ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Kumbhakārajātakaṃ
     ambāhamaddaṃ vanamantarasminti idaṃ satthā jetavane viharanto
kilesaniggahaṃ ārabbha kathesi. Vatthuṃ paññāsajātake āvībhavissati.
     Tadā pana sāvatthiyaṃ pañcasatā sahāyakā pabbajitvā antokoṭi-
saṇṭhāre vasamānā aḍḍharattisamaye kāmavitakkaṃ vitakkayiṃsu.
Satthā attano sāvake rattiyā tayo vāre divasassa tayo vāreti
rattindivaṃ cha vāre olokento kikī aṇḍaṃ viya cāmarī bāladhiṃ
viya mātā piyaputtakaṃ viya ekacakkhuko puriso cakkhuṃ viya rakkhati
tasmā tasmiṃ khaṇe uppannakilesaṃ niggaṇhi. So taṃ divasaṃ
aḍḍharattisamaye jetavanaṃ pariggaṇhanto tesaṃ bhikkhūnaṃ vitakkasamudācāraṃ
ñatvā imesaṃ bhikkhūnaṃ abbhantare ayaṃ kileso vaḍḍhanto arahattassa
hetuṃ bhindissati idāneva tesaṃ kilesaṃ niggaṇhitvā arahattaṃ

--------------------------------------------------------------------------------------------- page197.

Dassāmīti gandhakuṭito nikkhamitvā ānandattheraṃ pakkosāpetvā ānanda antokoṭisaṇṭhāre vasanakabhikkhū sabbe sannipātehīti sannipātetvā paññattapavarabuddhāsane nisīditvā na bhikkhave antopavattakilesānaṃ vase pavattituṃ vaṭṭati kileso hi vaḍḍhamāno paccāmitto viya mahāvināsaṃ pāpeti bhikkhunā nāma appamattakaṃpi kilesaṃ niggaṇhituṃ vaṭṭati porāṇakapaṇḍitā appamattakaṃ ārammaṇaṃ disvā abbhantare pavattakilesaṃ niggaṇhitvā paccekabodhiñāṇaṃ nibbattesunti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasīnagarassa dvāragāme kumbhakārakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā ekaṃ puttañca dhītarañca labhitvā kumbhakārakammaṃ nissāya puttadāraṃ posesi. Tadā kaliṅgaraṭṭhe dantapuranagare karakaṇḍo nāma rājā mahantena parivārena uyyānaṃ gacchanto uyyānadvāre phalabhārabharitaṃ madhuraphalaṃ ambarukkhaṃ disvā hatthikkhandha- varagatoyeva hatthaṃ pasāretvā ekaṃ ambapiṇḍaṃ gahetvā uyyānaṃ pavisitvā maṅgalasilāyaṃ nisinno dātabbayuttakānaṃ datvā ambaṃ paribhuñji. Raññā gahitakālato paṭṭhāya sesehi nāma gahetabbamevāti amaccāpi brāhmaṇagahapatikādayopi ambāni pātetvā khādiṃsu. Pacchā pacchā āgatā rukkhaṃ āruyha muggarehi pothetvā obhagga- vibhaggasākhaṃ katvā āmakaphalaṃpi asesetvā khādiṃsu. Rājāpi divasaṃ uyyāne kīḷitvā sāyaṇhasamaye alaṅkatahatthikkhandhe nisīditvā gacchanto

--------------------------------------------------------------------------------------------- page198.

