ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                           16. Mahānipāta
                    474. 1. Sumedhātherīgāthāvaṇṇanā
      mahānipāte mantāvatiyā nagaretiādikā sumedhāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī sakkaccaṃ vimokkhasambhāre sambhārentī konāgamanassa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patvā attano sakhīhi kuladhītāhi saddhiṃ ekajjhāsayā
hutvā mahantaṃ ārāmaṃ kāretvā buddhappamukhassa bhikkhusaṃghassa niyyādesi. Sā
tena puññakammena kāyassa bhedā tāvatiṃsaṃ upagacchi. Tattha yāvatāyukaṃ dibbasampattiṃ
anubhavitvā tato cutā yāmesu upapajji. Tato cutā tusitesu, tato cutā nimmānaratīsu,
tato cutā paranimmitavasavattīsūti anukkamena pañcasu kāmasaggesu uppajjitvā tattha
tattha devarājūnaṃ mahesī hutvā tato cutā kassapassa bhagavato kāle mahāvibhavassa
seṭṭhino dhītā hutvā anukkamena viññutaṃ patvā sāsane abhippasannā hutvā
ratanattayaṃ uddissa uḷārapuññakammaṃ akāsi.
      Tattha yāvajīvaṃ dhammūpajīvinī kusaladhammaniratā hutvā tato cutā tāvatiṃsesu
nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde mantāvatīnagare
koñcassa nāma rañño dhītā hutvā nibbatti, tassā mātāpitaro sumedhāti
nāmaṃ akaṃsu. Taṃ anukkamena vuḍḍhippattavayappattakāle mātāpitaro "vāraṇavatīnagare
anikarattassa 1- nāma rañño dassāmā"ti sammantesuṃ. 2- Sā pana daharakālato paṭṭhāya
attano samānavayāhi rājakaññāhi dāsijanehi ca saddhiṃ bhikkhunupassayaṃ gantvā
bhikkhunīnaṃ santike dhammaṃ sutvā cirakālato paṭṭhāya katādhikāratāya saṃsāre jātasaṃvegā
sāsane abhippasannā hutvā vayappattakāle kāmehi vinivattitamānasā ahosi.
@Footnote: 1 Sī. aṇikadattassa  2 i. āmantesuṃ
Tena sā mātāpitūnaṃ ñātīnaṃ sammantanaṃ sutvā "na mayhaṃ gharāvāsena kiccaṃ,
pabbajissāmahan"ti āha. Taṃ mātāpitaro gharāvāse niyojentā nānappakārena
yācantāpi saññāpetuṃ nāsakkhiṃsu. Sā "evaṃ me pabbajituṃ labbhatī"ti khaggaṃ gahetvā
sayameva attano kese chinditvā te eva kese ārabbha paṭikūlamanasikāraṃ 1- pavattentī
tattha katādhikāratāya bhikkhunīnaṃ santike manasikāravidhānassa sutapubbattā ca asubha-
nimittaṃ uppādetvā tattha paṭhamajjhānaṃ adhigacchi. Adhigatapaṭhamajjhānā ca attanā
gharāvāse uyyojetuṃ upagate mātāpitaro ādiṃ katvā antojanaparijanaṃ sabbaṃ
rājakulaṃ sāsane abhippasannaṃ kāretvā gharato nikkhamitvā bhikkhunupassayaṃ gantvā
pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā sammadeva paripakkañāṇā 2- vimutti-
paripācanīyānaṃ dhammānaṃ visesitāya 3- nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 4-:-
            "bhagavati konāgamane           saṃghārāmamhi navanivesamhi
             sakhiyo tisso janiyo          vihāradānaṃ adamhase. 5-
             Dasakkhattuṃ satakkhattuṃ           dasasatakkhattuṃ satāni ca satakkhattuṃ
             devesu upapajjimha           ko pana vādo manussesu.
             Devesu mahiddhikā ahumha       mānusakamhi ko pana vādo
             sattaratanassa mahesī           itthiratanaṃ ahaṃ āsiṃ.
             Idha sañcitakusalā             susamiddhakulappajā
             dhanañjānī ca khemā ca         ahampi ca tayo janā.
             Ārāmaṃ sukataṃ katvā          sabbāvayavamaṇḍitaṃ
             buddhappamukhasaṃghassa             niyyādetvā pamoditā.
              Yattha yatthūpapajjāmi          tassa kammassa vāhasā
              devesu aggataṃ pattā        manussesu tatheva ca.
              Imasmiṃyeva kappamhi          brahmabandhu mahāyaso
              kassapo nāma gottena       uppajji vadataṃ varo.
              Upaṭṭhāko mahesissa         tadā āsi narissaro
              kāsirājā kikī nāma         bārāṇasipuruttame.
              Tassāsuṃ satta dhītaro         rājakaññā sukhedhitā
              buddhopaṭṭhānaniratā          brahmacariyaṃ cariṃsu tā.
              Tāsaṃ sahāyikā hutvā        sīlesu susamāhitā
              datvā dānāni sakkaccaṃ       agāreva vataṃ cariṃ.
              Tena kammena sukatena        cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ         tāvatiṃsūpagā ahaṃ.
              Tato cutā yāmamagaṃ 1-       tatohaṃ tusitaṃ gatā
              tato ca nimmānaratiṃ          vasavattipuraṃ gatā.
              Yattha yatthūpapajjāmi          puññakammasamohitā
              tattha tattheva rājūnaṃ         mahesittamakārayiṃ.
              Tato cutā manussatte        rājūnaṃ cakkavattinaṃ
              maṇḍalīnañca rājūnaṃ           mahesittamakārayiṃ.
              Sampattimanubhotvāna          devesu mānusesu ca
              sabbattha sukhitā hutvā        nekajātīsu saṃsariṃ.
@Footnote: 1 ka. yāmāsaggaṃ
              So hetu so pabhavo         tammūlaṃ sāva sāsane khantī
              taṃ paṭhamasamodhānaṃ            taṃ dhammaratāya nibbānaṃ.
              Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
              nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
              Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
              tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
              Paṭisambhidā catasso          vimokkhāpi ca aṭṭhime
              chaḷabhiññā sacchikatā          kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:-
      [450]  "mantāvatiyā nagare          rañño koñcassa aggamahesiyā
              dhītā āsiṃ sumedhā          pasāditā sāsanakarehi.
      [451]   Sīlavatī cittakathā            bahussutā buddhasāsane vinitā
              mātāpitaro upagamma         bhaṇati ubhayo nisāmetha.
      [452]   Nibbānābhiratāhaṃ            asassataṃ bhavagataṃ yadipi dibbaṃ
              kimaṅgaṃ pana tucchā kāmā      appassādā bahuvighātā.
      [453]   Kāmā kaṭukā āsī-         visūpamā yesu mucchitā bālā
              te dīgharattaṃ niraye          samappitā haññante dukkhitā.
      [454]   Socanti pāpakammā          vinipāte pāpavaddhino sadā
              kāyena ca vācāya ca        manasā ca asaṃvutā bālā.
      [455]   Bālā te duppaññā         acetanā dukkhasamudayoruddhā
              desente ajānantā        na bujjhare ariyasaccāni.
      [456]   Saccāni `amma' buddhavaradesi   tāni te bahutarā ajānantā ye
              abhinandanti bhavagataṃ           pihenti devesu upapattiṃ.
      [457]   Devesupi upapatti           asassatā bhavagate aniccamhi
              na ca santasanti bālā        punappunaṃ jhāyitabbassa.
      [458]   Cattāro vinipātā          duve ca gatiyo kathañci labbhanti
              na ca vinipātagatānaṃ          pabbajjā atthi nirayesu.
      [459]   Anujānātha maṃ ubhayo         pabbajituṃ dasabalassa pāvacane
              appossukkā ghaṭissaṃ         jātimaraṇappahānāya.
      [460]   Kiṃ bhavagate abhinandi          tena kāyakalinā asārena
              bhavataṇhāya nirodhā          anujānātha pabbajissāmi.
      [461]   Buddhānaṃ uppādo           vivajjito akkhaṇo khaṇo laddho
              sīlāni brahmacariyaṃ           yāvajīvaṃ na dūseyyaṃ.
      [462]   Evaṃ bhaṇati sumedhā          mātāpitaro `na tāva āhāraṃ
              āharissaṃ gahaṭṭhā           maraṇavasaṃ gatāva hessāmi.'
      [463]   Mātā dukkhitā rodati pitā ca  assā sabbaso samabhihato
              ghaṭenti saññāpetuṃ         pāsādatale chamāpatitaṃ.
      [464]   Uṭṭhehi puttike 1- kiṃ soci-  tena dinnāsi vāraṇavatimhi
              rājā anīkaratto           abhirūpo tassa tvaṃ dinnā.
      [465]   Aggamahesī bhavissasi          anikarattassa rājino bhariyā
              sīlāni brahmacariyaṃ           pabbajjā dukkarā puttike.
@Footnote: 1 cha.Ma. puttaka. evamuparipi
      [466]   Rajje āṇā dhanamissa-       riyaṃ bhogā sukhā daharikāsi
              bhuñjāhi kāmabhoge          vāreyyaṃ hotu te putta.
