ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page189.

Mahākapijātakaṃ attānaṃ saṅkamaṃ katvāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Vatthu bhaddasālajātake āvībhavissati. Tadā ca pana dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso sammāsambuddho ñātakānaṃ atthaṃ caratīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi tathāgato ñātīnaṃ atthaṃ caratevāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kapiyoniyaṃ nibbattitvā vayappatto ārohapariṇāhasampanno thāmabalūpeto pañcahatthibalaparimāṇo asītisahassakapigaṇaparivāro himavantap- padese vasi. Tattha gaṅgātīraṃ nissāya sākhāviṭapasampanno saṇḍac- chāyo bahalapatto pabbatakūṭaṃ viya samuggato ambarukkho ahosi nigrodharukkhoti vadanti. Tassa madhurāni phalāni dibbagandharasasadisāni mahantaphalāni mahantakumbhappamāṇāni. Tassa ekissā sākhāya phalāni thale patanti ekissā sākhāya gaṅgāya udake patanti. Dvinnaṃ sākhānaṃ phalāni majjhe rukkhamūle patanti. Bodhisatto kapigaṇaṃ ādāya tattha phalāni khādanto ekasmiṃ kāle imassa rukkhassa udake patitaphalaṃ nissāya amhākaṃ bhayaṃ uppajjissatīti

--------------------------------------------------------------------------------------------- page190.

Udakamatthake sākhāya ekaphalaṃpi anavasesetvā pupphakāle kāḷāya- pattakālato paṭṭhāya khādāpeti ceva pātāpeti ca. Evaṃ santepi asītiyā vānarasahassehi adiṭṭhaṃ kipillikapuṭapaṭicchannaṃ ekaṃ pakkaphalaṃ nadiyaṃ patitvā uddhañca adho ca jālaṃ bandhāpentassa udakakīḷaṃ kīḷantassa bārāṇasīrañño uddhaṃjāle laggi. Rañño divasaṃ kīḷitvā sāyaṃ gamanasamaye kevaṭṭā jālaṃ ukkhipantā taṃ disvā asukaphalannāmāti ajānantā rañño dassesuṃ. Rājā kiṃ phalannāmetanti pucchi. Na jānāma devāti. Ke jānissantīti. Vanacarakā devāti āhaṃsu. So vanacarake pakkosāpetvā tesaṃ santikā ambapakkanti sutvā churikāya chinditvā paṭhamaṃ vanacarake khādāpetvā pacchā attanāpi khādi. Itthāgārassāpi amaccānaṃpi khādāpesi. Rañño ambapakkaraso sakalasarīraṃ pharitvā aṭṭhāsi. So rasataṇhāya bajjhitvā tassa rukkhassa ṭhitaṭṭhānaṃ vanacarake pucchitvā tehi himavantappadese nadītīreti vutte bahū nāvāsaṅghāṭe bandhāpetvā vanacarakehi desitamaggena uddhaṃsotaṃ agamāsi. Ettakāni divasānīti paricchedo na kathitoti. Anupubbena taṃ ṭhānaṃ patvā eso devarukkhoti vanacarakā rañño ācikkhiṃsu. Rājā nāvaṃ nadiyaṃ ṭhapetvā mahājanaparivuto padasā tattha gantvā rukkhamūle sayanaṃ paññāpetvā ambapakkāni khāditvā nānaggarasabhojanaṃ bhuñjitvā nipajji. Sabbadisāsu ārakkhaṃ ṭhapetvā aggiṃ kariṃsu. Mahāsatto manussesu niddaṃ okkamantesu aḍḍharattisamaye parisāya saddhiṃ agamāsi.

--------------------------------------------------------------------------------------------- page191.

Asītisahassavānarā sākhāya sākhaṃ carantā ambāni khādanti. Rājā pabujjhitvā kapigaṇaṃ disvā manusse uṭṭhāpetvā dhanuggahe pakkosā- petvā yathā ete phalakhādakā vānarā na palāyanti tathā ne parikkhipitvā vijjhatha sve ambāni ceva vānaramaṃsañca khādissāmāti āha. Dhanuggahā sādhūti sampaṭicchitvā rukkhaṃ parivāretvā sarena sannahitvā aṭṭhaṃsu. Te disvā vānarā maraṇabhayabhītā palāyituṃ asakkontā mahāsattaṃ upasaṅkamitvā deva palāyanamakkaṭe vijjhissāmāti rukkhaṃ parikkhipitvā dhanuggahā ṭhitā kiṃ karomāti pucchitvā kampamānā aṭṭhaṃsu. Bodhisatto mā bhāyittha ahaṃ vo jīvitaṃ dassāmīti vānaragaṇaṃ samassāsetvā ujukaṃ uggatasākhaṃ āruyha gaṅgābhimukhiṃ gatasākhaṃ gantvā tassā pariyantato pakkhanditvā dhanusatamattaṭṭhānaṃ atikkamma gaṅgātīre ekasmiṃ gumbamatthake patitvā tato oruyha mamāgataṭṭhānaṃ ettakaṃ bhavissatīti ākāsaṃ paricchinditvā ekaṃ vettalataṃ mūle chinditvā sodhetvā ettakaṃ ṭhānaṃ rukkhe bandhissati ettakaṃ ākāsaṭṭhaṃ bhavissatīti imāni dve ṭhānāni vavaṭṭhapetvā attano kaṭiyaṃ bandhanaṭṭhānaṃ na sallakkhesi. So taṃ vettalataṃ ādāya ekaṃ koṭiṃ gaṅgātīre patiṭṭhitarukkhe bandhitvā ekaṃ attano kaṭiyaṃ bandhitvā vātacchinnavalāhakā viya vegena dhanusatamattaṃ ṭhānaṃ laṅghitvā kaṭiyaṃ bandhanaṭṭhānassa asallakkhitattā rukkhaṃ pāpuṇituṃ asakkonto ubhohi hatthehi ambasākhaṃ daḷhaṃ gaṇhitvā vānaragaṇassa saññaṃ adāsi sīghaṃ me piṭṭhiyaṃ maddamānā vettalatāya

