ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      8 Ekapadajātakaṃ
     iṅgha ekapadaṃ tātāti idaṃ satthā jetavane viharanto ekaṃ
kuṭumbikaṃ ārabbha kathesi.
     Sāvatthivāsiko kireko kuṭumbiko ahosi. Athassa ekadivasaṃ
aṅke nisinno putto atthassa dvāraṃ nāma pañhaṃ pucchi. So
ca buddhavisayo esa pañho, na taṃ añño kathetuṃ sakkhissatīti
Puttaṃ gahetvā jetavanaṃ gantvā satthāraṃ vanditvā bhante ayaṃ me
dārako ūrumhi nisinno atthassa dvāraṃ nāma pañhaṃ pucchi, ahaṃ
taṃ ajānanto idhāgato, kathetha bhante imaṃ pañhanti. Satthā na
kho upāsaka ayaṃ dārako idāneva atthagavesako, pubbepi
atthagavesako hutvā imaṃ pañhaṃ paṇḍite pucchi, porāṇakapaṇḍitāpissa
kathesuṃ, bhavasaṅkhepagatattā pana na sallakkhesīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ
labhi. Athassa putto daharakumāro ūrumhi nisīditvāva tāta
mayhaṃ ekaṃ padaṃ anekatthapadanissitaṃ 1- ekaṃ kāraṇaṃ kathethāti pucchanto
paṭhamaṃ gāthamāha
           iṅgha ekaṃ padaṃ tāta   anekatthapadanissitaṃ
           kiñci saṅgahitaṃ brūhi,   yenatthe sādhayemaseti.
     Tattha iṅghāti yācanatthe codanatthe vā nipāto. Ekaṃ
padanti ekaṃ kāraṇapadaṃ, ekaṃ kāraṇasaṅgahitaṃ vā byañjanapadaṃ.
Anekatthapadanissitanti anekāni atthapadāni kāraṇapadāni nissitaṃ.
Kiñci saṅgahitaṃ brūhīti kiñci ekaṃ bahunnaṃ padānaṃ saṅgāhikaṃ
brūhi. Ayameva vā pāṭho. Yenatthe sādhayemaseti yena kena
padena anekatthanissitena mayaṃ attano vuḍḍhiṃ sādheyyāma, taṃ me
kathehīti pucchati.
@Footnote: 1 ekapadaṃ anekatthanissitantipi.
     Athassa pitā kathento dutiyaṃ gāthamāha
          dakkheyyekapadaṃ tāta     anekatthapadanissitaṃ
          tañca sīlena saṃyuttaṃ      khantiyā upapāditaṃ
          alaṃ mitte sukhāpetuṃ     amittānaṃ dukhāya vāti.
     Tattha dakkheyyekapadaṃ tātāti dakkheyyaṃ ekapadaṃ. Dakkheyyaṃ
nāma lābhuppādakassa chekassa kusalassa ñāṇasampayuttaṃ viriyaṃ.
Anekatthapadanissitanti evaṃ vuttappakāraviriyaṃ anekehi atthapadehi
nissitaṃ. Katarehīti sīlādīhi. Teneva tañca sīlena saṃyuttanti
ādimāha. Tassattho tañca panetaṃ viriyaṃ ācārasīlasaṃyuttaṃ
adhivāsanakhantiyā upetaṃ mitte sukhāpetuṃ amittānaṃ dukkhāya alaṃ samatthaṃ,
ko hi nāma lābhuppādakañāṇasampayuttakusalaviriyasamannāgato ācāra-
khantisampanno mitte sukhāpetuṃ amitte vā dukkhāpetuṃ  na sakkotīti.
     Evaṃ bodhisatto puttassa pañhaṃ kathesi. So pitarā
kathitanayeneva attano atthaṃ sādhayitvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne pitāputtā sotāpattiphale patiṭṭhitā.
Tadā putto ayameva ahosi, bārāṇasiseṭṭhī pana ahamevāti.
                   Ekapadajātakaṃ aṭṭhamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 314-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6234              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6234              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=325              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1848              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1840              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1840              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]