ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Dukaatthuddhāravaṇṇanā
     [1441] Hetugocchakaniddese "tayo kusalahetū"tiādinā nayena hetū
dassetvā puna teyeva uppattiṭṭhānato dassetuṃ "catūsu bhūmīsu kusalesu
uppajjantī"tiādi vuttaṃ. Iminā upāyena sesagocchakesupi desanānayo
veditabbo.
     [1473] Yattha dve tayo āsavā ekato uppajjantīti ettha tividhena
āsavānaṃ ekato uppatti veditabbā, tattha catūsu diṭṭhivippayuttesu avijjāsavena,
diṭṭhisampayuttesu diṭṭhāsavaavijjāsavehi saddhinti kāmāsavo duvidhena ekato
uppajjati. Bhavāsavo catūsu diṭṭhivippayuttesu avijjāsavena saddhinti ekadhāva
ekato uppajjati.
     [1485] Yathā cettha, evaṃ "yattha dve tīṇi saññojanāni ekato
uppajjantī"ti etthāpi saññojanānaṃ uppatti ekato dasadhā bhave. Tattha
kāmarāgo catudhā ekato uppajjati. Paṭigho tidhā, māno ekadhā, tathā vicikicchā
ceva bhavarāgo ca. Kathaṃ? kāmarāgo tāva mānasaññojanaavijjāsaññojanehi ceva
diṭṭhisaññojanāvijjāsaññojanehi ca sīlabbataparāmāsaavijjāsaññojanehi ca
avijjāsaññojanamatteneva ca saddhinti evaṃ catudhā ekato uppajjati. Paṭigho
pana issāsaññojanaavijjāsaññojanehi ceva macchariyasaññojanaavijjāsaññojanehi
ca avijjāsaññojanamatteneva ca saddhinti evaṃ tidhā ekato uppajjati.
Māno tāva 1- bhavarāgāvijjāsaññojanehi saddhiṃ ekadhāva ekato uppajjati.
Tathā vicikicchā. Sā hi avijjāsaññojanena saddhiṃ ekadhā uppajjati. Bhavarāgepi
eseva nayo. 2- Evamettha dve tīṇi saññojanāni ekato uppajjanti.
     [1511] Yametaṃ 3- nīvaraṇagocchake. "yattha dve tīṇi nīvaraṇāni ekato
uppajjantī"ti vuttaṃ, tatthāpi aṭṭhadhā nīvaraṇānaṃ ekato uppatti veditabbā.
Etesu hi kāmacchando duvidhā ekato uppajjati, byāpādo catudhā, uddhaccaṃ
ekadhā, tathā vicikicchā, kathaṃ? kāmacchando tāva asaṅkhārikacittesu uddhaccanīvaraṇa-
avijjānīvaraṇehi, sasaṅkhārikesu thīnamiddhauddhaccaavijjānīvaraṇehi saddhiṃ duvidhā
ekato uppajjati. Yaṃ panetaṃ "dve tīṇī"ti vuttaṃ, taṃ heṭṭhimaparicchedavasena
vuttaṃ. Tasmā catunnampi ekato uppajjatīti vacanaṃ yujjatieva. Byāpādo pana
asaṅkhārikacitte uddhaccaavijjānīvaraṇehi sasaṅkhārike thīnamiddhauddhaccaavijjā-
nīvaraṇehi asaṅkhārikeyeva uddhaccakukkuccaavijjānīvaraṇehi sasaṅkhārikeyeva ca
thīnamiddhauddhaccakukkuccaavijjānīvaraṇehi saddhinti catudhā ekato uppajjati.
Uddhaccaṃ pana avijjānīvaraṇamattena saddhiṃ ekadhāva ekato uppajjati.
Vicikicchāuddhaccaavijjānīvaraṇehi saddhiṃ ekadhāva ekato uppajjati.
     [2577] Yampidaṃ kilesagocchake "yattha dve tayo kilesā ekato
uppajjantī"ti vuttaṃ, tattha dve kilesā aññehi tayo vā kilesā aññehi
kilesehi saddhiṃ uppajjantīti evamattho veditabbo. Kasmā? dvinnaṃ tiṇṇaṃyeva
vā ekato uppattiyā asambhavato.