--------------------------------------------------------------------------------------------- page192.

Sotthigamanaṃ gacchathāti. Asītisahassavānarā mahāsattaṃ vanditvā khamāpetvā tathā agamaṃsu. Tadā devadattopi makkaṭo hutvā tesaṃ abbhantare hoti. So ayaṃ me paccāmittassa piṭṭhiṃ passituṃ kāloti uccasākhaṃ āruyha vegaṃ janetvā tassa piṭṭhiyaṃ pati. Mahāsattassa hadayaṃ bhijji balavavedanā uppajji. Sopi taṃ vedanāpattaṃ katvā pakkāmi. Mahāsatto ekakova ahosi. Rājā aniddāyanto vānarehi ca mahāsattena ca katakiriyaṃ sabbaṃ disvā ayaṃ tiracchāno hutvā attano jīvitaṃ agaṇetvā parisāya sotthibhāvameva akāsīti cintento nipajji. So pabhātāya rattiyā mahāsattassa tussitvā na yuttaṃ imaṃ kapirājānaṃ nāsetuṃ upāyena naṃ otāretvā paṭijaggissāmīti antogaṅgāya nāvāsaṅghāṭaṃ ṭhapetvā tattha aṭṭakaṃ bandhāpetvā saṇikaṃ mahāsattaṃ otārāpetvā piṭṭhiyaṃ kāsāvavatthaṃ pattharāpetvā gaṅgodakena nahāpetvā phāṇitodakaṃ pāyetvā parisukkhasarīraṃ sahassa- pākatelena abbhañjāpetvā sayanapiṭṭhe eḷakacammaṃ santharāpetvā tattha naṃ nipajjāpetvā attanā nīce āsane nisīditvā paṭhamaṃ gāthamāha attānaṃ saṅkamaṃ katvā yo sotthiṃ samatārayi kiṃ tvaṃ tesaṃ kiṃme tuyhaṃ honti hete mahākapīti. Tassattho bho mahākapi yo tvaṃ attānaṃ saṅkamaṃ katvā tulaṃ āropetvā jīvitaṃ pariccajitvā ime vānare sotthiṃ samatārayi khemena santāresi kiṃ tvaṃ tesaṃ ahosi kiṃme tuyhaṃ vā kiṃ

--------------------------------------------------------------------------------------------- page193.

Me ete hontīti. Taṃ sutvā bodhisatto rājānaṃ ovadanto sesagāthā abhāsi rājāhaṃ issaro tesaṃ yūthassa parihārako tesaṃ sokaparetānaṃ bhītānante arindama. Ullaṅghayitvā attānaṃ vissaṭṭhadhanuno sataṃ tato aparapādesu daḷhaṃ bandhaṃ latāgulaṃ. Chinnabbhamiva vātena nuṇṇo rukkhamupāgamiṃ sohaṃ appabhavaṃ tattha sākhaṃ hatthehi aggahiṃ. Taṃ maṃ vīṇāyataṃ santaṃ sākhāya ca latāya ca samanukkamantā pādehi sotthiṃ sākhamigā gatā. Taṃ maṃ na tappatī bandho vadho me na tapessati sukhamāharitaṃ tesaṃ yesaṃ rajjamakārayiṃ. Esā te upamā rāja taṃ suṇāhi arindama raññā raṭṭhassa yoggassa balassa nigamassa ca sabbesaṃ sukhametabbaṃ khattiyena pajānatāti. Tattha tesanti tesaṃ asītisahassānaṃ vānarānaṃ. Bhītānanteti tava vijjhanatthāya āṇāpetvā ṭhitassa bhītānaṃ. Arindamāti rājānaṃ ālapati. Rājā hi corādīnaṃ arīnaṃ damanato arindamoti vuccati. Vissaṭṭhadhanuno satanti āropitadhanusatappamāṇaṃ ṭhānaṃ attānaṃ ākāse ullaṅghayitvā vissajjetvā. Tatoti imamhā rukkhā

--------------------------------------------------------------------------------------------- page194.

