ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Dukamātikāpadavaṇṇanā
     [1-6] Dukamātikāya pana tikesu anāgatapadavaṇṇanaṃyeva karissāma. Hetugocchake
tāva hetū dhammāti mūlaṭṭhena hetusaṅkhātā dhammā, "hetudhammā"tipi pāṭho.
Na hetūti tesaṃyeva paṭikkhepavacanaṃ. Sampayogato pavattena saha hetunāti sahetukā. Tatheva
pavatto natthi etesaṃ hetūti ahetukā. Ekuppādāditāya hetunā sampayuttāti
hetusampayuttā. Hetunā vippayuttāti hetuvippayuttā. Imesaṃ dvinnampi
dukānaṃ kiñcāpi atthato nānattaṃ natthi, desanāvilāsena pana tathābujjhanakasattānaṃ 1- vā
puggalānaṃ ajjhāsayavasena vuttā. Tato paraṃ sakalekadesavasena 2- paṭhamadukaṃ dutiyatatiyehi
saddhiṃ yojetvā tesaṃ "hetū na hetū"tiādīnaṃ padānaṃ vasena yathāsambhavato aparepi
tayo dukā vuttā. Tattha yatheva "hetū ceva dhammā sahetukā cā"ti etaṃ sambhavati,
tathā "hetū ceva dhammā ahetukā cā"ti idaṃ dukampi. Yathā ca "sahetukā ceva
dhammā na ca hetū"ti etaṃ sambhavati, tathā "ahetukā ceva dhammā na ca hetū"ti
idampi. Hetusampayuttadukena saddhiṃ yojanāyapi eseva nayo.
@Footnote: 1 cha.Ma. tathā bujjhantānaṃ       2 cha.Ma. ayaṃ pāṭho na dissati
     Tatra yadetaṃ "na hetū dhammā sahetukāpi ahetukāpī"ti siddhe "na hetū
kho pana dhammā"ti atirittaṃ "kho panā"ti padaṃ vuttaṃ, tassa vasena ayaṃ atirekattho
saṅgahitoti veditabbo. Kathaṃ? na kevalaṃ na hetū dhammā, atha kho aññepi,
sahetukāpi ahetukāpi iccevaṃ atha kho aññathāpīti. Idaṃ vuttaṃ hoti "yatheva hi
na hetū dhammā sahetukāpi ahetukāpi, evaṃ hetū dhammā sahetukāpi ahetukāpi.
Yathā ca na hetū dhammā sahetukāpi ahetukāpi, evaṃ na hetū dhammā hetusampayuttāpi
hetuvippayuttāpī"ti.
     [7-13] Cūḷantaradukesu attano nipphādakena saha paccayenāti sappaccayā.
Natthi etesaṃ uppāde vā ṭhitiyaṃ vā paccayoti apaccayā. Paccayehi samāgantvā
katāti saṅkhatā. Na saṅkhatāti asaṅkhatā. Avinibbhogavasena rūpaṃ etesaṃ atthīti
rūpino. Tathāvidhaṃ natthi etesaṃ rūpanti arūpino. Ruppanalakkhaṇaṃ vā rūpaṃ, taṃetesaṃ
atthīti rūpino. Na rūpino arūpino. Lokiyā dhammāti lokoti vuccati
lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttāti lokiyā. Tato
uttiṇṇāti uttaRā. Loke apariyāpannabhāvena lokato uttarāti lokuttaRā. Kenaci
viññeyyāti cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇena
vā vijānitabbā. Kenaci na viññeyyāti eteneva cakkhuviññāṇena vā sotaviññāṇena
vā na vijānitabbā. Evaṃ sante dvinnampi padānaṃ atthanānattato duko hoti.
     [14-19] Āsavagocchake āsavantīti āsavā, cakkhutopi .pe. Manatopi
sandanti, pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhuṃ okāsato yāva bhavaggaṃ
savantīti vā āsavā, ete dhamme etañca okāsaṃ antokaritvā pavattantīti
attho. Antokaraṇattho hi ayaṃ ākāro. Cirappārivāsiyaṭṭhena madirādayo āsavā,
āsavā viyātipi āsavā. Lokasmiṃ hi cirappārivāsikā madirādayo āsavāti vuccanti.