      [467]   Atha ne bhaṇati sumedhā        mā edisikāni bhavagatamasāraṃ
              pabbajjā vā hohiti         maraṇaṃ vā me na ceva vāreyyaṃ.
      [468]   Kimiva pūtikāyamasuciṃ           savanagandhaṃ bhayānakaṃ kuṇapaṃ
              abhisaṃviseyyaṃ bhastaṃ           asakiṃ paggharitaṃ asucipuṇṇaṃ.
      [469]   Kimiva tahaṃ jānantī           vikūlakaṃ maṃsasoṇitupalittaṃ
              kimikulalayaṃ sakuṇabhattaṃ          kaḷevaraṃ kissa diyatīti.
      [470]   Nibbuyhati susānaṃ            aciraṃ kāyo apetaviññāṇo
              chuḍḍo kaḷiṅgaraṃ viya          jigucchamānehi ñātīhi.
      [471]   Chuḍḍūna naṃ susāne           parabhattaṃ nhāyanti jigucchantā
              niyakā mātāpitaro          kiṃ pana sādhāraṇā janatā.
      [472]   Ajjhositā asāre          kaḷevare aṭṭhinhārusaṅghāte
              kheḷassuccārassava-          paripuṇṇe pūtikāyamhi.
      [473]   Yo naṃ vinibbhujitvā          abbhantaramassa bāhiraṃ kayirā
              gandhassa asahamānā          sakāpi mātā jiguccheyya.
      [474]   Khandhadhātuāyatanaṃ            saṅkhataṃ jātimūlakaṃ dukkhaṃ
              yoniso anuvicinantī          vāreyyaṃ kissa iccheyyaṃ.
      [475]   Divase divase tisatti-        satāni navanavā pateyyuṃ kāyamhi
              vassasatampi ca ghāto         seyyo dukkhassa cevaṃ khayo.
      [476]   Ajjhupagacche ghātaṃ           yo viññāyevaṃ satthuno vacanaṃ
              dīgho tesaṃ saṃsāro          punappunaṃ haññamānānaṃ.
      [477]   Devesu manussesu ca         tiracchānayoniyā asurakāye
              petesu ca nirayesu ca        aparimitā dissante ghātā.
      [478]   Ghātā nirayesu bahū          vinipātagatassa pīḷiyamānassa
              devesupi attāṇaṃ           nibbānasukhā paraṃ natthi.
      [479]   Pattā te nibbānaṃ          ye yuttā dasabalassa pāvacane
              appossukkā ghaṭenti        jātimaraṇappahānāya.
      [480]   Ajjeva tātabhinikkha-         missaṃ bhogehi kiṃ asārehi
              nibbinnā me kāmā         vantasamā tālavatthukatā.
      [481]   Sā cevaṃ bhaṇati pita-         ramanīkaratto ca yassa sā dinnā
              upayāsi vāraṇavate          vāreyyamupaṭṭhite kāle.
      [482]   Atha asitanicitamuduke          kese khaggena chindiya sumedhā
              pāsādaṃ pidahitvā           paṭhamajjhānaṃ samāpajji.
      [483]   Sā ca tahiṃ samāpannā        anīkaratto ca āgato nagaraṃ
              pāsāde ca sumedhā         aniccasaññaṃ subhāveti.
      [484]   Sā ca manasi karoti          anīkaratto ca āruhī turitaṃ
              maṇikanakabhūsitaṅgo            katañjalī yācati sumedhaṃ.
      [485]   Rajje āṇā dhanamissa-       riyaṃ bhogā sukhā daharikāsi
              bhuñjāhi kāmabhoge          kāmasukhā dullabhā loke.
      [486]   Nissaṭṭhaṃ te rajjaṃ           bhoge bhuñjassu dehi dānāni
              mā dummanā ahosi          mātāpitaro te dukkhitā.
      [487]   Taṃ taṃ bhaṇati sumedhā          kāmehi anatthikā vigatamohā
              mā kāme abhinandi          kāmesvādīnavaṃ passa.
      [488]   Cātuddīpo rājā           mandhātā āsi kāmabhoginamaggo
              atitto kālaṅkato          na cassa paripūritā icchā.
      [489]   Satta ratanāni vasseyya       vuṭṭhimā dasadisā samantena
              na catthi titti kāmānaṃ        atittāva maranti naRā.
      [490]   Asisūnūpamā kāmā           kāmā sappasiropamā
              ukkopamā anudahanti         aṭṭhikaṅkalasannibhā.
      [491]   Aniccā adhuvā kāmā        bahudukkhā mahāvisā
              ayoguḷova santatto         aghamūlā dukhapphalā.
      [492]   Rukkhaphalūpamā kāmā          maṃsapesūpamā dukhā
              supinopamā vañcaniyā         kāmā yācitakūpamā.
      [493]   Sattisūlūpamā kāmā          rogo gaṇḍo aghaṃ nighaṃ
              aṅgārakāsusadisā           aghamūlaṃ bhayaṃ vadho.
      [494]   Evaṃ bahudukkhā kāmā        akkhātā antarāyikā
              gacchatha na me bhavagate        vissāso atthi attano.
      [495]   Kiṃ mama paro karissati         attano sīsamhi ḍayhamānamhi
              anubandhe jarāmaraṇe         tassa ghātāya ghaṭitabbaṃ.
      [496]   Dvāraṃ apāpuritvānahaṃ        mātāpitaro anīkarattañca
              disvāna chamaṃ nisinne         rodante idamavocaṃ.
      [497]   Dīgho bālānaṃ saṃsāro        punappunañca rodataṃ
              anamatagge pitu maraṇe        bhātu vadhe attano ca vadhe.
      [498]   Assu thaññaṃ rudhiraṃ            saṃsāraṃ anamataggato saratha
              sattānaṃ saṃsarataṃ             sarāhi aṭṭhīnañca sannicayaṃ.
      [499]   Sara caturodadhī              upanīte assuthaññarudhiramhi
              sara ekakappamaṭṭhīnaṃ          sañcayaṃ vipulena samaṃ.
      [500]   Anamatagge saṃsarato          mahiṃ jambudīpamupanītaṃ
              kolaṭṭhimattaguḷikā           mātāmātusveva nappahonti.
      [501]   Tiṇakaṭṭhasākhāpalāsaṃ          upanītaṃ anamataggato sara
              caturaṅgulikā ghaṭikā          pitupitusveva nappahonti.
      [502]   Sara kāṇakacchapaṃ pubbe       samudde aparato ca yugachiddaṃ
              siraṃ tassa ca paṭimukkaṃ         manussalābhamhi opammaṃ.
      [503]   Sara rūpaṃ pheṇapiṇḍopa-        massa kāyakalino asārassa
              khandhe passa anicce         sarāhi niraye bahuvighāte.
      [504]   Sara kaṭasiṃ vaḍḍhente         punappunaṃ tāsu tāsu jātīsu
              sara kumbhīlabhayāni ca          sarāhi cattāri saccāni.
      [505]   Amatamhi vijjamāne          kiṃ tava pañcakaṭukena pītena
              sabbā hi kāmaratiyo         kaṭukatarā pañcakaṭukena.
      [506]   Amatamhi vijjamāne          kiṃ tava kāmehi ye pariḷāhā
              sabbā hi kāmaratiyo         jalitā kuthitā kampitā santāpitā.
      [507]   Asapattamhi samāne          kiṃ tava kāmehi ye bahusapattā
              rājaggicoraudakappiyehi       sādhāraṇā kāmā bahusapattā.
      [508]   Mokkhamhi vijjamāne         kiṃ tava kāmehi yesu vadhabandho
              kāmesu hi asakāmā         vadhabandhadukhāni anubhonti.
      [509]   Ādīpitā tiṇukkā           gaṇhantaṃ dahanti neva muñcantaṃ
              ukkopamā hi kāmā         dahanti ye te na muñcanti.
      [510]   Mā appakassa hetu          kāmasukhassa vipulaṃ jahī sukhaṃ
              mā puthulomova balisaṃ         gilitvā pacchā vihaññasi.
      [511]   Kāmaṃ kāmesu damassu         tāva sunakhova saṅkhalābaddho
              kāhanti khu taṃ kāmā         chātā sunakhaṃva caṇḍālā.
      [512]   Aparimitañca dukkhaṃ            bahūni ca cittadomanassāni
              anubhohisi kāmayutto         paṭinissaja addhuve kāme.
      [513]   Ajaramhi vijjamāne          kiṃ tava kāmehi yesu jarā
              maraṇabyādhigahitā            sabbā sabbattha jātiyo.
      [514]   Idamajaramidamamaraṃ             idamajarāmaraṃ padamasokaṃ
              asapattamasambādhaṃ            akhalitamabhayaṃ nirupatāpaṃ.
      [515]   Adhigatamidaṃ bahūhi             amataṃ ajjāpi ca labhanīyamidaṃ
              yo yoniso payuñjati         na ca sakkā aghaṭamānena.
      [516]   Evaṃ bhaṇati sumedhā          saṅkhāragate ratiṃ alabhamānā
              anunentī anikarattaṃ          kese ca chamaṃ khipi sumedhā.
