ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Daḷhadhammajātakaṃ
     ahañca daḷhadhammassāti idaṃ satthā kosambiyaṃ upanissāya
ghositārāme viharanto udenassa rañño bhaddavatiṃ hatthiniṃ ārabbha
kathesi. Tassā pana hatthiniyā laddhavidhānaṃ udenassa rājavaṃso ca
mātaṅgajātake āvībhavissati.
     Ekadivasaṃ pana hatthinī nagarā nikkhamantī bhagavantaṃ pātova
ariyagaṇaparivutaṃ anopamāya buddhasiriyā nagaraṃ piṇḍāya pavisantaṃ
disvā tathāgatassa pādamūle nipajjitvā bhagavā sabbaññū sabbaloka-
nittharaṇo udeno rājā maṃ taruṇakāle kammaṃ nittharituṃ samatthakāle

--------------------------------------------------------------------------------------------- page208.

Maṃ nissāya mayā jīvitañca rajjañca devī ca laddhāti piyāyitvā mahantaṃ parihāraṃ adāsi sabbālaṅkārehi alaṅkaritvā ṭhitaṭṭhānaṃ alaṅkaritvā gandhaparibhaṇḍaṃ kāretvā matthake suvaṇṇatārakakhacitavitānaṃ bandhāpetvā samantā citrasāṇiṃ parikkhipāpetvā gandhatelena dīpaṃ jālāpetvā dhumakaṭāhakaṃ ṭhapāpetvā karīsachaḍḍitaṭṭhāne suvaṇṇakaṭāhaṃ patiṭṭhāpetvā maṃ cittattharaṇake pīṭhe ṭhapesi rājārahañca me nānaggarasabhojanaṃ dāpesi idāni pana me mahallakakāle kammaṃ nittharituṃ asamatthakāle sabbantaṃ parihāraṃ acchindi anāthā nippaccayā hutvā araññe ketakāni khādantī jīvāmi aññaṃ mayhaṃ paṭisaraṇaṃ natthi udenaṃ mama guṇaṃ sallakkhāpetvā porāṇakaparihāraṃ me paṭipākatikaṃ karotha bhagavāti paridevamānā tathāgataṃ yāci. Satthā gaccha tvaṃ ahaṃ rañño kathetvā yasaṃ paṭipākatikaṃ karissāmīti vatvā rañño nivesanadvāraṃ agamāsi. Rājā tathāgataṃ attano nivesane pavesetvā buddhappamukhassa saṅghassa mahādānaṃ pavattesi. Satthā bhattakiccapariyosāne anumodanaṃ karonto mahārāja bhaddavatikā kuhinti pucchi. Na jānāmi bhanteti. Mahārāja upakārakānaṃ yasaṃ datvā mahallakakāle gahetuṃ nāma na vaṭṭati katññunā katavedinā bhavituṃ vaṭṭati bhaddavatikā idāni mahallikā jarājiṇṇā anāthā hutvā araññe ketakāni khādantī jīvati taṃ jiṇṇakāle anāthaṃ kātuṃ tumhākaṃ ayuttanti bhaddavatikāya guṇaṃ kathetvā sabbaṃ porāṇaka- parihāraṃ pākatikaṃ karohīti vatvā pakkāmi. Rājā tathā akāsi.

--------------------------------------------------------------------------------------------- page209.