Taṃ rukkhaṃ disvā hatthikkhandhato otaritvā rukkhamūlaṃ gantvā rukkhaṃ olokento ayaṃ pātova passantānaṃ atittikaro phalabhārabharito sobhamāno aṭṭhāsi idāni gahitaphalo obhaggavibhaggo asobhamāno ṭhitoti cintetvā puna aññataraṃ olokento aparaṃ nipphalaṃ ambarukkhaṃ disvā esa rukkho attano nipphalabhāvena muṇḍamaṇipabbato viya sobhamāno ṭhito ayaṃ pana phalitabhāvena imaṃ byasanaṃ patto idaṃ agāramajjhaṃpi phalitarukkhasadisaṃ pabbajjā nipphalarukkhasadisā sadhanasseva bhayaṃ atthi niddhanassa bhayaṃ natthi mayāpi nipphalarukkhena viya bhavitabbanti phalarukkhaṃ ārammaṇaṃ katvā rukkhamūle ṭhitakova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhitvā paccekabodhiñāṇaṃ nibbattetvā viddhaṃsitā dāni me mātukucchikuṭikā vicchinnā tīsu bhavesu paṭisandhi sodhitā saṃsāraukkārabhūmi sosito mayā assusamuddo bhinno aṭṭhipākāro natthi me puna paṭisandhīti āvajjento sabbālaṅkārapaṭimaṇḍitova aṭṭhāsi. Atha naṃ amaccā āhaṃsu atibahu ṭhitattha mahārājāti. Na mayaṃ rājāno paccekabuddhā nāma mayanti. Paccekabuddhā nāma tumhādisā na honti devāti. Atha kīdisā hontīti. Oropitakesamassū kāsāvavatthapaṭicchannā kule vā gaṇe vā alaggā vātacchinnavalāhakā rāhumukhamutta- candamaṇḍalapaṭibhāgā himavante nandamūlakapabbhāre vasanti evarūpā paccekabuddhāti. Tasmiṃ khaṇe rājā hatthaṃ ukkhipitvā sīsaṃ parāmasi. Tāvadeva gihiliṅgaṃ antaradhāyi samaṇaliṅgaṃ pāturahosi.

--------------------------------------------------------------------------------------------- page199.

Ticīvarañca patto ca vāsī sūci ca bandhanaṃ parisāvanena aṭṭhete yuttayogassa bhikkhunoti evaṃ vuttā samaṇaparikkhārā kāyapaṭicchannāva ahesuṃ. So ākāse ṭhatvā mahājanassa ovādaṃ datvā anilapathena uttarahimavante nandamūlakapabbhārameva agamāsi. Gandhāraraṭṭhepi takkasilanagare naggaji nāma rājā uparipāsāde pallaṅkavaramajjhagato ekaṃ itthiṃ ekekahatthesu ekekaṃ maṇivalayaṃ pilandhitvā avidūre nisīditvā gandhaṃ piṃsamānaṃ disvā etāni maṇivalayāni ekekabhāvena na ghaṭṭenti na viravantīti olokento nisīdi. Atha sā dakkhiṇahatthato valayaṃ vāmahattheyeva pilandhitvā dakkhiṇahatthena gandhaṃ saṅkaḍḍhitvā piṃsituṃ ārabhi. Vāmahatthe maṇivalayaṃ dutiyavalayaṃ āgamma ghaṭṭiyamānaṃ saddamakāsi. Rājā tāni dve valayāni aññamaññaṃ saṅghaṭṭentāni viravantāni disvā cintesi idaṃ valayaṃ ekekakāle na ghaṭṭesi dutiyaṃ āgamma ghaṭṭeti saddaṃ karoti evameva ime sattāpi ekekā na ghaṭṭenti na viravanti dve tayo hutvā aññamaññaṃ saṅghaṭṭenti kalahaṃ karonti ahaṃ pana tasmiṃ gandhāre dvīsu rajjesu raṭṭhavāsino vicāremi mayā ekavalayasadisena hutvā paraṃ avicāretvā attānameva vicārentena vasituṃ vaṭṭatīti saṅghaṭṭanavalayaṃ ārammaṇaṃ katvā yathānisinnova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi. Sesaṃ purimasadisameva.

--------------------------------------------------------------------------------------------- page200.

Videharaṭṭhe mithilanagare nimirājā nāma bhuttapātarāso amacca- gaṇaparivuto vivaṭasīhapañjarena antaravīthiṃ pekkhamāno aṭṭhāsi. Atheko seno sūnāpaṇto maṃsapesiṃ gahetvā ākāsaṃ pakkhandi. Tamenaṃ itocīto ca gijjhādayo sakuṇā samparivāretvā āhārahetu tuṇḍena vijjhantā pakkhehi paharantā pādehi maddantā agamaṃsu. So attano vadhaṃ asahamāno taṃ maṃsaṃ chaḍḍesi. Añño gaṇhi. Aññe sakuṇā imaṃ muñcitvā taṃ anubandhiṃsu. Tenapi vissaṭṭhaṃ añño gaṇhi. Taṃpi tatheva viheṭhesuṃ. Rājā te sakuṇe disvā cintesi yo yo maṃsapesiṃ gaṇhi tassa tasseva dukkhaṃ yo yo taṃ chaḍḍeti vissajjesi tassa tasseva sukhaṃ ime pañca kāmaguṇepi yo yo gaṇhāti tassa tasseva dukakhaṃ itarasseva sukhaṃ ime hi bahūnaṃ sādhāraṇā mayhaṃ kho pana soḷasa itthīsahassāni mayā vissaṭṭhamaṃsapiṇḍena viya senena pañca kāmaguṇe pahāya sukhitena bhavituṃ vaṭṭatīti so yonisomanasikaronto yathāṭhitova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi. Sesaṃ purimasadisameva. Uttarapañcālaraṭṭhepi kapilanagare dummukho nāma rājā bhutta- pātarāso sabbālaṅkārapaṭimaṇḍito amaccagaṇaparivuto vivaṭasīhapañjarena rājaṅgaṇaṃ olokento aṭṭhāsi. Tasmiṃ khaṇe gopālakā vajadvāraṃ vivariṃsu. Usabhā vajato nikkhamitvā kilesavasena ekaṃ gāviṃ anubandhiṃsu. Tattheko tikhiṇasiṅgo mahāusabho aññaṃ usabhaṃ āgacchantaṃ