     Tattha dasadhā kilesānaṃ ekato uppatti hoti. Ettha hi lobho chadhā
ekato uppajjati. Paṭigho dvedhā. Tathā mohoti veditabbo. Kathaṃ? lobho tāva
asaṅkhārike diṭṭhivippayutte mohauddhaccaahirikaanottappehi, sasaṅkhārike
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati     2 cha.Ma. nayoti     3 cha.Ma. yaṃ panetaṃ
Mohathīnauddhaccaahirikaanottappehi, asaṅkhārikeyeva mohamānauddhaccaahirika-
anottappehi, sasaṅkhārikeyeva mohamānathīnauddhaccaahirikaanottappehi,
diṭṭhisampayutte pana asaṅkhārike mohauddhaccadiṭṭhiahirikaanottappehi, sasaṅkhārike
mohadiṭṭhithīnauddhaccaahirikaanottappehi saddhinti chadhā ekato uppajjati.
     Paṭigho pana asaṅkhārike mohauddhaccaahirikaanottappehi, sasaṅkhārike
mohathīnauddhaccaahirikaanottappehi saddhinti evaṃ dvidhā ekato uppajjati.
Moho pana vicikicchāsampayutte vicikicchāuddhaccaahirikaanottappehi,
uddhaccasampayutte uddhaccaahirikaanottappehi saddhinti evaṃ dvidhā ekato
uppajjati. Sesaṃ sabbattha uttānatthamevāti.
                     Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya
                      aṭṭhakathākaṇḍavaṇṇanā niṭṭhitā.
                         ---------------
                             Nigamanakathā
ettāvatā ca:-
           cittaṃ rūpañca nikkhepaṃ              atthuddhāraṃ manoramaṃ
           yaṃ lokanātho bhājento           desesi dhammasaṅgaṇiṃ.
           Abhidhammassa saṅgayha               dhamme anavasesato
           ṭhitāya tassā āraddhā            yā mayā atthavaṇṇanā.
           Anākulānamatthānaṃ                sambhavā aṭṭhasālinī
           iti nāmena sā esā            sanniṭṭhānamupāgatā.
           Ekūnacattāḷīsāya                pāliyā bhāṇavārato
           ciraṭṭhitatthaṃ dhammassa               niṭṭhāpentena taṃ mayā.
           Yaṃ pattaṃ kusalantassa               ānubhāvena pāṇino
           sabbepi dhammarājassa 1-           ñatvā dhammaṃ sukhāvahaṃ.
           Pāpuṇantu visuddhāya               sukhāya paṭipattiyā
           asokaṃ anupāyāsaṃ                nibbānasukhamuttamaṃ.
           Ciraṃ tiṭṭhatu saddhammo              dhamme hontu sagāravā
           sabbepi sattā kālena            sammā devo pavassatu.
           Yathā rakkhiṃsu porāṇā             surājāno tathevimaṃ
           rājā rakkhatu dhammena             attanova pajaṃ pajanti.
     Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena
sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattisamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena
@Footnote: 1 cha. sabbe saddhammarājassa
Mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena 1-
yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre 2-
chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ
theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā
"buddhaghoso"ti garūhi gahitanāmadheyyena therena katā ayaṃ aṭṭhasālinī nāma
dhammasaṅgahaṭṭhakathā:-
            tāva tiṭṭhatu lokasmiṃ          lokanittharaṇesinaṃ
            dassentī kulapattānaṃ          nayaṃ paññāvisuddhiyā.
            Yāva "buddho"ti nāmampi       suddhacittassa tādino
            lokamhi lokajeṭṭhassa         pavattati mahesinoti.
                    Aṭṭhasāliniyā nāma abhidhammaṭṭhakathāya
                       dhammasaṅgaṇīvaṇṇanā niṭṭhitā.
                         --------------


             The Pali Atthakatha in Roman Book 53 page 482-486. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11965              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11965              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=900              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=7834              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=7021              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=7021              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]