Yadi ca cirappārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttaṃ hetaṃ "purimā
bhikkhave koṭi na paññāyati avijjāya  `ito pubbe avijjā nāhosī"tiādi. 1-
@Footnote: 1 aṅ. dasaka. 24/61/90
Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Tato aññe no āsavā
nāma. Attānaṃ ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavā. Evaṃ pavattamānā
natthi etesaṃ āsavāti anāsavā. Sesaṃ hetugocchake vuttanayeneva veditabbaṃ. Ayaṃ
pana viseso, yathā tattha "na hetū kho pana dhammā sahetukāpi ahetukāpi"ti
ayaṃ osānaduko paṭhamadukassa dutiyapadaṃ ādimhi ṭhapetvā vutto, evaṃ idha "no
āsavā kho pana dhammā sāsavāpi anāsavāpi"ti na vutto. Kiñcāpi na vutto,
atha kho ayañca añño ca bhedo tattha vuttanayeneva veditabbo.
     [20-25] Saññojanagocchake yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ
saṃyojenti bandhentīti saññojanā. Tato aññe no saññojanā nāma.
Ārammaṇabhāvaṃ upagantvā saññojanasambandhena 1- saññojanānaṃ  hitāti saññojaniyā,
saññojanassa ārammaṇapaccayabhūtānaṃ etaṃ adhivacanaṃ. Na saññojaniyā asaññojaniyā.
Sesaṃ hetugocchake vuttanayeneva yojetabbaṃ.
     [26-31] Ganthagocchake yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ
ganthenti ghaṭentīti ganthā. Tato añañe no ganthā. Ārammaṇakaraṇavasena
ganthehi ganthitabbāti ganthaniyā. Sesaṃ hetugocchake vuttanayeneva yojetabbaṃ. Yathā
ca idha, evaṃ ito paresupi vuttāvasesaṃ tattha tattha vuttanayeneva veditabbaṃ.
     [32-37] Oghagocchake yassa saṃvijjanti, taṃ vaṭṭasmiṃ oghananti 2-
osīdāpentīti oghā. Ārammaṇaṃ katvā atikkamanīyato oghehi atikkamitabbāti
oghaniyā. Oghānaṃ ārammaṇadhammāeva veditabbā.
     [38-43] Yogagocchake 3- yassa saṃvijjanti, taṃ 3- vaṭṭasmiṃ yojentīti yogā.
Yoganiyā oghaniyā viya veditabbā.
     [44-49] Nīvaraṇagocchake cittaṃ nīvaranti pariyonaddhantīti 4- nīvaraṇā.
Nīvaraṇiyā saññojaniyā viya veditabbā.
@Footnote: 1 cha.Ma. saṃyojanasambandhanena, Sī. saṃyojanasaṃvaḍḍhanena      2 cha.Ma. ohananti
@3-3 cha.Ma. ime pāṭhā na dissanti                4 cha.Ma. pariyonandhantīti
     [50-54] Parāmāsagocchake dhammānaṃ yathābhūtaṃ aniccādiākāraṃ atikkamitvā
niccanti ādivasena pavattamānā parato āmasantīti parāmāsā. Parāmāsehi
ārammaṇakaraṇavasena parāmaṭṭhattā parāmaṭṭhā.
     [55-68] Mahantaradukesu ārammaṇaṃ aggahetvā appavattito saha
ārammaṇenāti sārammaṇā. Natthi etesaṃ ārammaṇanti anārammaṇā. Cintanaṭṭhena
cittā, vicittaṭṭhena vā cittā. Avippayogavasena cetasi niyuttāti cetasikā.
Nirantarabhāvūpagamanatāya uppādato yāva bhaṅgā cittena saṃsaṭṭhāti cittasaṃsaṭṭhā.
Ekato vattamānāpi nirantarabhāvaṃ anupagamanatāya cittena visaṃsaṭṭhāti cittavisaṃsaṭṭhā.
Samuṭṭhahanti etenāti samuṭṭhānaṃ, cittaṃ samuṭṭhānaṃ etesanti cittasamuṭṭhānā. Saha
bhavantīti sahabhuno, cittena sahabhuno cittasahabhuno. Anuparivattantīti anuparivattino.
Kiṃ anuparivattanti? cittaṃ. Cittassa anuparivattino cittānuparivattino.
Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā cāti cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhā ca te
cittasamuṭṭhānā ca cittasahabhunoeva cāti cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhā
ca te cittasamuṭṭhānā ca cittānuparivattinoeva cāti cittasaṃsaṭṭhasamuṭṭhānānu-
parivattino. Sesāni sabbapadāni vuttapadānaṃ paṭikkhepavasena veditabbāni.
Ajjhattajjhattaṃ sandhāya ajjhattattike vuttavasena ajjhattāva ajjhattikā. Tato
bahibhūtāti bāhiRā. Upādiyanteva bhūtāni, na bhūtāni viya upādiyantīti upādā.
Na upādiyantevāti noupādā.
     [69-74] Upādānagocchake bhusaṃ ādiyantīti upādānā, daḷhaggāhaṃ
gaṇhantīti attho. Tato aññe no upādānā.
     [75-82] Kilesagocchake saṅkiliṭṭhattike vuttanayeneva attho veditabbo.
     [83-100] Piṭṭhidukesu kāme avacarantīti kāmāvacaRā. Rūpe avacarantīti
rūpāvacaRā. Arūpe avacarantīti arūpāvacaRā. Ayamettha saṅkhepo, vitthāro pana parato
āvībhavissati. Tebhūmikavaṭṭe pariyāpannā antogadhāti pariyāpannā. Tasmiṃ na
Pariyāpannāti apariyāpannā. Vaṭṭamūlaṃ chinditvā 1- nibbānaṃ ārammaṇaṃ katvā
vaṭṭato niyyantīti niyyānikā. Iminā lakkhaṇena na niyyantīti aniyyānikā.
Cutiyā vā attano vā pavattiyā anantaraṃ phaladānena 2- niyatattā niyatā. Tathā
aniyatattā aniyatā. Aññe dhamme uttaranti pajahantīti uttarā, attānaṃ uttarituṃ
samatthehi saha uttarehīti sauttaRā. Natthi etesaṃ uttarāti anuttaRā. Raṇanti
etehīti raṇā, yehi abhibhūtā sattā nānappakārena kandanti paridevanti, tesaṃ
rāgādīnaṃ etaṃ adhivacanaṃ. Sampayogavasena  pahānekaṭṭhatāvasena ca saha raṇehīti saraṇā.
Tenākārena natthi etesaṃ  raṇāti araṇā.
                         ---------------
                      Suttantikadukamātikāpadavaṇṇanā
     [101-108] Suttantikadukesu sampayogavasena vijjaṃ bhajantīti vijjābhāgino,
vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgino. Tattha vipassanāñāṇaṃ
manomayiddhi cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi sampayuttadhammāpi
vijjābhāgino, pacchimena atthena tāsu yā kāci ekā vijjā vijjā. 3- Sesā
vijjābhāginoti evaṃ vijjāpi vijjāya sampayuttadhammāpi vijjābhāginotveva
veditabbā. Idha pana sampayuttadhammāva adhippetā. Sampayogavasena avijjaṃ bhajantīti
avijjābhāgino, avijjābhāge avijjākoṭṭhāse vattantītipi avijjābhāgino. Tattha
dukkhapaṭicchādakaṃ tamo samudayādipaṭicchādakanti catasso avijjā. Purimanayeneva tāhi
sampayuttadhammāpi avijjābhāgino. Tāsu 4- yā kāci ekā avijjā avijjā, sesā
avijjābhāginoti evaṃ avijjāpi avijjāya sampayuttadhammāpi avijjābhāginotveva
veditabbā. Idha pana sampayuttadhammāva adhippetā.
     Puna anajjhottharaṇabhāvena kilesandhakāraṃ viddhaṃsetuṃ asamatthatāya vijju upamā
etesanti vijjūpamā. Nissesaṃ viddhaṃsanasamatthatāya vajiraṃ upamā etesanti vajirūpamā.
Bālesu ṭhitattā yattha ṭhitā tadupacārena bālā. Paṇḍitesu ṭhitattā paṇḍitā.
Bālakaraṇattā 5- vā bālā. Paṇḍitakaraṇattā paṇḍitā. Kaṇhāti kāḷakā, cittassa
@Footnote: 1 cha.Ma. chindantā           2 cha.Ma. phaladāne       3 Ma. ekā vijjā
@4 Sī. pacchimena atthena tāsu   5 cha.Ma. bālakarattā
Apabhassarabhāvakaraṇā. Sukkāti odātā. Cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto
vā kaṇhā. Sukkābhijātihetuto sukkā. Idha ceva samparāye ca tapantīti 1- tapanīyā.
