ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       10. Paññattānuyogavaṇṇanā
     [61-66] Idāni paññattānuyogo nāma hoti. Rūpadhātuyā hi
puggalavādī rūpiṃ puggalaṃ paññapeti, tathā arūpadhātuyā arūpiṃ. Tassa taṃ laddhiṃ
bhindituṃ sabbāpi pucchā sakavādissa, paṭiññā ca paṭikkhepo ca itarassa. So
hi rūpīti vutte rūpakāyasabbhāvato ceva tathārūpāya ca paññattiyā atthitāya
paṭijānāti, kāmīti vutte vītarāgasabbhāvato ceva tathārūpāya ca paññattiyā
@Footnote: 1 cha.Ma. vacanāni   2 khu.su. 25/1126/549
Natthitāya paṭikkhipati, arūpīti vuttepi arūpakkhandhasabbhāvato ceva tathārūpāya ca
paññattiyā atthitāya paṭijānāti. Dvīsupi nayesu sattoti puggalassa vevacanavasena
vuttaṃ.
     [67] Idāni yasmā so "kāye kāyānupassī"ti āgataṭṭhāne añño
kāyo añño puggaloti icchati, tasmā taṃ laddhiṃ bhindituṃ kāyoti vā sarīranti
vātiādi sakavādīpucchā hoti. Tattha kāyaṃ appīyaṃ karitvāti kāyaṃ appetabbaṃ
allīyāpetabbaṃ ekībhāvaṃ upanetabbaṃ avibhajitabbaṃ katvā pucchāmīti attho.
Eseseti eso soyeva. Ese esetipi pāṭho, eso esoyevāti attho.
Ekaṭṭheti ekaṭṭho. Same samabhāge tajjāteti samo samabhāgo tajjātiko.
Vacanamatteyevettha bhedo, atthato pana kāyova esoti pucchati. Paravādī
nānattaṃ apassanto āmantāti paṭijānāti. Puggaloti vā jīvoti vāti pucchāyapi
eseva nayo. Añño kāyoti puṭṭho pana kāyānupassanāya evaṃladdhikattā
paṭijānāti. Aññaṃ jīvanti puṭṭho pana āhacca bhāsitaṃ suttaṃ paṭikkhipituṃ
asakkonto avajānāti. Tato paraṃ "ājānāhi niggahan"tiādi uttānatthameva.
     [68] Paravādīpakkhe pana añño kāyo añño puggaloti puṭṭho
sakavādī ṭhapanīyapañhattā paṭikkhipati, paravādī chalavasena paṭikammaṃ karoti, tampi
uttānatthamevāti.
                     Paññattānuyogavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 144-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3230              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3230              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=444              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1892              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2093              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2093              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]