ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     9 Haritamātajātakaṃ
     āsīvisampi maṃ santanti idaṃ satthā veḷuvane viharanto
ajātasattuṃ ārabbha kathesi.
     Kosalarājassa hi pitā mahākosalo bimbisārarañño dhītaraṃ
dadamāno dhītu nhānamūlaṃ kāsikagāmakaṃ nāma adāsi. Sā devī
ajātasattunā pitughātakamme kate rañño sinehena na cirasseva
kālamakāsi. Ajātasattu mātari kālakatāyapi taṃ gāmaṃ bhuñjateva.
Kosalarājā pitughātakassa corassa mama kulasantakaṃ gāmaṃ na dassāmīti
tena saddhiṃ yujjhati. Kadāci mātulassa jayo hoti, kadāci
bhāgineyyassa. Yadā pana ajātasattu jināti tadā somanassappatto
rathe dhajaṃ ussāpetvā mahantena yasena nagaraṃ pavisati. Yadā
parājayati tadā domanassappatto kiñci ajānāpetvā va pavisati.
Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso ajātasattu
mātulaṃ jinitvā tussi parājito domanassappatto ahosīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāya nāmāti vutte na bhikkhave idāneva pubbepesa jinitvā
tussati parājito domanassappatto hotīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
nīlamaṇḍukayoniyaṃ nibbatti. Tadā manussā nadīkandarādīsu tattha
tattha macchaṃ gahaṇatthāya kumināni oḍḍesuṃ. Ekasmiṃ kumine bahū
Macchā pavisiṃsu. Atheko udakāsīviso macche khādanto taṃ kuminaṃ
pāvisi. Bahū macchā ekato hutvā taṃ khādantā ekantalohitaṃ
akaṃsu. So paṭisaraṇaṃ apassanto maraṇabhayatajjito kuminamukhena
nikkhamitvā vedanāppatto udakapariyante nipajji. Nīlamaṇḍukopi
tasmiṃ khaṇe uppatitvā kuminamūlamatthake nipanno hoti. Āsīviso
vinicchayaṭṭhānaṃ alabhanto tattha taṃ nipannakaṃ disvā samma nīlamaṇḍuka
imesaṃ macchānaṃ kiriyā ruccati tuyhanti pucchanto paṭhamaṃ gāthamāha
          āsīvisampi maṃ santaṃ    paviṭṭhaṃ kumināmukhaṃ
          ruccate haritamātā 1- yaṃ maṃ khādanti macchakāti.
     Tattha āsīvisampi maṃ santanti maṃ āgatavisaṃ samānaṃ. Ruccate
haritamātā yaṃ maṃ khādanti macchakāti etaṃ tava ruccati
haritamaṇḍukaputtāti vadati.
     Atha naṃ haritamaṇḍuko āma samma ruccati, kiṃkāraṇā, sace
tvaṃ hi tava padesaṃ āgate macche khādasi, macchāpi attano padesaṃ
āgataṃ taṃ khādanti, attano attano visaye padese gocarabhūmiyaṃ
abalaṃ nāma natthīti vatvā dutiyaṃ gāthamāha
          vilumpateva puriso     yāvassa upakappati,
          yadā caññe vilumpanti  so vilutto vilumpatīti.
     Tattha vilumpateva puriso yāvassa upakappatīti yāva assa
purisassa issariyaṃ upakappati ijjhati pavattati tāva so aññaṃ
@Footnote: 1 haritāmātātipi.
Vilumpati yeva. Yāva so upakappatītipi pāṭho. Yattakaṃ kālaṃ
so puriso sakkoti vilumpitunti attho. Yadā caññe vilumpantīti
yadā aññe issarā hutvā vilumpanti. So vilutto vilumpatīti
atha so vilumpako aññehi vilumpati. Vilumparetipi pāṭho.
Ayamettha attho. Vilumpananti paṭhanti. Tassattho na sameti
evaṃ vilumpako puna vilumpaṃ pāpuṇātīti.
     Bodhisattena aṭṭe vinicchite udakāsīvisassa dubbalabhāvaṃ ñatvā
paccāmittaṃ gaṇhissāmāti macchagaṇā kuminamukhā nikkhamitvā tattheva
jīvitakkhayaṃ pāpetvā pakkāmuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
udakāsīviso ajātasattu ahosi, nīlamaṇḍuko pana ahamevāti.
                   Haritamātajātakaṃ navamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 37 page 317-319. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6280              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6280              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=327              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1858              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1849              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1849              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]