      [517]   Uṭṭhāya anikaratto          pañjaliko yācatassā pitaraṃ so
              vissajjetha sumedhaṃ           pabbajituṃ vimokkhasaccadassā.
      [518]   Vissajjitā mātāpitūhi        pabbaji sokabhayabhītā
              cha abhiññā sacchikatā         aggaphalaṃ sikkhamānāya.
      [519]   Acchariyamabbhutaṃ taṃ            nibbānaṃ āsi rājakaññāya
              pubbenivāsacaritaṃ            yathā byākari pacchime kāle.
      [520]   Bhagavati konāgamane          saṃghārāmamhi navanivesamhi
              sakhiyo tisso janiyo         vihāradānaṃ adamhase.
      [521]   Dasakkhattuṃ satakkhattuṃ          dasasatakkhattuṃ satāni ca satakkhattuṃ
              devesu upapajjimha          ko pana vādo manussesu.
      [522]   Devesu mahiddhikā ahumha      mānusakamhi ko pana vādo
              sattaratanassa mahesī          itthiratanaṃ ahaṃ āsiṃ.
      [523]   So hetu so pabhavo         tammūlaṃ sāva sāsane khantī
              taṃ paṭhamasamodhānaṃ            taṃ dhammaratāya nibbānaṃ.
      [524]   Evaṃ karonti ye sadda-      hanti vacanaṃ anomapaññassa
              nibbindanti bhavagate          nibbinditvā virajjantī"ti
imā gāthā abhāsi.
      Tattha mantāvatiyā nagareti mantāvatīti evaṃnāmake nagare. Rañño koñcassāti
koñcassa nāma rañño mahesiyā kucchimhi jātā dhītā āsiṃ. Sumedhāti nāmena
Sumedhā. Pasāditā sāsanakarehīti satthusāsanakarehi ariyehi dhammadesanāya sāsane
pasāditā sañjātaratanattayappasādā katā.
      Sīlavatīti ācārasīlasampannā. Cittakathāti cittadhammakathā. Bahussutāti
bhikkhunīnaṃ santike pariyattidhammassutiyutā. Buddhasāsane vinitāti evaṃ pavatti,
evaṃ nivatti, iti sīlaṃ, iti samādhi, iti paññāti suttānugatena 1-
yonisomanasikārena tadaṅgato kilesānaṃ vinivattattā 2- buddhānaṃ sāsane vinītā
saṃyatakāyavācācittā. Ubhayo nisāmethāti tumhe dvepi mama vacanaṃ nisāmetha, mātāpitaro
upagantvā bhaṇatīti yojanā.
      Yadipi dibbanti devalokapariyāpannampi bhavagataṃ nāma sabbampi asassataṃ aniccaṃ
dukkhaṃ vipariṇāmadhammaṃ. Kimaṅgaṃ pana tucchā kāmāti kimaṅgaṃ pana mānusakā kāmā,
te sabbepi asārakabhāvato 3- tucchā rittā, satthadhārāyaṃ madhubindu viya appassādā,
etarahi āyatiñca vipuladukkhatāya bahuvighātā.
      Kaṭukāti aniṭṭhā. Sappaṭibhayaṭṭhena āsīvisūpamā. Yesu kāmesu. Mucchitāti
ajjhositā. Samappitāti sakammunā sabbaso appitā khittā, upapannāti attho.
Haññanteti bādhīyanti.
      Vinipāteti apāye.
      Acetanāti attahitacetanāya abhāvena acetanā. Dukkhasamudayoruddhāti taṇhā-
nimittasaṃsāre avaruddhā. Desenteti catusaccadhamme desiyamāne. Ajānantāti atthaṃ
ajānantā. Na bujjhare ariyasaccānīti dukkhādīni ariyasaccāni na paṭibujjhanti.
      Ammāti mātaraṃ pamukhaṃ katvā ālapati. Te bahutarā ajānantāti ye abhinandanti
@Footnote: 1 dī.mahā. 10/186/109  2 Sī. vinissaṭattā  3 Sī. sāratābhāvato
Bhavagataṃ pihenti devesu upapattiṃ buddhavaradesitāni saccāni ajānantā, teyeva
ca imasmiṃ loke bahutarāti yojanā.
      Bhavagate aniccamhīti sabbasmiṃ bhave anicce devesu upapatti na sassatā,
evaṃ santepi na ca santasanti bālā na uttasanti na saṃvegaṃ āpajjanti.
Punappunaṃ jāyitabbassāti aparāparaṃ upapajjamānassa.
      Cattāro vinipātāti nirayo tiracchānayoni pettivisayo asurayonīti ime
cattāro sukhasamussayato vinipātagatiyo. Manussadevūpapattisaññitā pana dveva gatiyo
kathañci kicchena kasirena labbhanti puññakammassa dukkarattā. Nirayesūti sukharahitesu
apāyesu.
      Appossukkāti aññakiccesu nirussukkā. Ghaṭissanti vāyamissaṃ bhāvanaṃ
anuyuñjissāmi, kāyakalinā asārena bhavagate kiṃ abhinanditenāti yojanā.
      Bhavataṇhāya nirodhāti bhavagatāya taṇhāya nirodhahetu nirodhatthaṃ.
      Buddhānaṃ uppādo laddho, vivajjito nirayūpapattiādiko aṭṭhavidho akkhaṇo,
khaṇo navamo khaṇo laddhoti yojanā. Sīlānīti catupārisuddhisīlāni. Brahmacariyanti
sāsanabrahmacariyaṃ. Na dūseyyanti na kopeyyāmi.
      Na tāva āhāraṃ āharissaṃ gahaṭṭhāti "neva tāva ahaṃ gahaṭṭhā hutvā
āhāraṃ āharissāmi, sace pabbajjaṃ na labhissāmi, maraṇavasameva gatā bhavissāmī"ti
evaṃ sumedhā mātāpitaro bhaṇatīti yojanā.
      Assāti sumedhāya. Sabbaso samabhihatoti assūhi sabbaso abhihatamukho. Ghaṭenti
saññāpetunti pāsādatale chamāpatitaṃ sumedhaṃ mātā ca pitā ca gihibhāvāya
saññāpetuṃ ghaṭenti vāyamanti. "ghaṭenti vāyamantī"tipi pāṭho, so evattho.
      Kiṃ socitenāti "pabbajjaṃ na labhissāmī"ti kiṃ socanena. Dinnāsi
vāraṇavatimhīti vāraṇavatīnagare dinnā asi. "dinnāsī"ti vatvā punapi "tvaṃ
dinnā"ti vacanaṃ daḷhaṃ dinnabhāvadassanatthaṃ.
      Rajje āṇāti anikarattassa rajje tava āṇā pavattati. Dhanamissariyanti
imasmiṃ kule patikule ca dhanaṃ issariyañca, bhogā sukhā ativiya iṭṭhā bhogāti
sabbamidaṃ tuyhaṃ upaṭṭhitaṃ hatthagataṃ. Daharikāsīti taruṇī cāsi, tasmā bhuñjāhi kāma-
bhoge. Tena kāraṇena vāreyyaṃ hotu te puttāti yojanā.
      Neti mātāpitaro. Mā edisikānīti evarūpāni rajje āṇādīni mā
bhavantu. Kasmāti ce āha "bhavagatamasāran"tiādiṃ.
      Kimivāti kimi viya. Pūtikāyanti imaṃ pūtikaḷevaraṃ. Savanagandhanti
vissaṭṭhavissagandhaṃ. 1- Bhayānakanti avītarāgānaṃ bhayāvahaṃ. Kuṇapaṃ abhisaṃviseyyaṃ
bhastanti kuṇapabharitaṃ cammapasibbakaṃ asakiṃ paggharitaṃ asucipuṇṇaṃ nānappakārassa asucino
puṇṇaṃ hutvā asakiṃ 2- sabbakālaṃ adhipaggharantaṃ "mama idan"ti abhiniveseyyaṃ.
      Kimiva tahaṃ jānantī, vikūlakanti ativiya paṭikkūlaṃ asucīhi maṃsapesīhi
soṇitehi ca upalittaṃ anekesaṃ kimikulānaṃ ālayaṃ sakuṇānaṃ bhattabhūtaṃ.
"kimikulālasakuṇabhattan"tipi 3- pāṭho, kimīnaṃ avasiṭṭhasakuṇānañca bhattabhūtanti attho.
Taṃ ahaṃ kaḷevaraṃ jānantī ṭhitā. Taṃ maṃ 4- idāni vāreyyavasena kissa kena nāma
kāraṇena diyyatīti dasseti. Tassa tañca dānaṃ kimiva kiṃ viya hotīti yojanā.
      Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇoti ayaṃ kāyo acireneva
apagataviññāṇo susānaṃ nibbuyhati upanīyati. Chuḍḍoti chaḍḍito. Kaḷiṅgaraṃ viyāti
niratthakakaṭṭhakhaṇḍasadiso. Jigucchamānehi ñātīhīti ñātijanehipi jigucchamānehi.
