ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumber chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   19-24 Paccanīyānulomapaṭṭhānavaṇṇanā
    [1] Idāni kusalādīsu dhammesu paccayadhammaṃ paṭikkhipitvā paccayuppannassa
akusalādibhāvaṃ appaṭikkhepavasena dhammānaṃ paccanīyānulomatāya laddhanāmaṃ paccanīyānuloma-
paṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayātiādi
āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ vāreti,
akusalo dhammo uppajjatīti akusalassa uppattiṃ anujānāti. Nakusalañhi akusalaṃ
abyākataṃ vā, tañca sahajātapaccayaṃ katvā uppajjamāno kusalo nāma natthi, tasmā
akusalābyākatavasena desanā katā. Tattha 1- "cittasamuṭṭhānañca rūpan"ti  1- evaṃ
nakusalaṃ dhammaṃ paṭicca vissajjanaṃ veditabbaṃ. Abyākato dhammo uppajjati
hetupaccayāti ayampana pañho "vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo
khandhā cittasamuṭṭhānañca rūpan"ti vissajjitova. Iti sabbapañhesu avissajjitassa
atthānurūpaṃ vissajjanaṃ vissajjitassa ca pāliāgatameva vissajjanaṃ. Ekekasmiñca
tikaduke vārappabhedapaccayagaṇanāvidhānaṃ sabbaṃ heṭṭhā vuttanayānusāreneva veditabbaṃ.
     Ettāvatā ca:-
                     tikañca paṭṭhānavaraṃ dukuttamaṃ
                     dukaṃ tikañceva tikaṃ dukañca
@Footnote: 1-1 cha.Ma. akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhāti
                     Tikaṃ tikañceva dukaṃ dukañca
                     cha paccanīyānulomamhi nayā sugambhīrāti
aṭṭhakathāyaṃ vuttagāthāya dīpitā dhammapaccanīyānulomapaṭṭhāne cha nayā niddiṭṭhā
honti. Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro
nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ paccanīyānulomapaṭṭhānaññeva
veditabbanti.
                   Paccanīyānulomapaṭṭhānavaṇṇanā niṭṭhitā.
                         --------------
                          Pariyosānavaṇṇanā
     evaṃ dhammānulomādivasena catūsu paṭṭhānesu 1- ekekasmiṃ catuvīsatiyā catuvīsatiyā
nayānaṃ vasena channavuti nayā honti. Tattha paccayanaye aggahetvā ekekasmiṃ
paṭṭhāne tikadukādīnaṃyeva channaṃ channaṃ nayānaṃ vasenetaṃ catuvīsatinayapaṭimaṇḍitaṃ
samantapaṭṭhānamahāpakaraṇaṃ veditabbaṃ. Keci pana "kusalārammaṇo dhammo akusalārammaṇo
dhammo"tiādinā nayena ārammaṇamātikaṃ nāma ṭhapetvā "kusalārammaṇo dhammo
kusalārammaṇassa dhammassa hetupaccayena paccayo"tiādinā nayena ārammaṇapaṭṭhānaṃ
nāma dassetvā aparampi phassādīnaṃ vasenapi phassapaṭṭhānaṃ nāma uddharitvā
dassenti, tampana 2- neva pāliyaṃ na aṭṭhakathāsu sandissatīti idha na vicāritaṃ.
Saṅgītiāruḷhapālivaseneva panettha vaṇṇanā katāti veditabbā.
     Ettāvatā ca:-
            sammuḷhā yattha pajā       tantākulādibhāvamāpannā
            nekavidhadukkhaggahaṇaṃ         saṃsāraṃ nātivattanti.
@Footnote: 1 cha.Ma. vāresu      2 cha.Ma. taṃ
            Paccayabhedakusalo 1-        lokagarutampi paccayākāraṃ
            atinippuṇagambhīraṃ            javanabbhūmiṃ buddhañāṇassa.
            Kusalādidhammabhedaṃ           nissāya nayehi vividhagaṇanehi
            vitthārento sattama-       mabhidhammappakaraṇaṃ satthā.
            Suvihitasanniṭṭhāno          paṭṭhānaṃ nāma yaṃ pakāsesi
            saddhāyesā 2- samāraddhā   yā aṭṭhakathā mayā tassa.
            Ācariyānaṃ vādampi 3-      avihāya vibhajjavādisīhānaṃ 4-
            atibahuvidhantarāye          lokamhi anantarāyena.
            Sā esā ajja yathā 5-    cuddasamattehi bhāṇavārehi
            atthaṃ pakāsayantī           paṭṭhānavarassa sakalassa.
            Sanniṭṭhānaṃ pattā          yatheva niṭṭhaṃ tathā bahujanassa
            sampāpuṇantu sīghaṃ           kalyāṇā sabbasaṅkappā.
     Ettāvatā:-
            sattappakaraṇaṃ nātho         abhidhammamadesayi
            devātidevo devānaṃ       devalokamhi yaṃ pure.
            Tassa aṭṭhakathā esā       sakalassāpi niṭṭhitā
            ciraṭṭhitatthaṃ dhammassa         niṭṭhapentena taṃ mayā.
            Yaṃ pattaṃ kusalaṃ tassa         ānubhāvena pāṇino
            sabbe saddhammarājassa       ñatvā dhammaṃ sukhāvahaṃ.
@Footnote: 1 cha.Ma. paccayabhede kusalo      2 cha.Ma. saddhāya    3 cha.Ma. vādaṃ
@4 cha.Ma. vibhajjavādisissānaṃ       5 cha.Ma. sā evaṃ ajja katā
            Pāpuṇantu visuddhāya         sukhāya paṭipattiyā
            asokamanupāyāsaṃ           nibbānasukhamuttamaṃ.
            Ciraṃ tiṭṭhatu saddhammo        dhamme hontu sagāravā
            sabbepi sattā kālena      sammā devo pavassatu.
            Yathā rakkhiṃsu porāṇā       surājāno tathevimaṃ
            rājā rakkhatu dhammena       attanova pajaṃ pajanti.
                     Paṭṭhānappakaraṇaṭṭhakathā  niṭṭhitā.
                  Niṭṭhitā ca dhātukathādipañcapakaraṇaṭṭhakathā.
                          -------------
                             Nigamanakathā
     paramavisaddhasuddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudaya-
samuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamutta-
vādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññāpaṭisambhidādip-
pabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ
therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā 1- buddhaghosoti
garūhi gahitanāmadheyyena therena katā ayaṃ sakalassāpi abhidhammapiṭakassa aṭṭhakathā:-
           tāva tiṭṭhatu lokasmiṃ          lokanittharaṇesinaṃ
           dassentī kulaputtānaṃ          nayaṃ paññāvisuddhiyā.
           Yāva buddhoti nāmampi         suddhacittassa tādino
           lokamhi lokajeṭṭhassa         pavattati mahesinoti.
                      Abhidhammapiṭakaṭṭhakathā niṭṭhitā.
                            ---------


             The Pali Atthakatha in Roman Book 55 page 572-576. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12928              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12928              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumber chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]