Laṅghayitvā gataṭṭhānato. Aparapādesūti pacchāpādesu. Idaṃ kaṭibhāgaṃ sandhāya vuttaṃ. Bodhisatto hi kaṭibhāgena taṃ latāgulaṃ daḷhaṃ bandhitvā pacchimapādehi bhūmiṃ akkamitvā vātavegena ākāsaṃ pakkhandi. Nuṇṇo rukkhamupāgaminti vātacchinnaṃ abbhamiva attano vegajanitena vātena nuṇṇo. Yathā vātacchinnabbhavātena evaṃ attano vegena nuṇṇo hutvā imaṃ ambarukkhaṃ upāgamiṃ. Appabhavanti so ahaṃ tattha ākāsappadese rukkhaṃ pāpuṇituṃ appahonto tassa sākhaṃ hatthehi aggahesinti attho. Vīṇāyatanti rukkhasākhāya ca vettalatāya ca vīṇāya bhamaratanti viya vigataṃ ākaḍḍhitasarīraṃ. Samanukkamantāti mayā anuññātā maṃ vanditvā khamāpetvā pādehi samanukkamantā nirantarameva akkamantā sotthiṃ gatā. Taṃ maṃ na tappatī bandhoti taṃ maṃ nāpi so valliyā bandho tappati nāpi idāni maraṇaṃ tappessati. Kiṃkāraṇā sukhamāharitaṃ tesanti yasmā yesaṃ ahaṃ rajjamakārayiṃ tesaṃ mayā sukhamāharitaṃ ete hi mahārāja ayaṃ no uppannaṃpi dukkhaṃ haritvā sukhaṃ āharissatīti maṃ rājānaṃ akaṃsu ahaṃpi tumhākaṃ uppannaṃ dukkhaṃ harissāmicceva etesaṃ rājā jāto taṃ ajja mayā etesaṃ maraṇadukkhaṃ haritvā jīvitasukhaṃ āhaṭaṃ tena maṃ nāpi bandho tappati na maraṇavadho tappessati. Esava te upamāti esā te mahārāja mayā katakiriyāya upamā. Taṃ suṇāhīti tasmā imāya upamāya saṃsandetvā attano diyyamānaṃ ovādaṃ suṇāhi. Raññā raṭṭhassāti mahārāja raññā nāma

--------------------------------------------------------------------------------------------- page195.

Ucchuyante ucchuṃ viya raṭṭhaṃ apīḷetvāva catubbidhaṃ agatigamanaṃ pahāya catūhi saṅgahavatthūhi saṅgaṇhantena dasasu rājadhammesu patiṭṭhāya mayā viya attano jīvitaṃ pariccajitvā kinte me raṭṭhavāsino vigatabhayā gimhakāle vivaṭadvārā ñātīhi ca paricārikehi ca parivāritā ure putte naccentā sītena vātena vijīyamānā yathāruciṃ attano santakaṃ paribhuñjantā kāyikacetasikasukhasamaṅgino bhaveyyunti sakalaraṭṭhassa ca rathasakaṭādiyuttavāhanassa yoggassa ca pattikasaṅkhātassa balassa ca nigamajānapadasaṅkhātassa nigamassa ca sabbesaṃ sukhameva esitabbaṃ gavesitabbanti attho. Khattiyena pajānatāti khettānaṃ adhipatibhāvena khattiyoti laddhanāmena pana etena avasesasatte atikkamma pajānatā ñāṇasampannena bhavitabbanti. Evaṃ mahāsatto rājānaṃ ovadanto ca anusāsanto ca kālamakāsi. Rājā amacce pakkosāpetvā imassa kapirājassa rājūnaṃ viya sarīrakiccaṃ karothāti vatvā itthāgāraṃpi āṇāpesi tumhe rattavatthanivatthā parikiṇṇakesā daṇḍadīpikahatthā kapirājānaṃ parivāretvā āhaḷanaṃ gacchathāti. Amaccā dārūnaṃ sakaṭamattena cittakaṃ karitvā rājūnaṃ karaṇaniyāmeneva mahāsattassa sarīrakiccaṃ katvā sīsakapālaṃ gahetvā rañño santikaṃ agamaṃsu. Rājā mahāsattassa āhaḷane cetiyaṃ kāretvā dīpe jālāpetvā gandhamālādīhi pūjetvā sīsakapālaṃ suvaṇṇakhacitaṃ kāretvā kuntagge ṭhapetvā purato kāretvā gandhamālādīhi pūjento bārāṇasiṃ gantvā kuntaṃ

--------------------------------------------------------------------------------------------- page196.

Rājadvāre ṭhapetvā sakalanagaraṃ sajjāpetvā sattāhaṃ dhātupūjaṃ kāresi. Atha naṃ dhātuṃ gahetvā cetiyaṃ kāretvā yāvajīvaṃ gandhamālādīhi pūjento bodhisattassa ovāde patiṭṭhāya dānādīni puññāni karonto dhammena rajjaṃ kāretvā saggaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā rājā ānando ahosi duṭṭhakapi devadatto parisā buddhaparisā kapirājā pana ahamevāti. Mahākapijātakaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 189-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3774&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3774&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1050              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4546              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4575              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]