Tathāgatena kira bhaddavatikāya guṇaṃ kathetvā porāṇakayaso paṭipākatiko kāritoti sakalanagaraṃ patthari. Bhikkhusaṅghepi sā pavatti pākaṭā jātā. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso satthārā kira bhaddavatikāya guṇaṃ kathetvā porāṇakayaso paṭipākatiko kāritoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi tathāgato etissā guṇaṃ kathetvā naṭṭhaṃ yasaṃ paṭipākatikaṃ kāresiyevāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ daḷhadhammo nāma rājā rajjaṃ kāresi. Tadā bodhisatto amaccakule nibbattitvā vayappatto taṃ rājānaṃ upaṭṭhahi. So tassa santikā mahantaṃ yasaṃ labhitvā amaccaratanaṭṭhāne aṭṭhāsi. Tadā tassa rañño ekā oṭṭhibyādhi hatthinī thāmabala- sampannā mahābalā ahosi. Sā ekadivasaṃ yojanasataṃ gacchati. Rañño dūteyyaharaṇakiccaṃ karoti. Saṅgāme yuddhaṃ katvā suttumaddanaṃ karoti. Rājā ayaṃ me bahūpakārāti tassā sabbālaṅkāraṃ datvā udenena bhaddavatikāya dinnasadisaṃ sabbaṃ parihāraṃ dāpesi. Athassā jiṇṇadubbalakāle rājā sabbaṃ yasaṃ gaṇhi. Sā tato paṭṭhāya anāthā hutvā araññe tiṇapaṇṇāni khādantī jīvati. Athekadivasaṃ rājakule bhājanesu appahontesu rājā kumbhakāraṃ pakkosā- petvā bhājanāni kira nappahontīti āha. Gomayāharaṇayānake

--------------------------------------------------------------------------------------------- page210.

Yojetuṃ goṇe na labhāmi devāti. Rājā tassa kathaṃ sutvā amhākaṃ oṭṭhibyādhi hatthinī kahanti pucchi. Attano dhammatāya carati devāti. Rājā ito paṭṭhāya taṃ yojetvā gomayaṃ āharāti taṃ kumbhakārassa adāsi. Kumbhakāro sādhu devāti tathā akāsi. Athekadivasaṃ sā nagarā nikkhamamānā nagaraṃ pavisantaṃ bodhisattaṃ disvā vanditvā tassa pādamūle nipajjitvā paridevamānā sāmi rājā maṃ taruṇakāle bahūpakārāti sallakkhetvā mahantaṃ yasaṃ datvā idāni mahallakakāle sabbaṃ acchinditvā mayi cittaṃpi na karoti ahaṃ anāthā araññe tiṇapaṇṇāni khādantī jīvāmi evaṃ dukkhappattaṃ maṃ idāni yānake yojetuṃ kumbhakārassa adāsi ṭhapetvā tumhe añño mayhaṃ paṭisaraṇaṃ natthi mayā rañño katūpakāraṃ tumhe jānatha sādhu idāni me naṭṭhaṃ yasaṃ paṭipākatikaṃ karothāti vatvā tisso gāthā abhāsi ahañca daḷhadhammassa vahantī nābhirādhayiṃ nudantī urasi sallaṃ yuddhe vikkantacārinī. Na nūna rājā jānāti mama vikkamaporisaṃ saṅgāme sukatantāni dūtavippahitāni ca. Sā nūnāhaṃ marissāmi abandhu aparāyinī tadā hi kumbhakārassa dinnā chakaṇahārikāti. Tattha vahantīti dūteyyaharaṇaṃ saṅgāme balakoṭṭhaṃ bhindantī taṃtaṃ kiccaṃ vahantī nittharantī. Nudantī urasi sallanti urasmiṃ

--------------------------------------------------------------------------------------------- page211.

Bandhaṃ asiṃ vā sattiṃ vā yuddhakāle sattūnaṃ upari abhiharantī. Vikkantacārinīti vikkamaṃ katvā parabalavijayena yuddhavikkantagāminī. Idaṃ vuttaṃ hoti sace sāmi ahaṃ imāni kiccāni karontī rañño daḷhadhammassa cittaṃ nārādhayiṃ na paritosesiṃ ko dāni añño tassa cittaṃ ārādhessatīti. Mama vikkamaporisanti mayā kataṃ purisaparakkamaṃ. Sukatantānīti sukatāni. Yathā hi kammāneva kammantāni vanāneva vanantāni evamidha sukatāneva sukatantāni vuttāni kiccāni. Dūtavippahitāni cāti gale paṇṇaṃ bandhitvā asukarañño nāma dehīti pahitāya mayā ekadivaseneva yojanasataṃ gantvā katāni dūtapesanāni. Na nūna rājā jānātīti nūna tumhākaṃ esa rājā etāni mayā katāni kiccāni na jānāti. Aparāyinīti appaṭisaraṇā. Tadā hīti tathā hi. Ayameva vā pāṭho. Dinnāti ahaṃ hi raññā chakaṇahārikā katvā kumbhakārassa dinnāti. Bodhisatto tassā kathaṃ sutvā tvaṃ mā soci ahaṃ rañño kathetvā tava yasaṃ pākatikaṃ karissāmīti taṃ samassāsetvā nagaraṃ pavisitvā bhuttapātarāso rañño santikaṃ gantvā kathaṃ samuṭṭhāpetvā mahārāja nanu tumhākaṃ asukā nāma oṭṭhibyādhi asukaṭṭhāne ca asukaṭṭhāne ca ure sallaṃ bandhitvā saṅgāmaṃ nittharati asukadivasaṃ nāma gīvāya paṇṇaṃ bandhitvā pesitā yojanasataṃ agamāsi tumhepissā mahantaṃ yasaṃ adattha sā