--------------------------------------------------------------------------------------------- page201.

Disvā kilesamaccherābhibhūto tikhiṇasiṅgena antarasaṭṭhimhi pahari. Tassa pahāramukhena antā nikkhamiṃsu. Tattheva jīvitakkhayaṃ pāpuṇi. Rājā taṃ disvā cintesi ime sattā tiracchānagate ādiṃ katvā kilesavasena dukkhaṃ pāpuṇiṃsu ayaṃ usabho kilesaṃ nissāya jīvitakkhayaṃ patto aññepi sattā kileseheva kampanti mayā imesaṃ sattānaṃ kampanakilese pahātuṃ vaṭṭatīti so ṭhitakova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi. Sesaṃ purimasadisameva. Athekadivasaṃ te cattāro paccekabuddhā bhikkhācāravelaṃ sallak- khetvā nandamūlakapabbhārā nikkhamma anotattadahe nāgalatādanta- kaṭṭhaṃ khāditvā katasarīrapaṭijagganā manosilātale ṭhatvā nivāsetvā pattacīvaramādāya iddhiyā ākāse uppatitvā pañcavaṇṇavalāhake maddamānā gantvā bārāṇasīnagaradvāragāmakassa avidūre otaritvā ekasmiṃ phāsukaṭṭhāne cīvaraṃ pārupitvā pattaṃ gahetvā dvāragāmaṃ pavisitvā piṇḍāya carantā bodhisattassa gehadvāraṃ sampāpuṇiṃsu. Bodhisatto te disvā tuṭṭhacitto hutvā gehaṃ pavesetvā paññattāsane nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena parivisitvā ekamantaṃ nisīditvā saṅghattheraṃ vanditvā bhante tumhākaṃ pabbajjā ativiya sobhati vippasannāni vo indriyāni parisuddho chavivaṇṇo kinnu kho ārammaṇaṃ disvā tumhe imaṃ

--------------------------------------------------------------------------------------------- page202.

Bhikkhācariyapabbajjaṃ upagatāti pucchi. Yathā ca saṅghattheraṃ evaṃ sesepi upasaṅkamitvā pucchi. Athassa te cattāropi janā ahaṃ asukaraṭṭhe asukanagare asukarājā nāma hutvāti ādinā nayena attano attano abhinikkhamanavatthūni kathetvā paṭipāṭiyā ekekaṃ gāthamāhaṃsu ambāhamaddaṃ vanamantarasmiṃ nīlobhāsaṃ phalitaṃ saṃvirūḷhaṃ tamaddasaṃ phalahetū vibhaggaṃ taṃ disvā bhikkhācariyaṃ carāmi. Selaṃ sumaṭṭhaṃ naravīduniṭṭhitaṃ nārī yugaṃ dhārayi appasaddaṃ dutiyañca āgamma ahosi saddo taṃ disvā bhikkhācariyaṃ carāmi. Dijā dijaṃ kuṇapamāharantaṃ ekaṃ samānaṃ bahukā samecca āhārahetu paripātayiṃsu taṃ disvā bhikkhācariyaṃ carāmi. Usabhāhamaddaṃ yūthassa majjhe valakkakuṃ vaṇṇabalūpapannaṃ tamaddasaṃ kāmahetū vitunnaṃ taṃ disvā bhikkhācariyaṃ carāmīti.

--------------------------------------------------------------------------------------------- page203.

