkaṃ vitakketukāmo hoti, taṃyeva @Footnote: 1 ka. avasussatu 2 aṅ. duka. 20/5/50 upaññātasutta. 3 cha.Ma. atthadīpikaṃ...... @evamuparipi 4 cha.Ma. āhari 5 Sī., i., cha.Ma. yato kho, @6 cha.Ma. niggaṇhitvā

--------------------------------------------------------------------------------------------- page423.

Vitakketi. Yaṃ na vitakketukāmo, na taṃ vitakketi. Tena vuttaṃ "yaṃ vitakkaṃ ākaṅkhissati, taṃ vitakkaṃ vitakkessati. Yaṃ vitakkaṃ na ākaṅkhissati, na taṃ vitakkaṃ vitakkessatī"ti. Acchecchi taṇhantiādi sabbāsavasutte vuttamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya vitakkasaṇṭhānasuttavaṇṇanā niṭṭhitā. Sīhanādavaggassa dutiyavaggavaṇṇanā niṭṭhitā. ---------- Mūlapaṇṇāsakaṭṭhakathāya paṭhamo bhāgo niṭṭhito.


             The Pali Atthakatha in Roman Book 7 page 415-423. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10544&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10544&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4099              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=4873              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=4873              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]