@Footnote: 1 i. visaṭṭhagandhaṃ  2 Ma. hutvā kimi viya  3 Sī. kulāna...  4 Sī. ṭhitā
      Chuḍḍūna naṃ susāneti naṃ kaḷevaraṃ susāne chaḍḍetvā. Parabhattanti paresaṃ
soṇasiṅgālādīnaṃ bhattabhūtaṃ. Nhāyanti jigucchantāti "imassa pacchato āgatā"ti
ettakenāpi jigucchamānā sasīsaṃ nimujjantā nhāyanti, pageva phuṭṭhavanto. Niyakā
mātāpitaroti attano mātāpitaropi. Kiṃ pana sādhāraṇā janatāti itaro pana
samūho jigucchatīti kimeva vattabbaṃ.
      Ajjhositāti taṇhāvasena abhiniviṭṭhā. Asāreti niccasārādisārarahite.
      Vinibbhujitvāti viññāṇavinibbhogaṃ katvā. Gandhassa asahamānāti gandhaṃ assa
kāyassa asahantī. Sakāpi mātāti attano mātāpi jiguccheyya koṭṭhāsānaṃ
vinibbhujjanena paṭikkūlabhāvāya suṭṭhutaraṃ upaṭṭhahanato.
      Khandhadhātuāyatananti rūpakkhandhādayo ime pañcakkhandhā, cakkhudhātuādayo imā
aṭṭhārasa dhātuyo, cakkhāyatanādīni imāni dvādasāyatanānīti evaṃ khandhā dhātuyo
āyatanāni cāti sabbaṃ idaṃ rūpārūpadhammajātaṃ samecca sambhuyya paccayehi katattā
saṅkhataṃ, tayidaṃ tasmiṃ bhave pavattamānaṃ dukkhaṃ, jātipaccayattā jātimūlakanti evaṃ
yoniso upāyena anuvicinantī cintayantī 1- vāreyyaṃ vivāhaṃ kissa kena kāraṇena
icchissāmi.
      "sīlāni brahmacariyaṃ, pabbajjā dukkarā"ti yadetaṃ mātāpitūhi vuttaṃ tassa
paṭivacanaṃ dātuṃ "divase divase"tiādi vuttaṃ. Tattha divase divase tisattisatāni
navanavā pateyyuṃ kāyamhīti dine dine tīṇi sattisatāni tāvadeva pītanisitabhāvena
abhinavāni kāyasmiṃ sampateyyuṃ. Vassasatampi ca ghāto seyyoti nirantaraṃ vassasatampi
patamāno yathāvutto sattighāto seyyo. Dukkhassa cevaṃ khayoti evaṃ ce
vaṭṭadukkhassa parikkhayo bhaveyya, evaṃ mahantampi pavattidukkhaṃ adhivāsetvā
nibbānādhigamāya ussāho karaṇīyoti adhippāyo.
@Footnote: 1 Ma. upāyena aruci bhaṇantī
      Ajjhupagaccheti sampaṭiccheyya. Evanti vuttanayena. Idaṃ vuttaṃ hoti:- yo
puggalo anamataggaṃ saṃsāraṃ aparimāṇañca vaṭṭadukkhaṃ dīpentaṃ satthuno vacanaṃ viññāya
ṭhito yathāvuttaṃ sattighātadukkhaṃ sampaṭiccheyya, tena ceva vaṭṭadukkhassa parikkhayo
siyāti. Tenāha "dīgho tesaṃ saṃsāro, punappunaṃ haññamānānan"ti, aparāparaṃ
jātijarābyādhimaraṇādīhi bādhiyamānānanti attho.
    Asurakāyeti kālakañcikādipetāsuranikāye 1-. Ghātāti kāyacittānaṃ upaghātā vadhā.
      Bahūti pañcavidhabandhanādikammakāraṇavasena pavattiyamānā bahū anekaghātā.
Vinipātagatassāti sesāpāyasaṅkhātaṃ vinipātaṃ upagatassāpi. Pīḷiyamānassāti
tiracchānādiattabhāve abhighātādīhi ābādhiyamānassa. Devesupi attāṇanti
devattabhāvesupi tāṇaṃ natthi rāgapariḷāhādinā sadukkhasavighātabhāvato. Nibbānasukhā
paraṃ natthīti nibbānasukhato paraṃ aññaṃ uttamaṃ sukhaṃ nāma natthi lokiyasukhassa
vipariṇāmasaṅkhāradukkhasabhāvattā. Tenāha bhagavā "nibbānaṃ paramaṃ sukhan"ti. 2-
      Pattā te nibbānanti te nibbānaṃ pattāyeva nāma. Athavā teyeva nibbānaṃ
pattā. Ye yuttā dasabalassa pāvacaneti sammāsambuddhassa sāsane ye yuttā
payuttā.
      Nibbinnāti virattā. Meti mayā. Vantasamāti suvānavamathusadisā. Tālavatthukatāti
tālassa patiṭṭhānasadisā 3- katā.
      Athāti pacchā, mātāpitūnaṃ attano ajjhāsayaṃ pavedento 4- anikarattassa ca
āgatabhāvaṃ sutvā. Asitanicitamuduketi indanīlabhamarasamānavaṇṇatāya asite, ghanabhāvena
nicite, simbalitūlasamasamphassatāya muduke. Kese khaggena chindiyāti attano kese
@Footnote: 1 Sī. kālakañjakādi...  2 khu.dha. 25/204/53
@3 Sī. ṭhitaṭṭhānasadisā, i. chinditaṭṭhānasadisā  4 cha.Ma. pavedetvā
Sunisitena asinā chinditvā. Pāsādaṃ pidahitvāti attano vasanapāsāde sirigabbhaṃ
pidhāya, tassa dvāraṃ thaketvāti attho. Paṭhamajjhānaṃ samāpajjīti khaggena chinne
attano kese purato ṭhapetvā tattha paṭikkūlamanasikāraṃ pavattentī yathāupaṭṭhite
nimitte uppannaṃ paṭhamaṃ jhānaṃ vasībhāvaṃ āpādetvā samāpajji.
      Sā ca sumedhā tahiṃ pāsāde samāpannā jhānanti adhippāyo. Aniccasaññaṃ
subhāvetīti jhānato vuṭṭhahitvā jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā "yaṅkiñci
rūpan"tiādinā 1- aniccānupassanaṃ suṭṭhu bhāveti, aniccasaññāgahaṇeneva cettha
dukkhasaññādīnampi gahaṇaṃ katanti veditabbaṃ.
      Maṇikanakabhūsitaṅgoti maṇivicittehi hemamālālaṅkārehi vibhūsitagatto.
      Rajje āṇātiādi yācitākāranidassanaṃ. Tattha āṇāti ādhipaccaṃ. Issariyanti
yaso vibhavasampatti. Bhogā sukhāti iṭṭhā manāpiyā kāmūpabhogā. Daharikāsīti tvaṃ
idāni daharā taruṇī asi.
      Nissaṭṭhaṃ te rajjanti mayhaṃ sabbampi tiyojanikaṃ 2- rajjaṃ tuyhaṃ
pariccattaṃ, taṃ paṭipajjitvā bhoge ca bhuñjassu, ayaṃ maṃ kāmehiyeva nimantetīti
mā 3- dummanā ahosi. Dehi dānānīti yathāruciyā mahantāni dānāni samaṇabrāhmaṇesu
pavattehi, mātāpitaro te dukkhitā domanassappattā tava pabbajjādhippāyaṃ sutvā
tasmā kāme paribhuñjantī tepi upaṭṭhahantī tesaṃ cittaṃ dukkhā mocehīti evamettha
padatthayojanā veditabbā.
      Mā kāme abhinandīti vatthukāme kilesakāme mā abhinandi. Athakho tesu
kāmesu ādīnavaṃ dosaṃ mayhaṃ vacanānusārena passa ñāṇacakkhunā olokehi.
@Footnote: 1 aṅa.catukka. 21/181/195, Ma.mū. 12/244/206, khu.paṭi. 31/99/76 (syā)
@2 Ma. tisatayojanikaṃ 3 Ma. kiṃ mā
      Cātuddīpoti jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issaro. Mandhātāti evaṃnāmo
rājā, kāmabhogīnaṃ aggo aggabhūto āsi. Tenāha bhagavā "rāhuggaṃ attabhāvīnaṃ,
mandhātā kāmabhoginan"ti. 1- Atitto kālaṅkatoti caturāsītivassasahassāni kumārakīḷā-
vasena caturāsītivassasahassāni oparajjavasena caturāsītivassasahassāni cakkavattī rājā
hutvā devabhogasadise bhoge bhuñjitvā chattiṃsāya sakkānaṃ āyuppamāṇakālaṃ tāvatiṃsa-
bhavane saggasampattiṃ anubhavitvāpi kāmehi atittova kālaṅkato. Na cassa paripūritā
icchā assa mandhāturañño kāmesu āsā na ca paripuṇṇā āsi.