Na tapanīyā atapanīyā.
     Adhivacanadukādayo tayo atthato ninnānākaraṇā, byañjanamevettha nānaṃ.
Sirivaḍḍhako dhanavaḍḍhakoti ādayo hi vacanamattameva adhikāraṃ katvā pavattā adhivacanā
nāma. Adhivacanānaṃ pathā adhivacanapathā. "abhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti
vuccatī"ti 2- evaṃ vitthāretvā 3- sahetukaṃ katvā vuccamānā abhilāpā nirutti
nāma, niruttīnaṃ pathā niruttipathā. "takko vitakko saṅkappo"ti 4- evaṃ tena tena
pakārena ñāpanato paññatti nāma, paññattīnaṃ pathā paññattipathā. Ettha ca ekaṃ dukaṃ
vatvāpi itaresaṃ vacane payojanaṃ hetugocchake vuttanayeneva veditabbaṃ.
     [109-118] Nāmarūpaduke nāmakaraṇaṭṭhena namanaṭṭhena nāmanaṭṭhena ca nāmaṃ.
Ruppanaṭṭhena rūpaṃ. Ayamettha saṅkhePo. Vitthāro pana nikkhepakaṇḍe āvībhavissati.
Avijjāti dukkhādīsu aññāṇaṃ. Bhavataṇhāti bhavapatthanā. Bhavadiṭṭhīti bhavo vuccati
sassataṃ, sassatavasena uppajjanadiṭṭhi. Vibhavadiṭṭhīti vibhavo vuccati ucchedaṃ, 5-
ucchedavasena uppajjanadiṭṭhi. "sassato attā ca loko cā"ti pavattā diṭṭhi
sassatadiṭṭhi. "ucchijjissatī"ti pavattā diṭṭhi ucchedadiṭṭhi. "antavā"ti
pavattā diṭṭhi antavādiṭṭhi. "anantavā"ti pavattā diṭṭhi anantavādiṭṭhi. Pubbantaṃ
anugatā diṭṭhi pubbantānudiṭṭhi. Aparantaṃ anugatā diṭṭhi aparantānudiṭṭhi.
Ahirikanti "yaṃ na hiriyati hiriyitabbenā"ti 6- evaṃ vitthāritā nillajjatā.
Anottappanti "yaṃ na ottappati ottappitabbenā"ti 7- evaṃ vitthārito
abhāyanakaākāro. Hiriyanā hiri. Ottappanā 8- ottappaṃ. Dovacassatādīsu dukkhaṃ vaco
etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, tassa kammaṃ
dovacassaṃ, tassa bhāvo dovacassatā. Pāpā assaddhādayo puggalā etassa mittāti
@Footnote: 1 cha.Ma. tapentīti       2 saṃ. kha. 17/79/71      3 cha.Ma. niddhāretvā
@4 abhi. 34/7/22       5 ka. ucchedo           6 abhi. 34/1328/299
@7 abhi. 34/1329/299   8 Sī. ottapanā
Pāpamitto, tassa bhāvo pāpamittatā. Sovacassatā ca kalyāṇamittatā ca
vuttapaṭipakkhanayeneva veditabbā.
     [119-123] "pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā
āpattiyo"ti 1- evaṃ vuttāsu āpattīsu kusalabhāvo āpattikusalatā. Tāhi āpattīhi
vuṭṭhāne kusalabhāvo āpattivuṭṭhānakusalatā. Samāpattīsu kusalabhāvo samāpattikusalatā,
samāpattīnaṃ appanāparicchedapaññāyetaṃ adhivacanaṃ. Samāpattīhi vuṭṭhāne kusalabhāvo
samāpattivuṭṭhānakusalatā. Aṭṭhārasasu dhātūsu kusalabhāvo dhātukusalatā. Tāsaṃyeva dhātūnaṃ
manasikāre kusalabhāvo manasikārakusalatā. Cakkhāyatanādīsu kusalabhāvo āyatanakusalatā.
Dvādasaṅge paṭiccasamuppāde kusalabhāvo paṭiccasamuppādakusalatā. Tasmiṃ tasmiṃ ṭhāne
kusalabhāvo ṭhānakusalatā, ṭhānanti kāraṇaṃ vuccati. Tasmiṃ hi tadāyattavuttitāya
phalaṃ tiṭṭhati nāma, tasmā "ṭhānan"ti vuttaṃ. Aṭṭhāne kusalabhāvo aṭṭhānakusalatā.