--------------------------------------------------------------------------------------------- page212.

Idāni kahanti. Tamahaṃ kumbhakārassa gomayāharaṇatthāya adāsinti. Atha naṃ bodhisatto ayuttaṃ kho mahārāja tumhākaṃ kataṃ kumbhakārassa yānake yojanatthāya dātunti vatvā rañño ovādavasena catasso gāthā abhāsi yāvatāsiṃsatī poso tāvadeva pavīṇati atthāpāye jahantī naṃ oṭṭhibyādhiṃva khattiyo. Yo pubbe katakalyāṇo katattho nāvabujjhati atthā tassa palujjanti ye honti abhipatthitā. Yo pubbe katakalyāṇo katattho manubujjhati atthā tassa pavaḍḍhanti ye honti abhipatthitā. Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā sabbe kataññuno hotha ciraṃ saggamhi ṭhassathāti. Tattha paṭhamagāthāya tāya attho idhekacco añāṇajātiko poso yāvatāsiṃsatīti yāva idaṃ nāma me ayaṃ kātuṃ sakkhissatīti paccāsiṃsati tāvadeva taṃ purisaṃ pavīṇati bhajati sevati tassa pana atthāpāye vuḍḍhiyā agamane parihīnakāle taṃ nānākiccesu patiṭṭhitaṃ posaṃ ekacce bālā imaṃ oṭṭhibyādhiṃ ayaṃ khattiyo viya jahanti. Katakalyāṇoti parena attano katakalyāṇadhammo. Katatthoti nipphāditakicco. Nāvabujjhatīti pacchā taṃ parena kataṃ upakāraṃ tassa jarājiṇṇakāle asamatthakāle na sarati attanā dinnaṃpi yasaṃ puna gaṇhati. Palujjantīti bhañjanti nassanti. Ye

--------------------------------------------------------------------------------------------- page213.

Honti abhipatthitāti yekeci icchitā nāma honti sabbe nassantīti dīpeti. Mittadubbipuggalassa hi taṃ patthitaṃ aggimhi patiṭṭhitaṃ vījaṃ viya nassati. Katattho manubujjhatīti makāro byañjanasandhivasena gahito. Taṃ vo vadāmīti tena kāraṇena tumhe vadāmi. Ṭhassathāti kataññuno hutvā ciraṃ kālaṃ saggamhi dibbasampattiṃ anubhavantā patiṭṭhahissathāti. Evaṃ mahāsatto rājānaṃ ādiṃ katvā sannipatitānaṃ sabbesaṃ ovādaṃ adāsi. Taṃ sutvā rājā oṭṭhibyādhiyā yasaṃ pākatikaṃ akāsi. Bodhisattassa ovāde ṭhatvā ciraṃ dānādīni puññāni katvā saggaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā oṭṭhibyādhi bhaddavatikā ahosi rājā ānando ahosi amacco pana ahamevāti. Daḷhadhammajātakaṃ catutthaṃ.


             The Pali Atthakatha in Roman Book 39 page 207-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4158&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4158&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1065              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4628              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4628              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]