      Satta ratanāni vasseyyāti sattapi ratanāni vuṭṭhimā devo dasadisā byāpetvā
samantena samantato purisassa rucivasena yadipi vasseyya, yathā taṃ mandhātumahārājassa
evaṃ santepi na catthi titti kāmānaṃ, atittāva maranti naRā. Tenāha bhagavā
"na kahāpaṇavassena, titti kāmesu vijjatī"ti. 2-
      Asisūnūpamā kāmā adhikuṭṭanaṭṭhena, sappasiropamā sappaṭibhayaṭṭhena, ukkopamā
tiṇukkūpamā anudahanaṭṭhena. Tenāha "anudahantī"ti. Aṭṭhikaṅkalasannibhā
appassādaṭṭhena.
      Mahāvisāti halāhalādimahāvisasadisā. Aghamūlāti aghassa dukkhassa mūlā kāraṇa-
bhūtā. Tenāha "dukhapphalā"ti.
      Rukkhaphalūpamā aṅgapaccaṅgānaṃ phalibhañjanaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena.
Supinopamā itarapaccupaṭṭhānaṭṭhena māyā viya palobhanato. Tenāha "vañcaniyā"ti,
vañcakāti 3- attho. Yācitakūpamāti yācitakabhaṇḍasadisā tāvakālikaṭṭhena.
      Sattisūlūpamā vinivijjhanaṭṭhena. Rujjanaṭṭhena rogo dukkhatāsulabhattā. Gaṇḍo
kilesāsucipaggharaṇato. Dukkhuppādanaṭṭhena aghaṃ. Maraṇasampāpanena nighaṃ. Aṅgārakāsu-
sadisā mahābhitāpanaṭṭhena. Bhayahetutāya ceva vadhakapahūtatāya ca bhayaṃ vadho nāma,
kāmāti yojanā.
@Footnote: 1 aṅ.catukka. 21/15/19  2 khu.dha. 25/186/50, khu.jā. 27/374/102 (syā)
@3 Ma. vañcanikāti
      Akkhātā antarāyikāti "saggamaggādhigamassa nibbānagāmimaggassa ca
antarāyakarā"ti cakkhubhūtehi buddhādīhi vuttā. Gacchathāti anikarattaṃ saparisaṃ
vissajjeti.
      Kiṃ mama paro karissatīti paro añño mama kiṃ nāma hitaṃ karissati attano
sīsamhi uttamaṅge ekādasahi aggīhi ḍayhamāne. Tenāha "anubandhe jarāmaraṇe"ti.
Tassa jarāmaraṇassa sīsaḍāhassa ghātāya samugghātāya ghaṭitabbaṃ vāyamitabbaṃ.
      Chamanti chamāyaṃ. Idamavocanti idaṃ "dīgho bālānaṃ saṃsāro"tiādikaṃ saṃvega-
saṃvattanakaṃ vacanaṃ avocaṃ.
      Dīgho bālānaṃ saṃsāroti kilesakammavipākavaṭṭabhūtānaṃ khandhāyatanādīnaṃ
paṭipāṭipavattisaṅkhāto saṃsāro apariññātavatthukānaṃ andhabālānaṃ dīgho buddhañāṇenapi
aparicchindaniyo. Yathā hi anupacchinnattā avijjātaṇhānaṃ aparicchinnattāyeva
bhavapabandhassa pubbā koṭi na paññāyati, evaṃ parāpi koṭīti. Punappunañca
rodatanti aparāparaṃ sokavasena rudantānaṃ. Imināpi avijjātaṇhānaṃ anupacchinnataṃyeva
tesaṃ vibhāveti.
      Assu thaññaṃ rudhiranti yaṃ ñātibyasanādinā phuṭṭhānaṃ rodantānaṃ assu ca
dārakakāle mātuthanato pītaṃ thaññaṃ ca yañca paccatthikehi ghātitānaṃ rudhiraṃ. Saṃsāraṃ
anamataggato saṃsārassa anu amataggattā ñāṇena anugantvāpi amataaggattā 1-
aviditaggattā iminā dīghena addhunā sattānaṃ saṃsarataṃ aparāparaṃ saṃsarantānaṃ saṃsaritaṃ
sarāhi taṃ "kīva 2- bahukan"ti anussarāhi, aṭṭhīnaṃ sannicayaṃ sarāhi anussara,
upadhārehīti attho.
      Idāni ādīnavassa bahubhāvañca upamāya dassetuṃ "sara caturodadhī"ti gāthamāha.
Tattha sara caturodadhī upanīte assuthaññarudhiramhīti imesaṃ sattānaṃ anamataggasaṃsāre
saṃsarantānaṃ ekekassapi assumhi 3- thaññe rudhiramhi ca pamāṇato upametabbe
caturodadhī
@Footnote: 1 Ma. anamataggatā anu anu anamataggattā  2 Ma. kiñca  3 Sī.,i. ekekassapi
@aṭṭhimhi
Cattāro mahāsamudde upamāvasena buddhehi upanīte sara sarāhi. Ekakappamaṭṭhīnaṃ,
sañcayaṃ vipulena samanti ekassa puggalassa ekasmiṃ kappe aṭṭhīnaṃ sañcayaṃ vepulla-
pabbatena samaṃ upanītaṃ sara. Vuttampi cetaṃ:-
             "ekassekena kappena        puggalassaṭṭhisañcayo
              siyā pabbatasamo rāsi        iti vuttaṃ mahesinā.
              So kho panāyaṃ akkhāto      vepullo pabbato mahā
              uttaro gijjhakūṭassa          magadhānaṃ giribbaje"ti. 1-
      Mahiṃ jambudīpamupanītaṃ. Kolaṭṭhimattaguḷikā, mātāmātusveva nappahontīti
jambudīpotisaṅkhātaṃ mahāpaṭhaviṃ kolaṭṭhimattā badaraṭṭhimattā guḷikā katvā tatthekekā
"ayaṃ me mātu, ayaṃ me mātumātū"ti evaṃ vibhājiyamāne tā guḷikā mātā-
mātūsveva nappahonti, mātāmātūsu akhīṇāsveva pariyantikā tā guḷikā parikkhayaṃ
pariyādānaṃ gaccheyyuṃ, na tveva anamatagge saṃsāre saṃsarato sattassa mātumātaroti.
Evaṃ jambudīpamahiṃ saṃsārassa dīghabhāvena upamābhāvena upanītaṃ manasikarohīti.
      Tiṇakaṭṭhasākhāpalāsanti tiṇañca kaṭṭhañca sākhāpalāsañca. Upanītanti upamā-
bhāvena upanītaṃ. Anamataggatoti saṃsārassa anamataggabhāvato. Caturaṅgulikā ghaṭikāti
caturaṅgulappamāṇāni khaṇḍāni. Pitupitusveva nappahontīti pitupitāmahesu eva tā
ghaṭikā nappahonti. Idaṃ vuttaṃ hoti:- imasmiṃ loke sabbaṃ tiṇañca kaṭṭhañca
sākhāpalāsañca caturaṅgulikā katvā tatthekekā "ayaṃ me pitu, ayaṃ me pitāmahassā"ti
vibhājiyamāne tā ghaṭikāva parikkhayaṃ pariyādānaṃ gaccheyyuṃ, na tveva anamatagge
saṃsāre saṃsarato sattassa pitupitāmahāti, evaṃ tiṇañca kaṭṭhañca sākhāpalāsañca
saṃsārassa dīghabhāvena upanītaṃ sarāhīti. Imasmiṃ pana ṭhāne:-
@Footnote: 1 saṃ.ni. 16/133/178
            "anamataggoyaṃ bhikkhave saṃsāro, pubbā koṭi na paññāyati
         avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ
         maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena
         addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ
         rodantānaṃ assupassannaṃ paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udakan"ti-
         ādikā 1-
anamataggapāḷi āharitabbā.
      Sara kāṇakacchapanti ubhayakkhikāṇaṃ kacchapaṃ anussara. Pubbe samudde aparato
ca yugachiddanti puratthimasamudde aparato ca pacchimuttaradakkhiṇasamudde vātavegena 2-
paribbhamantassa yugassa ekacchiddaṃ. Siraṃ tassa ca paṭimukkanti kāṇakacchapassa sīsaṃ
tassa ca vassasatassa vassasatassa accayena gīvaṃ ukkhipantassa sīsassa yugacchidde
pavesanañca sara. Manussalābhamhi opammanti tayidaṃ sabbampi buddhuppādadhammadesanāsu
viya manussattalābhe opammaṃ katvā paññāya sara tassa atīva dullabhasabhāvattaṃ
sārajjabhayassāpi aticcasabhāvattā. Vuttaṃ hetaṃ "seyyathāpi bhikkhave puriso mahā-
samudde ekacchiggaḷaṃ yugaṃ pakkhipeyyā"tiādi. 3-
      Sara rūpaṃ pheṇapiṇḍopamassāti vimaddāsahanato 4- pheṇapiṇḍasadisassa anekānattha-
sannipātato kāyasaṅkhātassa kalino niccasārādivirahena asārassa rūpaṃ asuciduggandhaṃ
jegucchapaṭikkūlabhāvaṃ sara. Khandhe passa anicceti pañcapi upādānakkhandhe hutvā
abhāvaṭṭhena anicce passa ñāṇacakkhunā olokehi. Sarāhi niraye bahuvighāteti
aṭṭha mahāniraye soḷasaussadaniraye ca bahuvighāte bahudukkhe mahādukkhe ca anussara.