     [124-134] Ujuno bhāvo ājjavo. Mduno bhāvo maddavo.
Adhivāsanasaṅkhāto khamanabhāvo khanti. Suratassa bhāvo soraccaṃ. Sammodakamudubhāvasaṅkhāto
sakhilabhāvo sākhalyaṃ. Yathā parehi saddhiṃ attano chiddaṃ na hoti, evaṃ dhammāmisehi
paṭisantharaṇaṃ paṭisanthāro. 2- Indriyasaṃvarabhedasaṅkhāto manacchaṭṭhesu indriyesu
aguttadvārabhāvo indriyesu aguttadvāratā. Paṭiggahaṇaparibhogavasena bhojane mattaṃ
ajānanabhāvo bhojane amattaññutā. Anantaraduko vuttapaṭipakkhavasena 3- veditabbo.
Sativippavāsasaṅkhāto muṭṭhassatissa bhāvo muṭṭhassaccaṃ. Asampajānabhāvo asampajaññaṃ.
Saratīti sati. Sampajānātīti sampajaññaṃ. Appaṭisaṅkhāne akampanaṭṭhena paṭisaṅkhānasaṅkhātaṃ
balaṃ paṭisaṅkhānabalaṃ. Viriyasīsena sattabojjhaṅge bhāventassa uppannabalaṃ bhāvanābalaṃ.
Paccanīkadhamme sametīti samatho. Aniccādivasena vividhena ākārena passatīti vipassanā.
Samathova taṃ ākāraṃ gahetvā puna pavattetabbassa samathassa nimittavasena samathanimittaṃ.
Paggāhanimittepi eseva nayo. Sampayuttadhamme paggaṇhatīti paggāho. Na vikkhipatīti
avikkhePo.
@Footnote: 1 abhi. 34/1336/300     2 Ma. paṭisandharaṇaṃ paṭisandhāro    3 cha.Ma....nayena
     [135-142] Sīlavināsikā 1- asaṃvarasaṅkhātā sīlassa vipatti sīlavipatti.
Sammādiṭṭhivināsikā micchādiṭṭhisaṅkhātā diṭṭhiyā vipatti diṭṭhivipatti.
Soraccameva sīlassa sampādanato sīlassa paripūraṇato sīlassa sampadāti sīlasampadā.
Diṭṭhipāripūribhūtaṃ ñāṇaṃ diṭṭhiyā sampadāti diṭṭhisampadā. Visuddhibhāvappattā 2-
sīlasaṅkhātā sīlassa visuddhi sīlavisuddhi. Nibbānasaṅkhātaṃ visuddhiṃ pāpetuṃ samatthā
dassanasaṅkhātā diṭṭhiyā visuddhiti diṭṭhivisuddhi. Diṭṭhivisuddhi kho pana
yathādiṭṭhissa ca padhānanti kammassakatañāṇādisaṅkhātā diṭṭhivisuddhi ceva yathādiṭṭhissa
ca anurūpadiṭṭhissa kalyāṇadiṭṭhissa taṃsampayuttameva padhānaṃ. Saṃvegoti jātiādīni
paṭicca uppannabhayasaṅkhātaṃ saṃvejanaṃ. 3- Saṃvejaniyaṭṭhānanti saṃvegajanakaṃ
jātiādikāraṇaṃ. Saṃviggassa ca yonisopadhānanti evaṃ saṃvegajātassa upāyappadhānaṃ.
Asantuṭṭhitā ca kusalesu dhammesūti kusaladhammapūraṇe asantuṭṭhibhāvo. Appaṭivānitā
ca padhānasminti arahattaṃ apatvā padhānasmiṃ anivattanatā ca anossakkanatā.
Vijjānanato vijjā. Vimuccanato vimutti. Khaye ñāṇanti kilesakkhayakare ariyamagge
ñāṇaṃ. Anuppāde ñāṇanti paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ
anuppādapariyosāne uppanne ariyaphale ñāṇaṃ. Ayaṃ mātikāya anupubbapadavaṇṇanā.
                       Dukamātikāpadavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 53 page 94-101. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=2307              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=2307              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=104              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=31              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=31              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]