ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Sāketajātakaṃ
     ko nu kho bhagavā hetūti idaṃ satthā sāketaṃ upanissāya
viharanto sāketabrāhmaṇaṃ ārabbha kathesi. Vatthu panettha
atītampi paccuppannampi heṭṭhā ekanipāte kathitameva.
     Tathāgatassa pana vihāraṃ gatakāle bhikkhū sineho nāmesa bhante
kathaṃ patiṭṭhātīti pucchantā paṭhamaṃ gāthamāhaṃsu
        ko nu kho bhagavā hetu  ekacce idha puggale
        atīva hadayaṃ nibbāti     cittaṃ vāpi 1- pasīdatīti.
     Tassattho ko nu kho hetu yena idhekacce puggale
diṭṭhamatte yeva hadayaṃ ativiya nibbāti 2- suvāsitassa udakassa ghaṭasahassena
parisittaṃ viya sītalaṃ hoti, ekacce na nibbāti, ekacce diṭṭhamatte
yeva cittaṃ pasīdati mudu hoti pemavasena alaliyati, ekacce
na alliyatīti.
     Atha nesaṃ satthā pemakāraṇaṃ dassento dutiyaṃ gāthamāha
        pubbe va sannivāsena   paccuppannahitena vā
        evantaṃ jāyate pemaṃ   uppalaṃva yathodaketi.
     Tassattho bhikkhave pemaṃ nāmetaṃ dvīhi kāraṇehi jāyati,
pubbe purimabhave mātā vā pitā vā dhītā vā putto vā bhātā
@Footnote: 1 cittañcāpītipi .   2 nibbāyatītipi.
Vā bhaginī vā pati vā bhariyā vā sahāyo vā mitto vā
hutvā yo yena saddhiṃ ekaṭṭhāne vuṭṭhapubbo tassa iminā pubbe
va sannivāsena bhavantarepi anubandhanto sopi sineho na vijahati,
imasmiṃ attabhāve katena paccuppannahitena vā evaṃ taṃ jāyate
pemaṃ, imehi dvīhi kāraṇehi taṃ pemaṃ jāyati. Yathā kiṃ. Uppalaṃ
va yathodaketi. Vakārassa rassattaṃ kataṃ. Samuccayatthe cesa vutto.
Tasmā uppalañca sesañca jalajapupphaṃ yathā udake jāyamānaṃ dve
kāraṇāni nissāya jāyati udakañceva kalalañca, tathā cetehi dvīhi
kāraṇehi pemaṃ jāyatīti. Evamettha attho daṭṭhabbo.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
brāhmaṇo ca brāhmaṇī ca imeva dve janā ahesuṃ, putto
pana ahamevāti.
                   Sāketajātakaṃ sattamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 313-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6201              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6201              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=323              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1839              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1833              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1833              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]