      Sara kaṭasiṃ vaḍḍhenteti punappunaṃ tāsu tāsu jātīsu aparāparaṃ uppattiyā
punappunaṃ kaṭasiṃ susānaṃ āḷāhanameva 5- vaḍḍhente satte anussara. "vaḍḍhanto"ti
@Footnote: 1 saṃ.ni. 16/124/172  2 i. vātavasena  3 Ma.u. 14/252/220, saṃ.mahā. 19/1117/396
@4 Sī. dvimattāsahanato  5 cha.Ma. āḷahanameva
Vā pāḷi, tvaṃ vaḍḍhantoti yojanā. Kumbhīlabhayānīti udaraposanatthaṃ akicca-
kāritāvasena odarikattabhayāni. Vuttaṃ hi "kumbhīlabhayanti kho bhikkhave odarikattassetaṃ
adhivacanan"ti. 1- Sarāhi cattāri saccānīti "idaṃ dukkhaṃ ariyasaccaṃ .pe. Ayaṃ
dukkhanirodhagāminīpaṭipadā ariyasaccan"ti cattāri ariyasaccāni yāthāvato anussara
upadhārehi.
      Evaṃ rājaputtī anekākāravokāraṃ anussaraṇavasena kāmesu saṃsāre ca ādīnavaṃ
pakāsetvā idāni byatirekenapi taṃ pakāsetuṃ "amatamhi vijjamāne"tiādimāha.
Tattha amatamhi vijjamāneti sammāsambuddhena mahākaruṇāya upanīte saddhammāmate
upalabbhamāne. Kiṃ tava pañcakaṭukena pītenāti pariyesanā pariggaho ārakkhā paribhogo
vipāko cāti pañcasupi ṭhānesu tikhiṇataradukkhānubandhatāya savighātattā saupāyāsattā
kiṃ tuyhaṃ pañcakaṭukena pañcakāmaguṇarasena pītena. Idāni vuttamevatthaṃ pākaṭataraṃ
karontī āha "sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukenā"ti, ativiya kaṭukatarāti 2-
attho.
      Ye pariḷāhāti ye kāmā sampati kilesapariḷāhena āyatiṃ vipākapariḷāhena
ca sapariḷāhā mahāvighātā. Jalitā kuthitā kampitā santāpitāti ekādasahi aggīhi
pajjalitā pakkuthitā ca hutvā taṃsamaṅgīnaṃ kampanakā santāpanakā ca.
      Asapattamhīti sapattarahite nekkhamme. Samāneti sante vijjamāne. "bahu-
sapattā"ti vatvā yehi bahū sapattā, te dassetuṃ "rājaggī"tiādi vuttaṃ. Rājūhi
ca agginā ca corehi ca udakena ca dāyādādiappiyehi ca rājaggicoraudakappiyehi
sādhāraṇato tesvevopamā 3- vuttā.
      Yesu vadhabandhoti yesu kāmesu kāmanimittaṃ maraṇapothanādiparikkileso andu-
bandhanādibandho ca hotīti attho. Kāmesūtiādi vuttassevatthassa pākaṭakaraṇaṃ. Tattha
@Footnote: 1 aṅ.catukka. 21/122/141  2 Sī. aniṭṭhakarā  3 Ma. te sapattūpamā
Hīti hetuatthe nipāto. Yasmā kāmesu kāmahetu ime sattā vadhabandhanadukkhāni
anubhavanti pāpuṇanti, tasmā āha "asakāmā"ti, kāmā nāmete asanto hīnā
lāmakāti attho. "ahakāmā"ti vā pāṭho, so evattho. Ahāti hi lāmaka-
pariyāyo "ahalokitthiyo nāmā"tiādīsu viya.
      Ādīpitāti pajjalitā. Tiṇukkāti tiṇehi katā ukkā. Dahanti ye te
na muñcantīti ye sattā te kāme na muñcanti, aññadatthu gaṇhanti, te
dahantiyeva, sampati āyatiñca jhāpenti.
      Mā appakassa hetūti pupphassādasadisassa parittakassa kāmasukhassa hetu vipulaṃ
uḷāraṃ paṇītañca lokuttaraṃ sukhaṃ mā jahi mā chaḍḍehi. Mā puthulomova balisaṃ
gilitvāti āmisalobhena balisaṃ gilitvā byasanaṃ pāpuṇanto "puthulomo"ti laddhanāmo
maccho viya kāme apariccajitvā mā pacchā vihaññasi pacchā vighāṭaṃ āpajjasi.
      Sunakhova saṅkhalābaddhoti yathā gaddulena 1- baddho sunakho gaddulabandhena 2- thambhe
upanibaddho aññato gantuṃ asakkonto tattheva paribbhamati, evaṃ tvaṃ kāmataṇhāya
baddho, idāni kāmaṃ yadipi kāmesu tāva damassu indriyāni damehi. Kāhanti
khu taṃ kāmā, chātā sunakhaṃva caṇḍālāti khūti nipātamattaṃ. Te pana kāmā
taṃ tathā karissanti, yathā chātajjhattā sapākā sunakhaṃ labhitvā anayabyasanaṃ pāpentīti
attho.
      Aparimitañca dukkhanti aparimāṇaṃ "ettakan"ti paricchindituṃ asakkuṇeyyaṃ
nirayādīsu kāyikaṃ dukkhaṃ. Bahūni ca cittadomanassānīti citte labbhamānāni bahūni
anekāni domanassāni cetodukkhāni. Anubhohisīti anubhavissasi. Kāmayuttoti kāmehi
yutto, te appaṭinissajjanto. Paṭinissaja addhuve kāmeti addhuvehi aniccehi
kāmehi vinissaja 3- apehīti attho.
@Footnote: 1 Sī. daddulena  2 Sī.,i. garukabandhena  3 Sī.,i. vinissara
      Jarāmaraṇabyādhigahitā, sabbā sabbattha jātiyoti yasmā hīnādibhedabhinnā
sabbattha bhavādīsu jātiyo jarāmaraṇabyādhinā ca gahitā, tehi aparimuttā, tasmā
ajaramhi nibbāne vijjamāne jarādīhi aparimuttehi kāmehi kiṃ tava payojananti
yojanā.
      Evaṃ nibbānaguṇadassanamukhena kāmesu bhavesu ca ādīnavaṃ pakāsetvā idāni
nibbattitaṃ nibbānaguṇameva pakāsentī "idamajaran"tiādinā dve gāthā abhāsi.
Tattha idamajaranti idamevetaṃ attani jarābhāvato adhigatassa ca jarābhāvahetuto
ajaraṃ. Idamamaranti etthāpi eseva nayo. Idamajarāmaranti tadubhayamekajjhaṃ katvā
thomanāvasena vadati. Padanti vaṭṭadukkhato muccitukāmehi pabbajitabbato paṭipajjitabbato
padaṃ. Sokahetūnaṃ abhāvato sokābhāvato ca asokaṃ. Sapattakaradhammābhāvato asapattaṃ.
Kilesasambādhābhāvato asambādhaṃ. Khalitasaṅkhātānaṃ duccaritānaṃ abhāvena akhalitaṃ.
Attānuvādādibhayānaṃ vaṭṭabhayassa ca sabbaso abhāvā abhayaṃ. Dukkhūpatāpassa
kilesassāpi abhāvena nirupatāpaṃ. Sabbametaṃ amatamahānibbānameva sandhāya vadati.
Taṃ hi sā anussavādisiddhena ākārena attano upaṭṭhahantī tesaṃ paccakkhato
dassentī viya "idan"ti avoca.
      Adhigatamidaṃ bahūhi amatanti idaṃ amataṃ nibbānaṃ bahūhi anantaaparimāṇehi
buddhādīhi ariyehi adhigataṃ ñātaṃ attano paccakkhaṃ kataṃ. Na kevalaṃ tehi adhigatameva
sandhāya vadati, athakho ajjāpi ca labhanīyaṃ idānipi adhigamanīyaṃ adhigantuṃ sakkā.
Kena labhanīyanti āha "yo yoniso payuñjatī"ti, yo puggalo yoniso upāyena
satthārā dinnaovāde ṭhatvā yuñjati sammāpayogañca karoti, tena labhanīyanti
yojanā. Na ca sakkā aghaṭamānenāti yo pana yoniso na payuñjati, tena
aghaṭamānena na ca sakkā, kadācipi laddhuṃ na sakkāyevāti attho.
      Evaṃ bhaṇati sumedhāti evaṃ vuttappakārena sumedhā rājakaññā saṃsāre attano
saṃvegadīpaniṃ kāmesu nibbedhabhāginiṃ dhammakathaṃ katheti. Saṅkhāragate ratiṃ alabhamānāti
Aṇumattepi saṅkhārapavatte abhiratiṃ avindantī. Anunentī anikarattanti anikarattaṃ
rājānaṃ saññāpentī. Kese ca chamaṃ khipīti attano khaggena chinne kese ca
bhūmiyaṃ khipi chaḍḍesi.