Tattha ambāhamaddanti ambarukkhaṃ ahaṃ addasaṃ. Vanamantarasminti vanaantare ambavanamajjheti attho. Saṃvirūḷhanti saṃvaḍḍhitaṃ. Tamaddasanti taṃ uyyānato nikkhamanto phalahetu vibhaggaṃ puna addasaṃ. Taṃ disvāti taṃ phalahetu vibhaggaṃ disvā paṭiladdha- saṃvego paccekabodhiñāṇaṃ nibbattetvā imaṃ bhikkhācariyapabbajjaṃ upagatosmi tasmā bhikkhācariyaṃ carāmi. Idaṃ so phalahetu vibhaggaambarukkhadassanakālato paṭṭhāya sabbaṃ cittavāraṃ kathesi. Sesānaṃ visajjanesupi eseva nayo ayaṃ panettha anuttānapadavaṇṇanā. Selanti maṇivalayaṃ. Naravīduniṭṭhitanti vīranarehi niṭṭhitaṃ paṇḍitapurisehi katanti attho. Yuganti ekekasmiṃ ekekaṃ katvā ekaṃ valayayugalaṃ. Dijā dijanti gahitamaṃsapiṇḍaṃ dijaṃ avasesadijā. Kuṇapamāharantanti maṃsapiṇḍaṃ ādāya harantaṃ. Sameccāti samāgantvā sannipatitvā. Paripātayiṃsūti koṭetvā anubandhiṃsu. Usabhāhamaddanti usabhaṃ ahaṃ addasaṃ. Valakkakunti valakkakudhaṃ. Bodhisatto ekekaṃ gāthaṃ sutvā sādhu bhante tumhākamevetaṃ ārammaṇaṃ anurūpanti ekekassa paccekabuddhassa thutiṃ akāsi. Tañca pana catūhi janehi desitaṃ dhammakathaṃ sutvā gharāvāse anapekkho hutvā paccekabuddhesu gatesu bhuttapātarāso sukhanisinno bhariyaṃ āmantetvā bhadde ete cattāro paccekabuddhā rajjaṃ pahāya pabbajitvā akiñcanā apalibodhā pabbajjāsukhena vītināmenti ahaṃ pana bhatiyā jīvitaṃ kappemi kiṃ me gharāvāsena tvaṃ puttake

--------------------------------------------------------------------------------------------- page204.

Saṃgaṇhantī gehe vasāti vatvā gāthadvayamāha karakaṇḍaṃ kaliṅgānaṃ gandhārānañca naggaji nimirājā videhānaṃ pañcālānañca dummukho ete raṭṭhāni hitvāna pabbajiṃsu akiñcanā. Sabbepime devasamā samāgatā aggī yathā pajjalito tathevime ahaṃpi eko carissāmi bhaggavi hitvāna kāmāni yathodhikānīti. Tāsaṃ attho bhadde esa saṅghattherapaccekabuddho dantapure nāma nagare karakaṇḍaṃ nāma kaliṅgānaṃ janapadassa rājā dutiyo takkasilanagare naggaji nāma gandhārānaṃ janapadassa rājā tatiyo mithilanagare nimirājā nāma videhānaṃ janapadassa rājā catuttho kapilanagare dummukho nāma uttarapañcālānaṃ janapadassa rājā ete evarūpāni raṭṭhāni hitvā akiñcanā hutvā pabbajiṃsu. Sabbepimeti ime pana sabbepi visuddhidevehi purimapaccekabuddhehi samānā ekato samāgatā. Aggī yathāti yathā aggi pajjalito obhāsati. Tathevimeti imepi tatheva sīlādīhi pañcahi guṇehi obhāsanti yathā ete tathā ahaṃpi pabbajitvā eko carissāmīti attho. Bhaggavīti bhariyaṃ ālapati. Hitvāna kāmānīti rūpādayo vatthukāme hitvā. Yathodhikānīti attano attano odhivasena ṭhitāni. Idaṃ vuttaṃ hoti rūpādiodhivasena yathāṭhiteva vatthukāme pahāya ahaṃpi

--------------------------------------------------------------------------------------------- page205.

