ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         9. Vacanasodhanavaṇṇanā
     [55-59] Idāni vacanasodhanaṃ hoti. Tattha yadetaṃ puggalo upalabbhatīti
vacanaṃ, taṃ sodhetuṃ puggalo upalabbhati, upalabbhati puggaloti pucchā sakavādissa.
Tassattho:- yadetaṃ puggalo upalabbhatīti padadvayaṃ, taṃ ekatthaṃ vā bhaveyya
nānatthaṃ vā. Yadi tāva nānatthaṃ, yathā aññaṃ rūpaṃ aññā vedanā, evaṃ
@Footnote: 1 cha. paccanīkamattavasena, Ma. paccanīkavasena  2 cha.Ma. yāthāvato
Añño puggalo, añño upalabbhatīti āpajjati. Athekatthaṃ, yathā yaṃ cittaṃ taṃ
mano, evaṃ sveva puggalo, so upalabbhatīti āpajjati. Tena taṃ vadāmi "yadi
te yo puggalo, so upalabbhati, evaṃ sante yo yo upalabbhati, so so
puggaloti āpajjati, kiṃ sampaṭicchasi etan"ti. Tato sakavādī 1- yasmā puggalassa
upalabbhataṃ icchati, na upalabbhamānānampi rūpādīnaṃ puggalabhāvaṃ, tasmā puggalo
upalabbhati, upalabbhati ke hi ci puggalo ke hi ci na puggalotiādimāha.
Tassattho:- mama puggalo atthi puggaloti satthu vacanato upalabbhati. Yo pana
upalabbhati, na so sabbo puggalo, athakho ke hi ci puggalo ke hi ci na
puggaloti. Tattha kokārattho 2- kekāro, hikāro ca cikāro ca 3- nipātamatto,
koci puggalo koci na puggaloti ayampanettha attho. Idaṃ vuttaṃ hoti:-
puggalopi hi rūpādīsupi yo koci dhammo upalabbhatiyeva, tattha puggalova ko
kova 4- puggalo. Rūpādīsu pana kocipi na puggaloti. Tato taṃ sakavādī āha
puggalo ke hi ci upalabbhati ke hi ci na upalabbhatīti. Tassattho:- puggalo
upalabbhatīti padadvayassa atthato ekatthe yadi upalabbhatīti anuññāto dhammo
puggalato anaññopi koci puggalo koci na puggalo, puggalopi te koci
upalabbhati koci na upalabbhatīti āpajjati, kiṃ sampaṭicchasi etanti. So
puggalassa anūpaladdhiṃ anicchanto na hevanti paṭikkhipati. Ito paraṃ "ājānāhi
niggahan"tiādi sabbaṃ saṅkhittaṃ. Vitthārato pana veditabbaṃ. Puggalo
sacchikaṭṭhotiādīsupi eseva nayo. Sabbāni hetāni upalabbhatīti vevacanāneva, 5-
apica yasmā "puggalo upalabbhati sacchikaṭṭhaparamatthenā"ti ayaṃ puggalavādino
paṭiññā, tasmāssa yatheva puggalo upalabbhatīti laddhi, evameva puggalo
@Footnote: 1 cha.Ma. puggalavādī   2 cha.Ma. ko-kāratthe   3 cha.Ma. ci-kāro cāti pāṭho na dissati
@4 cha.Ma. "ko kovā"ti pāṭho na dissati   5 cha.Ma. upalabbhativevacanāneva
Sacchikaṭṭhotipi āpajjati. Yā panassa puggalo atthīti laddhi, tassā vijjamānoti
vevacanameva, tasmā sabbānipetāni vevacanāni 1- sodhitāni.
     [60] Tattha yaṃ avasāne "puggalo atthi, atthi na sabbo puggalo"tiādi
vuttaṃ, tatrāyamadhippāyo:- yañhetaṃ paravādinā "puggalo atthi, atthi
kehici puggalo kehici na puggalo"ti vuttaṃ, taṃ yasmā atthato puggalo atthi,
atthi na sabbo puggaloti ettakaṃ hoti, tasmā naṃ sakavādī sampaṭicchāpetvā
idāni naṃ evaṃ anuyuñjati:- tayā hi "atthi puggalo attahitāya paṭipanno"ti
vacanamattaṃ nissāya "puggalo atthī"ti laddhi gahitā, yathā ca bhagavatā etaṃ
vuttaṃ, tathā "suññato lokaṃ avekkhassu, mogharāja sadā sato"tiādinā 2-
nayena "natthī"tipi vuttaṃ, tasmā yatheva te "puggalo atthi, atthi na sabbo
puggalo"ti laddhi, tathā puggalo natthi, natthi na sabbo puggalotipi āpajjati,
kiṃ etaṃ sampaṭicchasīti. Atha naṃ asampaṭicchanto na hevanti paṭikkhipati.
Sesamettha niggahādividhānaṃ vuttanayeneva veditabbanti.
                       Vacanasodhanavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 142-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3186              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3186              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=413              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1767              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1948              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1948              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]