ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    424. 5. Cittātherīgāthāvaṇṇanā
      kiñcāpi khomhi kisikātiādikā cittāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī ito catunavutikappe candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti, sā
ekadivasaṃ ekaṃ paccekasambuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānasā naḷapupphehi
pūjaṃ katvā vanditvā añjaliṃ paggahetvā padakkhiṇaṃ katvā pakkāmi. Sā tena
puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe gahapatimahāsāla-
kule nibbattitvā viññutaṃ patvā satthu rājagahappavesane paṭiladdhasaddhā pacchā
@Footnote: 1 ka. voharatīti  2 Ma.,i. iti  3 cha.Ma. hi vuttaṃ  4 Sī....ādinā sadatthaṃ katheti
Mahāpajāpatigotamiyā santike pabbajitvā mahallikākāle gijjhakūṭaṃ pabbataṃ abhiruhitvā
samaṇadhammaṃ karontī vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 1-:-
             "candabhāgānadītīre             ahosiṃ kinnarī tadā
              addasaṃ virajaṃ  buddhaṃ            sayambhuṃ aparājitaṃ.
              Pasannacittā sumanā            vedajātā katañjalī
              naḷamālaṃ gahetvāna            sayambhuṃ abhipūjayiṃ.
              Tena kammena sukatena          cetanāpaṇidhīhi ca
              jahitvā kinnarīdehaṃ            agacchiṃ tidasaṃ gaṇaṃ. 2-
              Chattiṃsadevarājūnaṃ              mahesittamakārayiṃ
              dasannaṃ cakkavattīnaṃ             mahesittamakārayiṃ.
           3- Saṃvejetvāna me cittaṃ 3-      pabbajiṃ anagāriyaṃ
              kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā.
              Sabbāsavaparikkhīṇā             natthi dāni punabbhavo
              catunnavutito kappe            yaṃ pupphamabhipūjayiṃ.
              Duggatiṃ nābhijānāmi            buddhapūjāyidaṃ 4- phalaṃ
              kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
       Sā pana arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā:-
       [27]  "kiñcāpi khomhi kisikā          gilānā bāḷhadubbalā
              daṇḍamolubbha gacchāmi           pabbataṃ abhirūhiya.
@Footnote: 1 khu.apa. 33/37/286  2 cha.Ma. gatiṃ  3-3 vedayitvāna kusalaṃ (syā)
@4 cha.Ma. pupphapūjāyidaṃ
       [28]   Saṅghāṭiṃ nikkhipitvāna           pattakañca nikujjiya
              sele khambhesiṃ attānaṃ         tamokkhandhaṃ  padāliyā"ti
imā dve gāthā abhāsi.
      Tattha kiñcāpi khomhi kisikāti yadipi ahaṃ jarā jiṇṇā appamaṃsalohitabhāvena
kisasarīrā amhi. Gilānā bāḷhadubbalāti dhātvādivikārena 1- gilānā, teneva
gelaññena ativiya dubbalā. Daṇḍamolubbha gacchāmīti yattha katthaci gacchantī kattarayaṭṭhiṃ
ālambitvāva 2- gacchāmi. Pabbataṃ abhirūhiyāti evaṃ bhūtāpi vivekakāmatāya gijjhakūṭaṃ
pabbataṃ abhiruhitvā. Saṅghāṭiṃ nikkhipitvānāti santaruttarā eva hutvā yathā
saṃhataṃ aṃse ṭhapitaṃ saṅghāṭiṃ hatthapāse ṭhapetvā. Pattakañca nikujjiyāti mayhaṃ
valañjanamattikāpattaṃ adhomukhaṃ katvā ekamante ṭhapetvā. Sele khambhesiṃ attānaṃ,
tamokkhandhaṃ padāliyāti pabbate nisinnā iminā dīghena addhunā apadālitapubbaṃ
mohakkhandhaṃ padāletvā, teneva ca mohakkhandhapadālanena attānaṃ attabhāvaṃ khambhesiṃ,
mama santānaṃ āyatiṃ anupattidhammatāpādanena vikhambhesinti attho.
                     Cittātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 34 page 41-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=885              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=885              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=424              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9067              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9067              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]