Pabbajitvā eko carissāmīti. Yatodhikānītipi pāṭho. Tassattho yato uparato odhi etesanti yatodhikāni uparatakoṭṭhāsāni. Pabbajissāmīti cintitakālato paṭṭhāya hi kilesakāmānaṃ eko koṭṭhāso uparato nāma hoti. Niruddho tassa vatthubhūto kāma- koṭṭhāsopi uparatova hotīti. Sā tassa kathaṃ sutvā mayhaṃpi kho sāmi paccekabuddhānaṃ dhammakathaṃ sutakālato paṭṭhāya agāre cittaṃ na saṇṭhātīti vatvā imaṃ gāthamāha ayameva kālo na hi añño atthi anusāsito me na bhaveyya pacchā ahaṃpi ekā carissāmi bhaggava sakuṇīva muttā purisassa hatthāti. Tattha anusāsito me na bhaveyya pacchāti anusāsako ovādako na bhaveyya dullabhattā ovādakānaṃ tasmā ayameva pabbajitakālo na hi añño atthīti dasseti. Sakuṇīva muttāti yathā sākuṇikena gahetvā sakuṇapacchiyaṃ khittāsu sakuṇīsu tassa hatthato muttā ekā sakuṇī anilapathaṃ laṅghitvā yathārucitaṃ ṭhānaṃ gantvā ekikāva careyya tathā ahaṃpi tava hatthato muttā ekikā carissāmīti sayaṃpi pabbajitukāmā hutvā evamāha. Bodhisatto tassā kathaṃ sutvā tuṇhī ahosi. Sā pana bodhisattaṃ vañcetvā puretaraṃ pabbajitukāmā sāmi pānīyatitthaṃ

--------------------------------------------------------------------------------------------- page206.

Gamissāmi dārake olokehīti ghaṭaṃ ādāya titthaṃ gacchantī viya palāyitvā nagarasāmante tāpasānaṃ santikaṃ gantvā pabbaji. Bodhisatto tassā anāgamanaṃ ñatvā sayaṃ dārake posesi. Aparabhāge tesu thokaṃ vaḍḍhitvā attano ayānassa jānanasamatthataṃ sampattesu tesaṃ vīmaṃsanatthaṃ ekadivasaṃ bhattaṃ pacanto thokaṃ uttaṇḍulaṃ paci ekadivasaṃ thokaṃ kilinnaṃ ekadivasaṃ supakkaṃ ekadivasaṃ aloṇakaṃ ekadivasaṃ atiloṇakaṃ. Dārakā tāta ajja bhattaṃ uttaṇḍulaṃ ajja kilinnaṃ ajja supakkaṃ ajja aloṇakaṃ ajja atiloṇakanti kathesuṃ. Bodhisatto ajja āmaṃ tātāti vatvā cintesi ime dārakā idāni āmapakkaloṇaatiloṇakāni jānanti attano dhammatāya jīvituṃ sakkhissanti mayā pabbajituṃ vaṭṭatīti. Atha te dārake ñātakānaṃ datvā paṭicchāpetvā ammatāta ime dārake sādhukaṃ posethāti vatvā so ñātakānaṃ paridevantānaṃyeva nagarā nikkhamitvā isipabbajjaṃ pabbajitvā nagarasāmanteyeva vasi. Atha naṃ ekadivasaṃ bārāṇasiyaṃ bhikkhāya carantaṃ paribbājikā disvā taṃ vanditvā ayya dārakā te nāsitā maññeti āha. Mahāsatto nāhaṃ dārake nāsemi tesaṃ attano ayānassa jānanakāle pabbajitomhi tvaṃ tesaṃ acintetvā pabbajjāya abhiramāti vatvā osānagāthamāha āmaṃ pakkañca jānanti atho loṇaṃ aloṇakaṃ tamahaṃ disvāna pabbajiṃ careva tvaṃ carāmihanti. Tattha tamahanti taṃ ahaṃ dārakānaṃ kiriyaṃ disvā pabbajito.

--------------------------------------------------------------------------------------------- page207.

Careva tvaṃ carāmihanti tvaṃpi bhikkhācariyameva cara ahaṃpi bhikkhācariyameva carissāmīti. Iti so paribbājikaṃ ovaditvā uyyojesi. Sāpi ovādaṃ gahetvā mahāsattaṃ vanditvā yathārucitaṭṭhānaṃ gatā. Ṭhapetvā kira taṃ divasaṃ na te puna aññamaññaṃ addasaṃsu. Bodhisatto ca jhānābhiññā nibbattetvā brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Tadā dhītā uppalavaṇṇā ahosi putto rāhulakumāro paribbājikā rāhulamātā paribbājako pana ahamevāti. Kumbhakārajātakaṃ tatiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 196-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3926&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3926&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1057              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4567              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4595              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4595              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]