ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [11] Sekkhattike tīsu sikkhāsu jātāti sekkhā, sattannaṃ sekkhānaṃ etetipi
sekkhā, apariyositasikkhatāya sayameva sikkhantītipi sekkhā. Upari sikkhitabbābhāvato
na sekkhāti asekkhā, vuḍḍhippattā vā sekkhātipi asekkhā, arahattaphaladhammānaṃ
etaṃ adhivacanaṃ. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.
     [12] Parittattike samantato khaṇḍitattā appamattakaṃ parittanti vuccati
"parittaṃ gomayapiṇḍan"tiādīsu 1- viya, imepi appānubhāvatāya parittā viyāti
parittā, kāmāvacaradhammānametaṃ adhivacanaṃ. Kilesavikkhambhanasamatthatāya vipulaphalatāya
dīghasantānatāya ca mahantabhāvaṃ gatā, mahantehi vā oḷāracchandaviriyacittapaññehi
gatā paṭipannātipi mahaggatā. Pamāṇakarā dhammā rāgādayo pamāṇaṃ nāma, ārammaṇato
vā sampayogato vā natthi etesaṃ pamāṇaṃ pamāṇassa ca paṭipakkhāti appamāṇā.
     [13] Parittārammaṇattike parittaṃ ārammaṇaṃ etesanti parittārammaṇā.
Sesapadadvayepi eseva nayo.
     [14] Hīnattike hīnāti lāmakā akusalā dhammā. Hīnappaṇītānaṃ majjhe bhavāti
majjhimā, avasesā tebhūmikā dhammā. Uttamaṭṭhena atippakaṭṭhena ca paṇītā, lokuttarā
dhammā.
     [15] Micchattattike "hitasukhāvahā me bhavissantī"ti evaṃ āsiṃsitāpi tathā
abhāvato "asubhādīsuyeva subhan"tiādiviparītappavattito ca micchāsabhāvāti micchattā,
vipākadāne sati khandhabhedānantarameva vipākadānato niyatā, micchattā ca te niyatā
cāti micchattaniyatā. Vuttaviparītena atthena sammā sabhāvāti sammattā, sammattā
ca te niyatā ca anantarameva phaladānenāti 2- sammattaniyatā. Ubhayathāpi na niyatāti
aniyatā.
     [16] Maggārammaṇattike nibbānaṃ maggati gavesati, kilese vā mārento
gacchatīti maggo, maggo ārammaṇaṃ etesanti maggārammaṇā. Aṭṭhaṅgikopi maggo
paccayaṭṭhena etesaṃ hetūti maggahetukā. Maggasampayuttā vā hetū, magge vā hetūti
maggahetū, te etesaṃ hetūtipi maggahetukā. Sammādiṭṭhi sayaṃ maggo ceva hetu ca,
@Footnote: 1 saṃ.kha. 17/96/114       2 Ma. phaladānaniyamenāti
Iti maggo hetu etesantipi maggahetukā. Abhibhavitvā pavattanaṭṭhena maggo
adhipati etesanti maggādhipatino.
     [17] Uppannattike uppādato paṭṭhāya yāva bhaṅgā uddhaṃ pannā gatā
pavattāti uppannā. Na uppannāti anuppannā. Pariniṭṭhitakāraṇekadesattā avassaṃ
uppajjissantīti uppādino.
     [18] Atītattike attano sabhāvaṃ uppādādikkhaṇaṃ vā patvā atikkantāti atītā.
Tadubhayampi na āgatāti anāgatā. Tantaṃ kāraṇaṃ paṭicca uppannāti paccuppannā.
     [19] Anantarattike atītaṃ ārammaṇaṃ etesanti atītārammaṇā. Sesapadadvayepi
eseva nayo.
     [20] Ajjhattattike "evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā"ti
iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattāti ajjhattā. Ajjhattasaddo
panāyaṃ gocarajjhatte niyakajjhatte ajjhattajjhatte visayajjhatteti catūsu atthesu
dissati. "tenānanda bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ
saṇṭhapetabbaṃ 1- ajjhattarato samāhito"tiādīsu 2- hi ayaṃ gocarajjhatte dissati.
"ajjhattaṃ sampasādanaṃ, 3- ajjhattaṃ vā dhammesu dhammānupassī viharatī"tiādīsu 4-
niyakajjhatte. "../../bdpicture/cha ajjhattikāni āyatanānī"tiādīsu 5- ajjhattajjhatte. "ayaṃ kho
panānanda vihāro tathāgatena abhisambuddho yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ
suññataṃ upasampajja viharatī"tiādīsu 6- visayajjhatte, issariyaṭṭhāneti attho.
Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. Idha pana niyakajjhatte adhippeto.
Tasmā attano santāne pavattā pāṭipuggalikā dhammā ajjhattāti veditabbā.
Tato bahibhūtā 7- pana indriyabaddhā vā anindriyabaddhā vāti bahiddhā nāma.
Tatiyapadaṃ tadubhayavasena vuttaṃ.
@Footnote: 1 Ma.u. 14/188/161    2 khu.dha. 25/362/80
@3 dī.Sī. 9/468/205, abhi. 34/161/50  4 dī.Ma. 10/383/257
@5 Ma.u. 14/304/279   6 Ma.u. 14/187/160  7 cha.Ma. bāhirabhūtā
     [21] Anantarattiko pana teyeva tippakārepi dhamme ārammaṇaṃ katvā
pavattanavasena vutto.
     [22] Sanidassanattike daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanā,
paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighā, sanidassanā ca te sappaṭighā
cāti sanidassanasappaṭighā. Natthi etesaṃ daṭṭhabbabhāvasaṅkhātaṃ nidassananti anidassanā,
anidassanā ca te vuttanayeneva sappaṭighā cāti anidassanasappaṭighā. Tatiyapadaṃ
ubhayapaṭikkhepena vuttaṃ. Ayaṃ tāva tikamātikāya anupubbapadavaṇṇanā.
                      Tikamātikāpadavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 53 page 92-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=2247              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=2247              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]