ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   425. 6. Mettikātherīgāthāvaṇṇanā
      kiñcāpi khomhi dukkhitātiādikā mettikāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinantī siddhatthassa bhagavato kāle gahapatikule nibbattitvā viññutaṃ patvā
satthu cetiye ratanapaṭimaṇḍitāya mekhalāya pūjaṃ akāsi. Sā tena puññakammena
@Footnote: 1 Ma.jaratādivikārena  2 Ma. yaṭṭhiṃ avalubbhitvāva
Devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālakule
nibbatti. Sesaṃ anantaravuttasadisaṃ. Ayaṃ pana paṭibhāgakūṭaṃ 1- abhiruhitvā samaṇadhammaṃ
karontī vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 2-:-
               "siddhatthassa bhagavato          thūpakāramakāsahaṃ 3-
                mekhalikā mayā dinnā        navakammassa 4- satthuno.
                Niṭṭhite ca mahāthūpe         mekhalaṃ punadāsahaṃ
                lokanāthassa munino          pasannā sehi pāṇibhi.
                Catunnavutito kappe          mekhalaṃ  adadiṃ  5- tadā
                duggatiṃ nābhijānāmi          thūpakārassidaṃ phalaṃ.
                Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:-
      [29]     "kiñcāpi khomhi dukkhitā       dubbalā gatayobbanā
                daṇḍamolubbha gacchāmi         pabbataṃ abhirūhiya.
      [30]      Nikkhipitvāna saṅghāṭiṃ         pattakañca nikujjiya
                nisinnā camhi selamhi        atha cittaṃ vimucci me
                tisso vijjā anuppattā      kataṃ buddhassa sāsanan"ti
imā dve gāthā abhāsi.
      Tattha dukkhitāti rogābhibhavena dukkhitā sañjātadukkhā dukkhappattā. Dubbalāti
tāya ceva dukkhappattiyā, jarājiṇṇatāya ca balavirahitā. Tenāha "gatayobbanā"ti,
@Footnote: 1 Ma. paṭisānakūṭaṃ 2 khu.apa. 33/20/284 3 cha.Ma. thūpakārāpikā ahuṃ 4 cha.Ma. navakammāya
@5 cha.Ma. yaṃ mekhalamadaṃ
Addhagatāti attho. Atha cittaṃ vimucci meti selamhi pāsāṇe nisinnā camhi,
atha tadanantaraṃ vīriyasamatāya sammadeva yojitattā maggapaṭipāṭiyā sabbehipi āsavehi
mama cittaṃ vimucci. Sesaṃ vuttanayameva.
                    Mettikātherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 34 page 43-45. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=931              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=931              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=425              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9011              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9072              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9072              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]