      Yācatassā pitaraṃ soti so anikaratto assā sumedhāya pitaraṃ koñcarājānaṃ
yācati. Kinti yācatīti āha "vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā"ti,
sumedhaṃ rājaputtiṃ pabbajituṃ vissajjetha, sā ca pabbajitvā vimokkhasaccadassā
aviparītanibbānadassāvinī hotūti attho.
      Sokabhayabhītāti ñātiviyogādihetuto sabbasmāpi saṃsārabhayato bhītā ñāṇuttara-
vasena utrāsitā. Sikkhamānāyāti sikkhamānāya samānāya cha abhiññā sacchikatā,
tato eva aggaphalaṃ arahattaṃ sacchikataṃ.
      Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāyāti rājaputtiyā sumedhāya
kilesehi parinibbānaṃ acchariyaṃ abbhutañca āsi. Chaḷabhiññāva siddhiyā kathanti
ce pubbenivāsacaritaṃ, yathā byākari pacchime kāleti, pacchime khandhaparinibbāna-
kāle attano pubbenivāsapariyāpannacaritaṃ yathā byākāsi, tathā taṃ jānitabbanti.
      Pubbenivāsaṃ pana tāya yathā byākataṃ, taṃ dassetuṃ "bhagavati konāgamane"tiādi
vuttaṃ. Tattha bhagavati konāgamaneti konāgamane sammāsambuddhe loke uppanne.
Saṃghārāmamhi navanivesamhīti saṃghaṃ uddissa abhinavanivesite ārāme. Sakhiyo tisso
janiyo, vihāradānaṃ adamhaseti dhanañjānī khemā ahañcāti mayaṃ tisso sakhiyo
ārāmaṃ saṃghassa vihāradānaṃ adamha.
      Dasakkhattuṃ satakkhattunti tassa vihāradānassa ānubhāvena dasavāre devesu
upapajjimha, tato manussesu upapajjitvā puna satakkhattuṃ devesu upapajjimha,
tatopi manussesu upapajjitvā puna dasasatakkhattuṃ sahassavāraṃ devesu upapajjimha,
tatopi
Manussesu upapajjitvā puna satāni satakkhattuṃ dasasahassavāre devesu upapajjimha,
ko pana vādo manussesu, evaṃ manussesu uppannavāresu kathāva natthi, aneka-
sahassavāraṃ upapajjimhāti attho.
      Devesu mahiddhikā ahumhāti devesu upapannakāle tasmiṃ tasmiṃ devanikāye
mahiddhikā mahānubhāvā ahumha. Mānusakamhi ko pana vādoti manussattalābhe mahiddhikatāya
kathāva natthi. Idāni tameva manussattabhāve ukkaṃsataṃ mahiddhikataṃ dassentī
"sattaratanassa mahesī, itthiratanaṃ ahaṃ āsin"ti āha. Tattha cakkaratanādīni satta
ratanāni etassa santīti sattaratano, cakkavattī, tassa sattaratanassa. Chadosarahitā
pañcakalyāṇā atikkantamanussavaṇṇā apattadibbavaṇṇāti 1- evamādiguṇasamannāgamena
itthīsu ratanabhūtā ahaṃ ahosiṃ.
      So hetūti yaṃ taṃ konāgamanassa bhagavato kāle saṃghassa vihāradānaṃ kataṃ,
so yathāvuttāya dibbasampattiyā ca hetu. So pabhavo tammūlanti tasseva pariyāyavacanaṃ.
Sāva sāsane khantīti sā eva idha satthusāsane dhamme nijjhānakkhantī. Taṃ
paṭhamasamodhānanti tadeva satthusāsanadhammena paṭhamaṃ samodhānaṃ paṭhamo samāgamo, tadeva
satthusāsanadhamme abhiratāya pariyosāne nibbānanti phalūpacārena kāraṇaṃ vadati.
Imā pana catasso gāthā theriyā apadānassa vibhāvanavasena pavattattā apadāna-
pāḷiyampi saṅgahaṃ āropitā.
      Osānagāthāya evaṃ karontīti yathā mayā purimattabhāve etarahi ca kataṃ
paṭipannaṃ, evaṃ aññepi karonti paṭipajjanti. Ke 2- evaṃ karontīti āha "ye
saddahanti vacanaṃ anomapaññassā"ti, ñeyyapariyantikañāṇatāya paripuṇṇapaññassa
sammāsambuddhassa vacanaṃ ye puggalā saddahanti "evametan"ti okappanti, te
evaṃ karonti paṭipajjanti. Idāni tāya 3- ukkaṃsagatāya paṭipattiyā taṃ dassetuṃ
@Footnote: 1 Sī. atikkantāmānussavaṇṇaṃ apattā dibbaṃ vaṇṇanti  2 Sī. paṭipajjanti te
@3 i. tattha
"nibbindanti bhavagate, nibbinditvā virajjantī"ti vuttaṃ. Tassattho:- ye bhagavato
vacanaṃ yāthāvato saddahanti, te visuddhipaṭipadaṃ paṭipajjantā sabbasmiṃ bhavagate
tebhūmake saṅkhāre vipassanāpaññāya nibbindanti, nibbinditvā ca pana ariyamaggena
sabbaso virajjanti, sabbasmāpi bhavagatā vimuccantīti attho. Virāge ariyamagge
adhigate vimuttāyeva hontīti.
      Evametā therikādayo sumedhāpariyosānā gāthāsabhāgena idha ekajjhaṃ saṅgahaṃ
āruḷhā "tisattatiparimāṇā"ti. Bhāṇavārato pana dvādhikā chasatamattā theriyo
gāthā ca. Tā sabbāpi yathā sammāsambuddhassa sāvikābhāvena ekavidhā, tathā
asekhabhāvena ukkhittapalighatāya saṅkiṇṇaparikkhatāya abbūḷhesikatāya niraggalatāya
pannabhāratāya visaññuttatāya dasasu ariyavāsesu vuṭṭhavāsatāya ca, tathā hi tā
pañcaṅgavippahīnā chaḷaṅgasamannāgatā ekārakkhā caturāpassenā paṇunnapacceka-
saccā samavayasaṭṭhesanā anāvilasaṅkappā passaddhakāyasaṅkhārā suvimuttacittā
suvimuttapaññā cāti evamādinā 1- nayena ekavidhā.
      Sammukhāparammukhābhedato duvidhā. Yā hi satthudharamānakāle ariyāya jātiyā
jātā mahāpajāpatigotamiādayo, tā sammukhāsāvikā nāma. Yā pana bhagavato
khandhaparinibbānato pacchā adhigatavisesā, tā satipi satthudhammasarīrassa paccakkhabhāve
satthusarīrassa 2- apaccakkhabhāvato parammukhāsāvikā nāma. Tathā ubhatobhāgavimuttipaññā-
vimuttitāvasena. Idha pāḷiyāgatā pana ubhatobhāgavimuttāyeva. Tathā sāpadāna-
nāpadānabhedato. Yāsaṃ hi purimesu sammāsambuddhesu paccekabuddhesu sāvakabuddhesu
vā puññakiriyāvasena katādhikāratāsaṅkhātaṃ atthi apadānaṃ, tā sāpadānā. Yāsaṃ
taṃ natthi, tā nāpadānā. Tathā satthuladdhūpasampadā saṃghato laddhūpasampadāti duvidhā.
Garudhammapaṭiggahaṇamhi laddhūpasampadā mahāpajāpatigotamī satthusantikāva laddhūpa-
sampadattā satthuladdhūpasampadā nāma. Sesā sabbāpi saṃghato laddhūpasampadā. Tāpi
@Footnote: 1 dī.pā. 11/360/279  2 Sī. satthu ca panetāsaṃ
Ekatoupasampannā ubhatoupasampannāti duvidhā. Tattha yā tā mahāpajāpatigotamiyā
saddhiṃ nikkhantā pañcasatā sākiyāniyo, tā ekatoupasampannā bhikkhusaṃghato eva
laddhūpasampadattā mahāpajāpatigotamiṃ ṭhapetvā. Itarā ubhatoupasampannā ubhatosaṃghe
upasampadattā. 1-
      Ehibhikkhuduko viya ehibhikkhuniduko idha na labbhati. Kasmā? bhikkhunīnaṃ tathā
upasampadāya abhāvato. Yadi evaṃ yaṃ taṃ therigāthāya subhaddāya kuṇḍalakesāya
vuttaṃ:-
            "nihacca jāṇuṃ vanditvā     sammukhā añjaliṃ akaṃ
             ehi bhaddeti maṃ avaca      sā me āsūpasampadā"ti. 2-
      Tathā apadānepi:-
            "āyācito tadā āha      ehi bhaddeti nāyako
             tadāhaṃ upasampannā        parittaṃ toyamaddasan"ti 3-
taṃ kathanti. Nayidaṃ ehibhikkhunibhāvena upasampadaṃ sandhāya vuttaṃ. Upasampadāya pana
hetubhāvato yā satthu āṇatti, sā me āsūpasampadāti vuttaṃ.
      Tathā hi vuttaṃ aṭṭhakathāyaṃ "ehi bhadde bhikkhunupassayaṃ gantvā bhikkhunīnaṃ
santike pabbajja upasampajjassūti maṃ avoca āṇāpesi. Sā satthu āṇā mayhaṃ
upasampadāya kāraṇattā upasampadā ahosī"ti. Eteneva apadānagāthāyapi attho
saṃvaṇṇitoti daṭṭhabbo.
      Evampi bhikkhunivibhaṅge ehi bhikkhunīti idaṃ kathanti. Ehibhikkhunibhāvena
bhikkhunīnaṃ upasampadāya asabhāvajotanavacanaṃ tathā upasampadāya bhikkhunīnaṃ abhāvato. Yadi evaṃ
@Footnote: 1 Sī. ubhatosaṃghā upasampannattā  2 khu.therī. 26/109/447  3 khu.apa. 33/44/358
Kathaṃ ehibhikkhunīti vibhaṅge niddeso katoti. Desanānayasotapatitabhāvena 1-. Ayaṃ hi
sotapatitatā nāma katthaci labbhamānassāpi anāhaṭaṃ 2- hoti.
      Yathā abhidhamme manodhātuniddese 3- labbhamānampi jhānaṅgaṃ pañcaviññāṇasota-
patitatāya na uddhaṭaṃ katthaci desanāya asambhavato. Yathā tattheva vatthuniddese 4- hadaya-
vatthu katthaci alabbhamānassāpi gahaṇavasena. Tathā ṭhitakappiniddese. Yathāha:-
            "katamo ca puggalo ṭhitakappī, ayañca puggalo sotāpattiphalasacchikiriyāya
         paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo
         uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikarotī"ti 5-.
      Evamidhāpi alabbhamānagahaṇavasena veditabbaṃ, parikappavacanaṃ hetaṃ. Sace bhagavā
bhikkhunibhāvayogyaṃ kañci mātugāmaṃ ehi bhikkhunīti vadeyya, evampi bhikkhunibhāvo
siyāti. Kasmā pana bhagavā evaṃ na kathesīti? tathā katādhikārānaṃ abhāvato.
Ye pana "anāsannasannihitabhāvato"ti kāraṇaṃ vatvā "bhikkhū eva hi satthu āsannacārī
sadā sannihitāva, tasmā te `ehibhikkhū'ti vattabbataṃ arahanti, na bhikkhuniyo"ti
vadanti, taṃ tesaṃ matimattaṃ. Satthu āsannadūrabhāvassa bhabbābhabbabhāvāsiddhattā.
Vuttaṃ hetaṃ bhagavatā:-
            "saṅghāṭikaṇṇe cepi bhikkhave bhikkhu gahetvā piṭṭhito anubandho
         assa pade padaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo
         byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito
         vibbhantacitto pākatindriyo, athakho so ārakāva mayhaṃ, ahañca tassa.
         Taṃ kissa hetu, dhammaṃ hi so bhikkhave bhikkhu na passati, dhammaṃ apassanto
         na maṃ passati.
@Footnote: 1 Sī. desanāYu...  2 Sī. agahaṇaṃ  3 abhi.saṅ. 34/566/160
@4 abhi.saṅ. 34/595/181  5 abhi.pu. 36/17/120
              Yojanasate cepi so bhikkhave bhikkhu vihareyya, so ca hoti anabhijjhālu
         kāmesu na tibbasārāgo abyāpannacitto appaduṭṭhamānasaṅkappo
         upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo, athakho so
         santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu, dhammaṃ hi so bhikkhave
         bhikkhu passati, dhammaṃ passanto maṃ passatī"ti. 1-
      Tasmā akāraṇaṃ desato satthu āsannānāsannatā. Akatādhikāratāya pana
bhikkhunīnaṃ tattha ayogyatā. Tena vuttaṃ "ehibhikkhuniduko idha na labbhatī"ti. Evaṃ
duvidhā.
      Aggasāvikā mahāsāvikā pakatisāvikāti tividhā. Tattha khemā uppalavaṇṇāti
imā dve theriyo aggasāvikā nāma. Kāmaṃ sabbāpi khīṇāsavattheriyo sīlasuddhiādike
sampādentiyo catūsu satipaṭṭhānesu supaṭṭhitacittā 2- sattabojjhaṅge yathābhūtaṃ
bhāvetvā maggapaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti. Tathāpi
yathā saddhāvimuttato diṭṭhippattassa paññāvimuttato ca ubhatobhāgavimuttassa pubba-
bhāgabhāvanāvisesasiddho icchito viseso, evaṃ abhinīhāramahantatāpubbayogamahantatāhi 3-
sasantāne sātisayaguṇavisesassa nipphāditattā sīlādīhi guṇehi mahantā sāvikāti
mahāsāvikā. Tesuyeva pana bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhi-
sammāsamādhīnaṃ sātisayakiccānubhāvanibbattiyā kāraṇabhūtāya tajjābhinīhāratāya
sakkaccaṃ nirantaraṃ cirakālasambhūtāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhimhi
ca ukkaṃsapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitattā tā dvepi
aggasāvikā nāma. Mahāpajāpatigotamiādayo pana abhinīhāramahantatāya pubbayogamahantatāya
ca paṭiladdhaguṇavisesavasena mahatiyo sāvikāti mahāsāvikā nāma. Itarā therikā 4-
tissā vīrā dhīrāti evamādikā abhinīhāramahantatādīnaṃ abhāvena pakatisāvikā nāma.
@Footnote: 1 khu.iti. 25/92/310  2 Sī. supatiṭṭhitacittā  3 Sī....mahantatāti  4 Sī. theriyo
Tā pana aggasāvikā viya mahāsāvikā viya ca na parimitā, athakho anekasatāni
anekasahassāni veditabbāni. Evaṃ aggasāvikādibhedato tividhā. Tathā suññata-
vimokkhādibhedato tividhā. Paṭipadādivibhāgena catubbidhā. Indriyādhikavibhāgena
pañcavidhā. Tathā paṭipattiyādivibhāgena pañcavidhā. Animittavimuttādivasena chabbidhā.
Adhimuttibhedena sattavidhā. Dhurapaṭipadādivibhāgena aṭṭhavidhā. Vimuttivibhāgena navavidhā
dasavidhā ca. Tā panetā yathāvuttena dhurabhedena vibhajjamānā vīsati honti. Paṭipadā-
vibhāgena vibhajjamānā cattāḷīsa honti. Puna paṭipadābhedena dhurabhedena vibhajjamānā
asīti honti. Athavā suññatavimuttādivibhāgena vibhajjamānā cattāḷīsādhikāni
dvesatāni honti. Puna indriyādhikavibhāgena vibhajjamānā dvisatuttarasahassaṃ 1-
hontīti. Evametāsaṃ therīnaṃ attano guṇavaseneva anekabhedabhinnatā veditabbā.
Ayamettha saṅkhepo, vitthāro pana heṭṭhā theragāthāsaṃvaṇṇanāyaṃ vuttanayeneva 2-
gahetabboti.
                    Sumedhātherīgāthāvaṇṇanā niṭṭhitā.
                       Mahānipātavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 Sī. sattuttarasahassaṃ  2 Sī. vuttanayānusārena
                       Nigamanagāthā
      ettāvatā ca:-
            "ye te sampannasaddhammā       dhammarājassa satthuno
             orasā mukhajā puttā         dāyādā dhammanimmitā.
             Sīlādiguṇasampannā            katakiccā anāsavā
             subhūtiādayo therā           theriyo therikādayo.
             Tehi yā bhāsitā gāthā       aññabyākaraṇādinā
             tā sabbā ekato katvā      theragāthāti saṅgahaṃ.
             Āropesuṃ mahātherā         therīgāthāti tādino 1-
             tāsaṃ atthaṃ pakāsetuṃ          porāṇaṭṭhakathānayaṃ.
             Nissāya yā samāraddhā        atthasaṃvaṇṇanā mayā
             sā tattha paramatthānaṃ          tattha tattha yathārahaṃ.
             Pakāsanā paramattha-           dīpanī nāma nāmato
             sampattā pariniṭṭhānaṃ          anākulavinicchayā
             dvānavutiparimāṇā 2-         pāḷiyā bhāṇavārato.
             Iti taṃ saṅkharontena          yaṃ taṃ adhigataṃ mayā
             puññaṃ tassānubhāvena          lokanāthassa sāsanaṃ.
             Ogāhetvā 3- visuddhāya     sīlādipaṭipattiyā
             sabbepi dehino hontu        vimuttirasabhāgino.
@Footnote: 1 Ma. theragāthāti ādito  2 Sī....parimāṇāya  3 Sī. obhāsetvā
             Ciraṃ tiṭṭhatu lokasmiṃ           sammāsambuddhasāsanaṃ
             tasmiṃ sagāravā niccaṃ          hontu sabbepi pāṇino.
             Sammā vassatu kālena         devopi jagatīpati
             saddhammanirato lokaṃ           dhammeneva pasāsatū"ti.
      Badaratitthavihāravāsinā ācariyadhammapālattherena katā therīgāthānaṃ atthasaṃvaṇṇanā
niṭṭhitā.
                       Therīgāthāvaṇṇanā samattā.


             The Pali Atthakatha in Roman Book 34 page 339-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=7270              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=7270              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=474              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=10138              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=10142              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=10142              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]